Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 165
________________ ४६। [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३५९। तीर्थकराचार्यव्यतिरिक्तेभ्यः श्रुत्वा प्रतिबुद्धः। | इसिवाले- ऋषिपालः, सूत्र० १७२। उत्तरऋषिवादिकव्यन्तराणामिन्द्रः। प्रज्ञा० ९८१ इलावद्धणं- इलावर्द्धनं, नगरविशेषः। आव० ३५९। इसिवालो-तोसलिवासिना क्रीत इलिआगई- इलिकागतिः, गत्यंतरगतिविशेषः। भग० उज्जयिनीकृत्रिकापणाधिपः सुरः। बृह. २६७आ। ८४१ स्था०८९। आव० ३६३। पंचमवासुदेवपूर्वभवनाम। सम० १५३। इलिका-धान्यकीटः। भग० ८४| धान्यजन्तुविशेषः। इसिवुड्ढी-ऋषिवृद्धिः, ब्रह्मदत्तस्याष्टाग्रमहिषीणां आव० ३६३ मध्ये सप्तमी राजीनाम। उत्त० ३७९। इलू-धान्यविशेषः। निशी. १४९ अ। इसी-ऋषिः-विशिष्टतपश्चरणोपेतो महर्षिः। सूत्र. २९८। इष्टकापाकः-योष्टकाः पच्यन्ते तत्। जीवा० १२४। दक्षिणऋषिवादिकव्यन्तराणामिन्द्रः। प्रज्ञा. ९८१ इसत्थं- प्राकृतशैल्या इषशास्त्रं-नागबाणादिदिव्यास्त्रा- पश्यतीति अतिशयज्ञानी। औप० ७८1 सविहितः। ओघ. दिसूचकं शास्त्रम्। जम्बू. १३८ રરરા. इसि-ऋषयः-गणधरव्यतिरिक्ताः शेषा जिनशिष्याः। इसु-इषुः, शरः। दशवै०१८ मुनयः यतयो वा। सम. १५९। त्रिकालदर्शनिनः। राज. इसुसत्थं- इषुशास्त्रम्, बाणकला। आव० ३९२ इस्सरियं- ऐश्वर्य-प्रभुत्वं, द्रव्यादिसमृद्धिा । उत्त० ४७४। इसिगणिया-ऋषिगणितदेशवास्तव्या देवानन्दादासी। इस्सरे-भूतेन्द्रविशेषः। स्था० ८५ भग०४६० इस्सा-ईर्ष्या। आव० ४१०। परगुणासहनम्। उत्त०६५६) इसिच्चेव- वाणवंतरपणपन्निदा। स्था० ८५) इहत्थे- इहार्थ ईहास्थो वा। स्था० २४८१ इसिज्झयं-ऋषिध्वज-मुनिचिह्न रजोहरणादि। उत्त. इहरा-इतरथा, अन्यथा। पिण्ड० १४१। अन्यथा। आव. ४७८१ २६० इसितडागं- ऋषितटाकं, तोसलिनगरे सरः। बृह. २५७। इहलोगइया- मणुस्सा। निशी० ७१ आ। इसिदासे- ऋषिदासः, अनुत्तरोपपातिकदशानां इहलोकभते-इहलोकभयं-मनुष्यादिकस्य सजातीयादतृतीयवर्गस्य तृतीयमध्ययनम्। अनुत्त० २ न्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयम्। स्था० ३८९। इसिदिण्णं-ऋषिदिन्नम्, ऐरवते पंचमजिननाम। सम० यत्सजातीयाद् भयम्। सम० १३। इहलोके भयं १५३ स्वभावाद् यत् प्राप्यते। आव० ४७२। स्वजातीयात् इसिपब्भारा-सिद्धशिलानाम। सम० २२॥ मनुष्यादेर्मनुष्या-दिकस्यैव भयम्। प्रश्न० १४३। इसिभद्द- आलभिकायां श्रमणोपासकविशेषः। भग० ५५०१ | इहलोगसंवेगणी-संवेगणीकथायाः प्रथमभेदः, इहलोकःइसिभासिआ-ऋषिभाषिताः। आव०६१। मनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी। स्था० २१० इसिभासिय-ऋषिभाषित। बृह. ३५ अ। इहलोगासंसप्पओगे- इहलोकाशंसाप्रयोगः, इहलोकःइसिभासियाई- ऋषिभाषितानि, उत्तराध्ययनादीनि। मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषप्रयोगः। आव. आव० ३०९। ऋषिभाषितं- उत्तराध्ययनादि। सूत्र० ३८६। ८३९। इसिया-मुजागर्भभूता शलाका। सूत्र० २७९। इहलोगो-इहलोकः, मनष्यलोकः। आव० ८४० इसिवज्झा-ऋषिवध्या-ऋषिहत्या। उत्त० ४४०। | इहलोयभयं- इहलोकभयंइसिवाइंदा- वाणमन्तरविशेषः। स्था० ८५ मनुष्यादिसजातीयादन्यस्मान्मनु-ष्यादेरेव भयम्। इसिवाइय-ऋषिवादिकः, वाणमन्तरविशेषः। प्रज्ञा० ९५४ आव०६४५ व्यन्तरनिकायानामपरिवर्तिनो इहलोयसंवेयणी- इहलोकसंवेजनी, वाणव्यन्तरजातिविशेषाः। प्रश्न०६९। संवेजनीकथायास्तृतीयो भेदः। दशवै० ११२ इसिवालए- वाणव्यंतरऋषिपालेन्द्रः। स्था० ८५ इहेहे-विप्साभिधानं सम्भ्रमख्यापनार्थ, यदि वा इहेति मुनि दीपरत्नसागरजी रचित [165] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238