Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
प्रचारं करोति सो। निशी. ३०८ आ।
३८७। आचाराङ्गस्य-षोडशमध्ययनम्। उत्त० ६१७) उग्गयवित्ती-उग्गय इति वा उदओत्ति, वर्तनं वृत्तिः, आचा०४०२ सम०४४। आचारप्रकल्पे
उग्गयए सूरिए जस्स वित्ती सो। निशी० ३०९ आ। द्वितीयश्रुतस्कन्धस्य सप्तममध्ययनम्। प्रश्न० १४५) उग्गवई-उग्रवती, रात्रितिथिनाम। जम्बू. ४९१।
आचारप्रकल्पस्य षोडशो भेदः। आव०६६० उग्गवती-उग्रवती, रात्रितिथिनाम। सूर्य. १४८। उग्गहिआ-अवगृहीता-पञ्चमी पिण्डैषणा। आव०५७२। उग्गविसं-दुर्जरविषम्। भग०६७२।
उग्गहिए-अवगृहीतं-परिवेषणार्थमुत्पाटितं। स्था० ४६५। उग्गविसा-उग्रं विषं येषां ते उग्रविषाः। प्रज्ञा० ४६। उग्गहियं-अवगृहीतम्। आव० २८८। बद्धः। भग०४५९। उरःपरिसर्पविशेषः। जीवा० ३९|
अवगृह्णाति-आदत्ते हस्तेन दायस्तद्। स्था० १४८। उग्गसेण-उग्रसेनः, द्वारिकायां राजा। आव० ९४। अवगृहीता-भोजनकाले शरावादिषूपहृतमेव भोजनजातं नृपविशेषः। बृह. ३० । मथुरानृपतिः, कंसपिता। यत्ततो गृहणातः। स्था० ३८६। यद् अवगृह्णाति यच्च उत्त०४९० राजमख्यः। अन्त०२।
संहरति यच्च आस्यके प्रक्षिपति। व्यव० ३५४। अ। उग्गह- योनिद्वारं तद्वस्त्रमपि। बृह. २५१ आ। परिवेषणार्थमुत्पाटितम्। औप० ३७। उग्गह-अवग्रहः। ओघ० १५२। धर्मलाभदानम्। दशवै. अवग्रहोऽस्यास्तीति अवग्रहिकं-वसतिपीठफलकादिकं।
१६७। आश्रयः। विपा० ३३। जोणिदुवारस्स सामइकी औपग्रहिकं-दण्डका-दिकम्पधिजातम्। औप० ३७ संज्ञा उग्गह इति। निशी. १७९आ। उपग्रहम्- उग्गहियए-अवगृहीतकः-बद्धः। राज०४४। अवष्टम्भम्। ओघ० १५४| पतग्रहम्। ओघ. १७५) उग्गहिया-जं परिवेसगेण परिवेसणाए परस्स प्रथमपरिच्छेदनं
कडुच्छुतादिणा उग्गहियं आणियंति वुत्तं भवति, तेण अशेषविशेषनिरपेक्षानिर्देश्यरूपादेरवग्रहणम्। स्था० ५११ य तं पडिसिद्धं तं तह-क्खित्तं चेव साधुस्स देति एसा अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः। भग. उवग्गहिया। निशी० १२ अ। ७००। सामान्यार्थस्यअशेषविशेषनिरपेक्षस्यानिर्देश्यस्य उग्गा-आरक्षिकाः। बृह. १५१ आ। कुलार्यप्रथमभेदः। रूपादेः अव इति प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः। प्रज्ञा० ५६। खाद्यविशेषः। जम्बू. १९८१ आदिदेवावभग. ३४४ अवग्रहः-अव्यक्तरूपः परिच्छेदः। प्रज्ञा. स्थापिताः। राज०१२११ प्रभणा आरक्षकत्वेन ३११। अवधारणम्। सन्दरा एत इत्यवधारणम्। उत्त० | नियुक्तास्ते उग्राः। जम्ब० १४५१ १४५। अवग्रहः-परिग्रहः। सूत्र. १७९। अविवक्षिताशेषस्य | उग्गाढो- प्रगुणः। बृह० २९७ । सामान्यरूप-स्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः। उग्गारो-उगिरणं उग्गालो। निशी. ३१५अ। राज० १३०| पडिग्गहो। निशी. ११६अ। अवग्रहः- उग्गालिदासो-दासविशेषः। निशी. ४० अ। आभवन-व्यवहारः। व्यव० ९३ अ। अवग्रहणमवग्रहः- उग्गाले-उदगालयेत्-श्लेश्मनिष्ठीवनं कर्यात्। अनिर्देश्य-सामान्यमात्ररूपार्थग्रहणम्। नन्दी० १६८१ ओघ०१८६१ आवासः। निर०२२ अवग्रहणं-सम्बध्यमानस्य उग्गालो-उगिरणं उग्गालो। निशी. ३१५ अ। शब्दादिरूपस्यार्थस्याव्यक्त-रूपः परिच्छेदः। नन्दी | उग्गाहिऊणं-उदग्राहितेन-पात्रबन्धबद्धेन पात्रकेण। ओघ० ૬૬૮ उग्गहजायणे-अवग्रहयाञ्चा-वसतिस्वाम्यनुज्ञा। आव० | उग्गाहितं- उद्ग्राहितम्-गृहीतम्। आव० ६१८। उत्क्षिप्तं, ६५८
उपकरणम्। ओघ०७२ उग्गहणंतयं- योनिद्वाररक्षार्थकं वस्त्रम्। बृह० २५१ आ। | उग्गाहिम-अवगाहिम, पक्वान्नं खण्डखाद्यादि। प्रश्न उग्गहणमेधावी-अवग्रहमेधावी, सूत्रार्थग्रहणपटुप्रज्ञावान् | १६३) । बृह० १२५आ। अवगृह्यत इत्यवग्रहो
उग्गाहिय-उग्राहितं-गृहीतं पात्रकम्। ओघ० १४९। वसतिस्तत्प्रतिमाः अभिग्रहाः अवग्रहप्रतिमाः। स्था० उग्गाहे-उद्ग्राहयति-सङ्घट्टितेनास्ते। ओघ. १८४
१२१
मुनि दीपरत्नसागरजी रचित
[173]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238