Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 196
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] निरूपकं निमित्तशास्त्रम्। सम०४९। उत्पादः। आव० जीवा० २७९। ઉદરા उप्पासितो-उत्पासितः-असूयितः। आव० १०१। उप्पाएति-उत्-प्राबल्येन पावयति। निशी. २५२ आ। उप्पासिया-हसिताः। निशी० ६९ अ। उप्पाएमाणे- व्युत्पादयन्। उत्त० १५७) उप्पिं-उपरि। भग० ८२ स्था०४३२ उप्पाते-उत्पादः-सहजरुधिरवृष्ट्यादि। स्था० ४२७) उप्पिंजल-उप्पिञ्जलं-आक्लकम्। राज० ५२। उप्पाय- उत्पातपूर्व-प्रथमपूर्वनाम। स्था० ४८४। उत्पातः- उप्पिच्छ- श्वाससंयुक्तम्। जम्बू०४०। श्वासयुक्तं, प्रकृतिविकारो रक्तवृष्ट्यादिः। प्रश्न० १०९। उल्कापात- त्वरितम्। स्था० ३९६। अनुयो० १३२। आकुलं रोषभृतं दिग्दाहादिकम्। अनुयो० २१६। उत्पादः-यतो नानुत्पन्नं | वोच्यते। श्वासयुक्तं वा। जीवा० १९४। भीतौ। ज्ञाता० वस्तु लक्ष्यते अतोऽयमपि वस्तुलक्षणम्। आव० २८२। १६१| उत्पातं-सहजरुधिरवृष्ट्यादिकम्। आव० ६६० उत्पातं- | उप्पिट्टणयं-उत्पिट्टनकं-कट्टनोत्पिडना। उत्त० ८५ कपि हसितादि। सूत्र० ३१८। प्रथमपूर्वम्। नन्दी० ५२।। उप्पिट्टणा-उत्-प्राबल्येन पिट्टना उत्पिडना। उत्त०८। स्था० १९९। उप्पिबंत-उत्पिबन्तः-आसादयन्तः। प्रश्न०६३। उप्पायग-उत्पादकः-ये भूमि भित्त्वा समुत्तिष्ठन्ति ते। उप्पियंतं- मुहुर्मुहुः श्वसन्तम्। व्यव० ५३ आ। व्यव० २८८ आ। उप्पियणं-मुहः श्वसनम्। व्यव० ५३ अ। उप्पायण-उत्पादना-सम्पादनं, गृहस्थात्पिण्डादिरुपार्ज- उप्पिलणा-उत्पीडनं-प्राणादीनां प्लावनम्। व्यव० १०॥ नमित्यर्थः। स्था० १५९। उप्पील-उत्पीलः-समूहः। प्रश्न. ५० उप्पायणा-उत्पादना-धात्र्यादिका षोडशविधा। प्रश्न उप्पीलइ-उत्पीडयति-प्राबल्येन बाधते। जीवा० ३२६) १५५ धात्र्यादिलक्षणदोषविशेषः। आव. ५७६| उप्पीलिय-उत्पीडिता प्रत्यञ्चारोपणेन, बाहौ बद्धा। भग. उप्पायणोवघाते-उत्पादनया-उत्पादनादोषेः, उपघातः- १९३। गाढीकृता। राज०११८ भग० ३१७। ज्ञाता० २२१| अशुद्धता उत्पादनोपघातः। स्था० ३२० जीवा० २५९। उत्पीडितः-गाढं बद्धः। प्रश्न०४७) उप्पायपव्वए-उत्पातपर्वतः। सम० ३३। तिर्यग् उत्पीडिता-गुणसारणेन कृतावपीडा, बाहौ बद्धा वा। भग० लोकगमनाय यत्रागत्योत्पतति सः। भग०१४४। ३१८ कृतप्रत्यञ्चारोपणा। विपा०४७। उप्पायपव्वयगा-उत्पातपर्वताः-यत्रागत्य बहवः आरोपितप्रत्यञ्चा। औप०७१। आक्रान्ता गणेन। ज्ञाता० सूर्याभवि-मानवासिनो वैमानिका देवा देव्यश्च ८५ विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति। राज. | उप्पुया-उत्प्लुताः-उत्सुकाः। प्रश्न० ५२। ७९| उप्पूर- उत्पूरं-प्राचुर्यम्। प्रश्न० ४३। जलप्लवः। प्रश्न उप्पायपव्वया-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति। जम्ब० । उपेक्खेज्ज-उपेक्ष्यते। आव० ६४० ४४। जीवा० १९९। उप्पंदति-उत्स्पन्दते-प्रविशति। उत्त. ३५५ उप्पायपव्वं-उत्पादपूर्वम्, तत्थ सव्वदव्वाणं पज्जवाण उप्फणिंसु-साध्वर्थं वाताय दत्तवन्तः। आचा० ३४३। य उप्पायमंगीकाउं पण्णवणा कया। नन्दी० २४१। उप्फसणा-अप्कायस्पर्शनं यत्सहचरितं लवणोत्तारणम्। यत्रोत्पाद-माश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तद। बृह. ६१ आ। सम. २६ उप्फालग-उत्प्रासकम्। उत्त०६५६) उप्पाया-त्रीन्द्रियविशेषः। प्रज्ञा०४२ उप्फिडइ-मण्डूकवत्प्लवते। उत्त० ५५१] उप्पाल-प्रहरणकोशविशेषः। जीवा० २३२ प्रहरणकोशः | उप्फुल्लं-विगसिएहिं इत्थीसारीरं रयणादि वा न प्रहरणस्थानम्। राज०९३। मत्तवारणम्। जीवा. २७९। निज्झाइयव्वं। दशवैः ७७। उत्फल्लं-विकसितलोचनम् उप्पालसंठिओ-उत्पालसंस्थितः-मत्तवारणसंस्थितः। । । दशवै० १६८१ निष्पुष्पः। निशी० २०१ अ। ७६) मुनि दीपरत्नसागरजी रचित [196] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238