Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 39
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अणभिग्गहियमिच्छादसणवत्तिया अणवठ्ठया-अनवस्थाप्यता, अनभिग्रहीतमिथ्या-दर्शनप्रत्ययिकी, जेहिं न किंचि हस्ततालादिप्रदानदोषादुष्टत-रपरिणामत्वाद व्रतेष कुतित्थियमयं पडिवण्णं| आव०६१२ नावस्थाप्यते इति अनवस्थाप्यः, तद्भावः। आव० ७६४। अणभिग्गहिया-अनभिगृहीता, अनभिग्रहा यत्र न स्था० २००१ प्रतिनियता-र्थावधारणं सा भाषा। प्रज्ञा० २५६) अणवडिओ-अनवस्थितः। बृह. १२५ अ। असत्यमषाभाषाभेदः। दशवै. २१० अर्थानभिग्रहेण अणवडियं-अनवस्थितं, सन्ततम्। जीवा० ३४५) योच्यते। भग. ५०० अनियतप्रमाणम्। सूर्य ८७। अणभिजोए-अनभियोगः, इच्छा। आव०६६८ अणवट्ठिया-नावश्यंभाविनः। स्था० ३७४। अणभिहियं-अनभिहितं, अन्पदिष्टं स्वसिद्धान्ते अणवट्ठिया-अनवस्थिता-येन सूत्रदोष-विशेषः। आव० ३७५ पुनःप्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् अणभिज्जय-अच्छिद्रे, अभिन्ने। (मरण) कंचित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि विशिष्ट अणराए-रण्णो कालगते-णिब्भए वि जाव णो राया ठवि- तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तद्दोषोपरतो व्रतेष ज्जति। निशी० ७१ । स्थाप्यते। व्यव० १४ आ। अणरायं- राजयुवराजोभयाभिषेकरहितं राज्यम्। बृह. अणवत्था- अनवस्था, यद्यकार्यसमाचरणात्प्रायश्चित्तं ८२। मते रायाणे जाव मूलराया युवराया य एते दोवि | न दीयते क्रियते वा सा। ओघ० २२७। अणभिसित्ता। निशी. १०आ। अणवदग्गं-अनवदनम्, अनन्तम्। प्रश्न०६३ स्था. अणलगिरि-अनलगिरिः। आव २९९। १२० औप० ४८। अपर्यवसानम्। सूत्र० ३६२। अणला- अपर्याप्ताः, दीक्षापालनेऽसमर्थाः। ब्रह. २८७ । अणवन्निय-अणपन्निकाः, अणलो-अनलः, असमर्थः। आव० २५९। वेयावच्च प्रति व्यन्तरनिकायानामुपरिवर्तिनो व्यन्तरजातिविशेषाः। सुत्ते अत्थे अभिगमे परिहरणे। निशी. ४९ आ। प्रश्न०६९। वाणमन्तरविशेषः। प्रज्ञा. ९५ अणल्लिअंता-अनाश्रयन्तः। ओघ० ९७ अणवयक्खित्ता-अनवेक्ष्य पश्चाद्भागमनवलोक्य। भग. अणवः-स्वल्पाः उत्त०४२०| ३१२ अणवं- ऋणवान्। सूर्य. १४६। जम्बू. ४९१। अणवयग्गं-अनवनताग्रं-अपर्यन्तम्। स्था०४४ अणवकंखवत्तिया- अनवकाक्षाप्रत्ययिकी, विंशति- अनन्तं, अपारं, अनवनताग्रं-अनवनतं-अनासन्नं क्रियामध्ये पञ्चदशी। आव० ६१२। अनवकांक्षा अग्रं-अन्तो यस्य तत्। अनवगताग्रं-अनवगतंस्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः सा। स्था० अपरिच्छिन्नं अग्रं-परिमाणं यस्य तत्। भग० ३५ ४३। इहलोकपरलोकापा-यानपेक्षस्येति। स्था० ३१७। कालतोऽपरिमाणम्। व्यव० २५५) अणवगल्ल-अनवकल्पः, जरसा अनभिभूतः। भग० अणवयग्ग- अनवदत्, अनपगच्छत्। उत्त० ५८५ २७६। जम्बू. ९० अणविक्खया-अप्रेक्षणा (गणि०) अणवज्जं- अनवद्यम्, सामायिकदशमपर्यायः। आव. अणसणं- अनशनं, भोजननिवृत्तिः । औप० ३७। बाह्यत४७४। सामायिकम्। आव० ३६४। पापानबन्धरहितम्। पोs शः उत्त०६०० दशवै० ११५ अणसण-अनशनम्, आहारत्यागः। दशवै. २६। भग० अणज्जय-अणवय॑ता। आव० ३७३। ९१२१ अणवज्जुत्तो-तत्रस्थः, अपृथग्भूतः। आव०७५८५ अणसणा-अनशनम्, व्रतविशेषः, उपवासः। भग० १२८। अणवढप्पा- अनवस्थाप्यः-नावस्थाप्यते-नाधिक्रियते। । अणसायणा- अनाशातना, अहीलना। दशवै० २४१। स्था० १६४। कृततपसो व्रतारोपणम्। भग० ९२०९ मनोवा-क्कायैरप्रतीपप्रवर्तनम्। उत्त. १७ अणवठ्ठप्पारिहे- कृततपसो व्रतारोपणम्। भग. ९२० अणसिओ-अनशितः, न अशितः-भिक्षाप्रदानानभिज्ञेन मुनि दीपरत्नसागरजी रचित [39] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238