Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 190
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] १८५ बृह० १०० अ। दुविधा दरावण्णदरा य पोट्टदरा य, ते ऊद्धं उदीरेंतं- उदीयरन्तं-वस्त्वन्तरं प्रेरयन्तम्। स्था०३८५। पूरति जत्थ तं उद्दद्दरं-सुभिक्खं। निशी. २२६ अ। उदीरेइ- उदीरयति-भणति, प्रवर्तयति। स्था० १९७५ उद्दवणं-उत्थानं-नाशः। बृह० ७९ अ। उदुम्बर-द्वितीयं महाकुष्ठम्। प्रश्न० १५१| उद्दवण-उपद्रावणम्-अतिपातविवर्जिता पीडा। पिण्ड. महाकुष्ठविशेषः। आचा० २३५ ३७ कर्मविपाकस्याष्टममध्ययनम्। स्था० ५०८। उद्दवणकर-मारणान्तिकवेदनाकारि खाद्यवृक्षविशेषः। आव० ८२८१ धनहरणादयुपद्रवकारि वा। औप०४२ उदुम्बरदत्त-सागरदत्तसार्थवाहसुतः। स्था० ५०८। उद्दवणया-कूटपाशधारणता। भग. ९३। विज्जाए सप्पो उदुरुसेज्जा-रुष्येत्। निशी० ४९ आ। अन्यत्र नीयते। निशी० ३३५अ। उदुसुहं- ऋतुसुखं, ऋतुशुभं वा-कालोचितम्। प्रश्न० १४१। | उद्दवणा-उपद्रवणमपद्रवणं वा। प्राणवधस्य नवमः उदू, उडू-विमासप्रमाणकालविशेष ऋतुः। स्था० ३६९। पर्यायः। प्रश्न. ५ उदुखल-काष्ठनिमित्तं खण्डनोपयोगि शस्त्रम। उद्दवातितगणे- गणविशेषः। स्था० ४५१। भग०२१३। आचा० ३४४ उद्दविया-अवद्राविताः-उत्त्रासिताः। आव. १७४। उदूरुढो- पडिनियत्तो। निशी. १८४ अ। मारिताः। भग०७६६| उदो-उदः-म्लेच्छविशेषः। चिलातदेशनिवासी। प्रश्न.१४। | उद्दति-अपद्रावयन्ति-जीविताद व्यपरोपयन्ति। प्रज्ञा. उद्गमनप्रविभक्ति-चन्द्रसूर्ययोरुगमनं-उदयनं ५९३ तत्प्रवि-भक्तीरचना तदभिनयगर्भ यथा उदये उद्दवे-उपद्राव्य। उत्त० २०७१ सूर्यचन्द्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा उद्दवेह-विनाशयत। उपा०४९। यत्राभिनीयते तद्गमनप्रवि-भक्ति। षष्ठो उद्दवेहिइ-अपद्रावयिष्यति-उपद्रवान् करिष्यति। भग. नाट्यविधिः। जम्बू०४१६) ६११ उद्गीण- वान्तम्। उत्त० ३३९। उद्दाइंता- शोभमाना। ज्ञाता०२७। उग्राहितं-मेलितम्। नन्दी. १५९। उद्दाइ-उद्ददाति-रचयति। भग. ९३। उदयाति-जलस्योउदघाटितः- प्रकाशितः, प्रकटितः। स्था०४१२। परि वर्तते। भग०१८४१ अपद्रवति-म्रियते। भग० १११| उद्घाटितज्ञः- प्रथमो विनेयः। प्रज्ञा० ४२५ उद्दाइआ-उपद्राविका, उपद्रवकारिणी। ओघ. १७। उपउघेट्टका-उड्डुच्चका। बृ-०६० आ। द्रोत्री। ओघ० १५१ उदंडगा-ऊद्र्ध्वकृतदण्डाः ये सञ्चरन्ति। भग. ५११| | उद्दाइत्ता-अपहृत्य-मृत्वा। भग० १११। अपद्राय-मृत्वा। उद्दडपुर-नगरनाम। भग०६७११ स्था० ४७१। अवद्राय-मृत्वा। जीवा० २६२। जम्बू० ४२५ उदंडा-ऊर्ध्वकृतदण्डा ये संचरन्ति। निर०२५१ उद्दाणं- उदाणं, वैधव्यम्। आव० ४३७। उदंडुको-जनोपहास्यः । बृह. २४२ अ। उद्दाणगं-मृतकम्। आव० ७०० उइंस-त्रीन्द्रियजीवभेदः। उत्त०६९५) उद्दाणभत्तारा-अपद्राणभतृका, भत्तारेण परिठविता। उइंसगा-त्रीन्द्रियविशेषः। प्रज्ञा० ४२ निशी० १०९ आ। उइंसे-उदंशः। आव. २१७। उद्दाणि- उद्राः-सिन्धुविषये उदए मारणंतिए-उदये मारणान्तिके वेदनोदये मारणा- मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि। आचा० ३९४१ न्तिकेऽपि न क्षोभः कार्यः। योगसंग्रहे एकोनत्रिंशत्तमो | उद्दाम-उद्दामः-चरणनिपातजीवोपमईनिरपेक्षत्वाद् योगः। आव०६६४१ द्रुतचारी। अनुयो० २६॥ उद्दद्दरं-सुभिक्खं। निशी० ८९। सुभिक्ष। निशी० ३१५ | उद्दामिया- उद्दामिता-अपनीतबन्धना, प्रलम्बिता। विपा० अ। ऊद्र्ध्वदरं ते दरा ऊद्र्ध्वं यत्र पूर्यन्ते तद्ध्वदरम्। | ४६। मुनि दीपरत्नसागरजी रचित [190]] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238