Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उल्लवेति-आलापयन्ति। (गणि)।
जीवा० १६०| राज० ३६। सम० १३८ कुड्यमालानां उल्लवेइ-उल्लपति। आव० २१६)
सेटिकादिभिः संमृष्टीकरणम्। औप० ५। कुड्यानां उल्लवेयव्वो-विद्यापयितव्यः। आव० ३८४|
मालस्य च सेटिकादिभिः संमृष्टिकरणम्। जीवा० २२७। उल्लहिज्जंति-उल्लिख्यमाना। आव. २००९
प्रज्ञा०८६| उल्ला-तिता। निशी. ४६अ। आर्द्रः। आव०६२२१ उल्लोए-उल्लोकः, उल्लोचः। भग० ६४५। उपरिभागः। उल्लाट्टा-प्रत्यावर्तः। व्यव० १६७ आ।
जम्बू. ४९, ४००। जीवा० २०५। उल्लोचः-चन्द्रोदयः। उल्लालेमाणे-उल्लालयन्-ताडयन्। जम्बू. ३९७।
सूर्य.२९३। उल्लोकः-उपरितनभागः। जीवा०२०९, ३६० उल्लाव-उल्लापः-वचनम्। उत्त० ३३४। काक्कावर्णनम्। | उल्लोय-उल्लोकः-उपरिभागः। भग. ५४०| उद्देशः। भग. स्था० ४०७। काक्कावर्णनम्। ज्ञाता० ५७। भग० ४७८। ६५९। लेशोद्देशः। बृह. २५० आ। प्रतिवचनम्। ओघ० ५२। उल्लापम्। आव० २२३। उल्लोयगं-उल्लोचम्। आव० १२४ काक्कावर्णनम्। औप०५७
उल्लोलिया- मलगुटिका। गुटिका। आव० ६८०| उल्लावितो-उल्लापयन्। उत्त० ८५
उल्लोलेइ-उल्लोडयत्। आचा०४२३। उल्लिंचइ-उल्लिञ्चति-आकर्षति। पिण्ड. ११८ उल्हविज्जंतो-विदयापितः। आव० ३८४१ उल्लिंचण-उदकनिष्काशनम्। निशी. २०७आ। उवंगा-उपाङ्गानि-शिक्षादिषडङ्गार्थप्रपञ्चनपराः उल्लिउ-उल्लिखितः। उत्त०४६०|
प्रबन्धाः। भग. ११४| शिक्षादिषडङ्गव्याख्यानरूपाणि। उल्लिय-आर्द्रः। आव०६२११
अनुयो० ३६। उल्लिहावेइ-चुम्बयति-आस्वादयति। आव० ६८० उवंगाई-उपाङ्गानि-अङ्गावयवभूतान्यगुल्यादीनि। उल्ली-पनकः। स्था०४६०| पणगो। निशी० २५५ आ। प्रज्ञा० ४६९। पणओ। दशवै० ८०
उव-उप-सामीप्यार्थः। प्रज्ञा० ४। दशवै० १४५। भग० ३७ उल्लीण-अपह्रासः। (मरण)।
उपमेतिवत्सादृश्येऽपि दृश्यते। उत्त. २३५। सकृदर्थे, उल्लीना-उपलीना-प्रच्छन्ना। आचा० ३७१।
अन्तर्वचनः। आव०८२८। अभ्यधिकं पुनः पुनः। उत्त. उल्लुगं- अवरुग्णम्-भग्नम्। प्रश्न. २२॥
६४४॥ उल्लुगतीरं-उल्लुकतीरं-उल्लुकानद्यास्तीरे
उवइअ-उपचित्तौ, उन्नतौ, औपयिकौ, उचितौ, नगरविशेषः। उत्त. १६५।
अवपतितौ, क्रमेण हीयमानोपचयौ। जम्बू० ११२ उल्लुगा-उल्लुका-नदीविशेषः। उत्त० १६५। आव० ३१७ | उवइगं- उद्देहिका। निशी० ५७ आ। उल्लुगातीरं-उल्लुकातीरम्।
उवइज्जा-अवपतेत, आगच्छेत्। आचा० ३६५ पश्चमनिह्नवोत्पत्तिस्थानम्। आव० ३१२, ३१७ उवइस्सइ-उपदिश्यते-श्रोतृभावापेक्षया सामीप्येन उल्लुग्गंगी-म्लानाङ्गी। आव. ३९४|
कथ्यत। दशवै० ११० उल्लुण्हि-शिम्बीः। निशी. १४४ आ।
उवउग्गहकरो-किरियापरो। निशी० २६६ अ। उल्लुयतीरे-उल्लुकतीरं-उल्लुकानयास्तीरे
उवउत्त-उपयुक्तः-अनन्यचित्तः। दशवै० १०६। नगरविशेषः। भग०७०५
अवहितः। भग० ८९। णमोक्कारपरायणो। निशी० ४७ उल्लेति-आर्द्रयति। आव० १०१।
अ। उपयुक्तः-अभिष्वङ्गवान्। भग० ९०४। अभ्यवहृतम् उल्लोअ-उल्लोकः-अपरिभागः। जम्बू. ३२१।
| आचा० १७६| उल्लोइआ-उल्लोइयमिव उल्लोइअं च सेटिकादिना उवएस-उपदेशः-आदेशः। व्यव० १०आ। गुरुणाऽन्कुड्यादिषु धवलनम्। जम्बू०७६।
ज्ञातः। ओघ० १५१। उल्लोइयं- सेटिकादिना कुड्यानां धवलनम्। भग०५८२ | हिताहितप्रवृत्तिनिवृत्त्युपदेशनादुपदेशः। अनुयो० ३८॥ कुड्यानां मालस्य च सेटिकादिभिः संमष्टीकरणम्। अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनं उपदेशः।
मुनि दीपरत्नसागरजी रचित
[201]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238