Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 202
________________ [Type text] वचनविभक्तेद्वितीयो भेदः । अनुयो० १३४॥ यथा आत्मा न वध्यत इत्यादिविषयः । दशवै० १२० उपदेश:गुर्वादिना वस्तुतत्त्वकथनम्। प्रज्ञा॰ ५८। श्रुतस्य पर्यायः । विशे० ४२३ | कथनम् । आव० ६०४, २६५ उवएसदव्वमूलं उपदेशद्रव्यमूल- यच्चिकित्सको रोगप्र तिघातसमर्थ मूलमुपदिशत्यातुरायेति । आचा० ८८ उवएसई- उपदेशो-गुर्वादिना वस्तुतत्त्वकथनं तेन रुचिः - जिनप्रणीततत्त्वाभिलाषरूपा यस्य स उपदेशरुचिः । प्रज्ञा० ५८ । आगम- सागर - कोषः ( भाग :- १) उवएसिया- उप. सामीप्येन देशिता उपदेशिता आव• ६२२ उवओग उपयोगः-स्वस्वविषये लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारः । जीवा० १६ उपयोजनमुपयोगःविवक्षितकर्म्मणि मनसोऽभिनिवेशः । नन्दी० १६४ साकाराना-कारभेदं चैतन्यम् । स्था० ३३४ | जीवस्य बोधरूपो व्या-पारः। अनुयो० १६ । अवहितत्वम् । उत्तः ५६१| भावेन्द्रियस्य द्वितीयो भेदः । भग. ८७] मतिः । ओघ० १९६| उपयोगः- लब्धिनिमित्त आत्मनो मनस्साचिव्याद् अर्थग्रहणं प्रति व्यापारः । आचा० १०४ | चेतनाविशेषः । भग०१४९। चैतन्यं साकारानाकारभेदम्। भग० १४८१ उपयोजनमुपयोगः- विवक्षिते कर्मणि मनसोऽमिनिवेशः । आव० ४२६। विपाकानुभवनम् । दशव• ८६ श्रोतुस्तदभिमुखता। आव० ३४१। सावधानता। औप० ४८। स्वाध्यायाद्युपयुक्तता १४५ | स्वस्वविषये लब्ध्यनुसारेणात्मनो व्यापारः प्रणिधानम् । प्रज्ञा० २९४ प्रज्ञापनाया एकोनत्रिंशत्तमं पदम् । प्रज्ञा० ६ उपयोजनं उपयोगः भावे घञ्, यद्वा उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः, पुंनाम्नि घ' इति करणे घप्रत्ययो बोधरूपो जीवस्य तत्त्वभूतो व्यापारः प्रज्ञा० ५२६1 दशवै० १०८ ॥ उवकप्पिया- उपकल्पिता । उत्त० २८७ उवकरण- उपकरणं-अङ्गादानाख्यः । बृह० ९८ अ । उपकरणं-ग्लानाद्यवस्थायामन्येनोपकारकरणम्। प्रश्न. १२९| उपधिः । परिग्रहस्य पञ्चदश नाम । प्रश्न० ९२ ॥ अङ्गम् । भग० २२४ | उवकरणपणिधाणे उपकरणस्य लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः मुनि दीपरत्नसागरजी रचित संयमासंयमोपकाराय प्रणिधानं प्रयोगः उपकरणप्रणिधानम्। स्था. १९६ उवकरणसंवरे उपकरणसंवर: अप्रतिनियताकल्पनीयवस्त्रा द्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्वादयुपकरणस्य संवरणम् स्था० ४७३। उवकरिंसु अवकीर्णवन्तः । आचा० ३१११ उवकरिज्ज उपकुर्यात् ढोकयेत्। आचा० ३५१ । उवकरेउ - उपकरोतु । उपा० १५। उवकरणे उपकरणे बृह० २८९ अ उवकुलं- कुलस्य समीपं उपकुलम्। जम्बू० ५०६। उवकुला– उपकुलानि। सूर्य० १११। उनकोसा कोशाया लघ्वी भगिनी उपकोशा आव• ६९५१ [Type text] - [202] - आव० ४२५| उवक्कम- उपक्रमणं-आयुः पुद्गलानां संवर्त्तनं समुपस्थितं तत्। आचा० २९१ उपक्रमणमुपक्रमः, उपक्रम्यतेऽनेना-स्मादस्मिन्निति वोपक्रमःव्याचिख्यासितशास्त्रस्य समी- पानयनम्। आचा० ३। उपक्रमणं उपक्रमः दीर्घकालभा विन्याः स्थितेः स्वल्पकालताऽऽपादनम् । उत्त० ३२१ । उपेति - सामीप्येन क्रमणं उपक्रमः- दूरस्थस्य समीपापादनम्। अध० १। उपायेन परिजानम् । स्था० १५५ उपायपूर्वक आरम्भः । स्था. १५४ प्रकृत्यादित्वेन पुद्गलानां परिण-मनसमर्थ जीववीर्यम् । स्था० २२१ | अभिप्रेतार्थसामीप्यानयनलक्षणः । आव० २५७| कालगमनम् । बृह० २३० अ। नाशः। (आतु०)। कर्मवेदनोपायः । भग० ६५॥ स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनम् । प्रज्ञा० ११७ उपक्रमः दूरस्थस्य वस्तुनस्तैस्तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणं, उपक्रम्यते-निक्षेपयोग्यं क्रियतेऽनेन गुरुवाग्योगेनेति, उपक्रम्यतेऽस्मिन् शिष्य श्रवणभावे सतीति, उपक्रम्यतेऽस्माद्विनीतविनेयवि-नयादिति वा । अनुयो० ४५ उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्य श्रवणभावे आगम-सागर-कोषः " [१]

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238