Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 90
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अरिहो- अरिः, शत्रुः। प्रश्न० ७६। जीवा० ३६७ अरी-अरिः, शत्रु। जीवा० २८०१ अरुणा-शिखरिपर्वतवासिदेवनाम। स्था०८० अरुअ-अरुः, व्रणं। बृह० ११ आ। अरुः-व्रणं। बृह० २०८ अरुणाभं-ब्रह्मलोककल्पे विमानविशेषः। सम.१४| आ। अरुणाभे-अरुणाभः, राहवप्रलापीमते कृष्णपुद् अरुगं-अरुकं, व्रणः। बृह. २५४ अ। गलविशेषः। सूर्य० २८७। सौधर्मकल्पे विमानः। भग. अरुज्झंते- अरुह्यमाणे-एतस्मिन् पात्रके। ओघ० १४५। ५५१ अरुण-अरुणः, नन्दीश्वरसमुद्रानन्तरं द्वीपः, तदनन्तरं | अरुणावभासो- अरुणावभासः, अरुणावभासद्वीपसत्कः समुद्रोऽपि। प्रज्ञा० ३०७। सप्तमहाकुष्ठेषु प्रथमभेदः। । समुद्रः। जीवा० ३६७। आचा० २३५ अरुणे- ग्रहविशेषः। स्था० ७९। अरुणत्तरवडिंसगं- ब्रह्मलोककल्पे विमानविशेषः। सम० | अरुणो- अरुणः-लोकान्तिकदेवविशेषः। आव. १३५१ १४१ महाकुष्ठस्य प्रथमो भेदः। प्रश्न. १६११ ग्रहविशेषः। अरुणप्पभा-शीतलनाथदीक्षाशिबिका। सम० १५१ जम्बू.५३५ द्वीपविशेषः, यो देवप्रभया अरुणप्पभो-अरुणप्रभः, चतुर्थोऽनवेलन्धरनागराजः। पर्वतादिगतवज्ररत्नप्रभया चारुण इति। जीवा० ३६७। तस्यैवावासपर्वतश्च। जीवा० ३१३। स्था० २२६। देवः। जम्बू० ३०५। अरुणमहावरो- अरुणमहावरः, अरुणवरोदे समुद्रेऽपरा - | अरुणोए- अरुणोदः, अरुणद्वीपसत्कः समुद्रः, सुभद्रसुधिपतिर्देवः। जीवा० ३६७ मनोभद्रदेवाभरणयुत्याऽरुणम्-आरक्तमुदकं अरुणवर- अरुणवरः, अरुणसमुद्रानन्तरं द्वीपः, यस्यासौ। जीवा. ३६७। तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७। दद्वीपविशेषः। स्था० | अरोणोदए-अरुणोदकः, अन्धकार, तमस्कायस्य नाम। २१७ भग० २७० अरुणवरभद्दो- अरुणवरभद्रः, अरुणवरद्वीपे अरुणोद-समुद्रविशेषः। स्था० २१७। पूर्वार्धाधिपति-र्देवः। जीवा० ३६७ अरुणोपपात- सुत्रविशेषः। बह० ६२आ। अरुणवरमहाभद्दो-अरुणवरमहाभद्रः, अरुणोववाते- अरुणोपपातः, इहमरुणो अरुणवरदवीपेऽपरा -धिपतिर्देवः। जीवा. २६७। नामदेवस्तत्समय-निबद्धो ग्रन्थस्तदुपपातहेतुः, अरुणवरावभासः- अरुणवरसमुद्रानन्तरं द्वीपः अघ्ययननाम। स्था०५१३। तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७) अरुयं-अरुक्, अविद्यमानरोगः। भग० ९। अरुः-व्रणः। अरुणवरावभासभद्दो-अरुणवरावभासभद्रः, सूत्र. ९२। अरुज, शरीरमनसोरभावेनाधिव्याधिरहितम्। अरुणवरावभासद्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६७। जीवा० २५६। अरुजम्-अविद्यमानरोगं अरुणवरावभासमहाभद्दो- अरुणवरावभासमहाभद्रः, अरु- शरीरमनसोरभा-वात्। सम०५१ णवरावभासद्वीपेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६७। अरुयं-अरुः। आव०८२० अरुणवरावभासवरो- अरुणवरावभासवरः, अरुह-न रुहोऽरुहः अपनर्भावी। आचा. २३११ अरुणवरावभा–ससमुद्रे पूर्वार्धाधिपतिर्देवः। जीवा० ३६७। । | अरुहंत-अरोहन, क्षीणकर्मबीजत्वादनपजायमानः। भग० अरुणवरावभासो- अरुणवरावभासः, ३ अरोहन, अनुपजायमानः क्षीणकर्मबीजत्वात्। भग. अरुणवरोदसमुद्रसत्को द्वीपः। जीवा० ३६७) अरुणवरो-अरुणवरः, अरुणोदसमुद्रसत्को द्वीपः। | अरूपिणः- अमूर्ताः। स्था० १९६| जीवा० ३६७। अरुणवरोदे समुद्रे पूर्वार्द्धाधिपतिर्देवः। | अरूवी-अरूपि, अमूर्तम्। भग० १५०| जीवा० ३६७ अरेण-आरतः। आव० २८५) अरुणवरोए- अरुणवरोदः, अरुणवरद्वीपसत्कः समुद्रः। | अरो- अरः, तीर्थकृच्चक्रवर्तिविशेषः। उत्त० ४४८१ मुनि दीपरत्नसागरजी रचित [90] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238