Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text]] बोधपरिणामेन सः, तद्भावः, अपायपर्यायः। नन्दी. | २५०। आकुट्टयति, ताडयति। जम्बू. २२४। आकुट्टयति। १७६|
भग० १७३। आवद्दति-निवर्तते। सूत्र. १९०| आवर्तते-निवर्तते । आउत्त-आयुक्तम्, उपयोगपूर्वकम्। भग० १८४। सम्यक् तमालोचयतीत्यर्थः। स्था० १३९। करोति। निशी० २५६ प्रवचनमालिन्यादिरक्षणतया। प्रज्ञा० २६८। उपयुक्तः। ।
स्था०४०९। प्रयत्नपरो मरणाराधनयुक्तः। उपयुक्तः। आउट्टा-आराधिता। बृह. ११२ । आवर्जिता। ओघ० ओघ. २०२। उपयोगतत्परम्। ओघ० १७६। आयुक्तः । १५९|
व्यव. २६६अ। आउट्टामो-प्रवर्तामहे। आचा० ३३१|
आउत्तगो-आवर्तकः। उत्त० ३०४। आउट्टावेज्ज-अभिमुखयेत्। आचा० ३६४।
आउत्तियं-आयुक्तिकम्। उत्त० ११९। आउट्टिआए-आकुट्या-उपेत्य। सम० ३९।
आउत्तो- आयुक्तः, व्यवस्थितः। दशवै. २२६। आउट्टिज्जमाणं-आकोट्यमानम्, सङ्कोच्यमानम्। सूत्र | आउय-आयुष्कम्, जीवितम्। आव. ३४१| २९८
आयुष्ककालः, देवाद्यायुष्कलक्षणः। आव० २५७। आउट्टि-उपेत्य। व्यव. १६ आ।
आउयकम्मस्स गालणा-आयुःकर्मणो गालनं, आउट्टिय- ज्ञात्वा। आव० ७५८। उत्तमार्थकृतः। आहारः। प्राणवधस्य द्वादशः पर्यायः। प्रश्न. ५१ निशी. १७ आ।
आउयकम्मस्स णिहवणं- आयुःकर्मणो निष्ठापनम् आउट्टिया-आउट्टिया नाम आभोगो जानान इत्यर्थः। प्राणवधस्य द्वादशः पर्यायः। प्रश्न. ५। निशी. ५९ आ। आवर्जिताः। बृह. १८६ आ।
आउयकम्मस्स भेय-आयुःकर्मणो भेदः, प्राणवधस्य आउट्टी-समाधानम्। बृह. १२३ आ।
द्वादशः पर्यायः। प्रश्न०५ आउट्टे- कर्तुमभिलषेत्। आचा० ४१७। निवर्तयेत्। आउयकम्मस्स संवट्टगो-आयुःकर्मणः संवतकः, आचा० १११। आवर्तयेत्-अनुकूलयेत्। व्यव० २८२ आ। प्राणवधस्य द्वादशः पर्यायः। प्रश्न ११ आवृत्तः-व्यवस्थितः। आचा० २७९। समन्तात् आउयकम्मस्सुवद्दवो- आयुःकर्मण उपद्रवः, प्राणवधस्य व्यवस्थितः। आचा० २७९।
द्वादशः पर्यायः। प्रश्न. ५ आउट्टेउं-आवज़ं। बृह. ३४ अ।
आउयबंधद्धा-आयुबन्धाद्धा। प्रज्ञा० ४८९। आउट्टो- व्यावृत्तः। उत्त० ३३२। आवर्जितः। हृष्टः। उत्त | आउयसंवट्टए-आयुःसंवर्तकः-आयुरुपक्रमः। स्था०६७। ३३२। स्वस्थः। उत्त० ३५५ आव० २२०| उत्त० १०८५ | आउर-आतुरः, शरीरसमुत्थेनागन्तुकेन वा व्रणेन आवृत्तः। आव० १७८, २९४, ५३६, २८७। उत्त०३२४। ग्लानः। दशवै० २७०। क्षुधापिपासया वा पीडितः। व्यव. आवर्जितः। आव० ४१२।
२३ आ। दृष्टान्तः। निशी० २०२ आ। आत्रः, आउडिज्जमाण- 'जुड'बन्धने, इतिवचनाद 'आजोड्यमा- क्वचिदपिस्वा-स्थ्यमलभमानः सन् आकुलः। जीवा. नेभ्यः' आसम्बध्यमानेभ्यो मुखहस्तदण्डादिना सह १२२ आतुरः-दुःखः। भग०७०५। ग्लाने सति शङ्खप-टझल्लर्यादिभ्योवाद्यविशेषेभ्य
प्रतिजागरणार्थं (प्रति-सेवा)। स्था० ४८४| आकुट्यमानेभ्यो वा। एभ्य एव ये जाताः। शब्दास्ते, अत्यन्ताकुलतनः। उत्त०८६) कामेच्छाऽन्धाः। आचा. आजोड्यमाना आकुट्यमाना एव वोच्यन्ते,
२३८ प्रतिसेवनाभेदः। भग० ९१९। आतुरः, चिकित्साया अतस्तानाजोडय्यमानाकुट्यमानान् वा शब्दान्
अविषयभूतः। विपा० ७६। चिकित्साया अविषयभूतो श्रृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य
रोगी। बृह. २८१ आ। मर्तुकामः। उत्त० २७३। नपुंसकनिर्देशः, अथवा आकुट्यमानानि
आउरपच्चक्खाण-प्रकीर्णकनाम। आव०८०४| श्रुतप्रत्यापरस्परेणाभिहन्यमानानि। भग० २१६)
ख्यानम्।आव०४७९| अस्वास्थ्यमनाः। आचा०७२। आउडेइ-आजुडति, सम्बद्धं करोति, लिखति। जम्बू० | आतुरः-चिकित्साक्रियाव्यपेतः तस्य
मुनि दीपरत्नसागरजी रचित
[119]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238