Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 149
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] आवसहिय-आवसथिकः, तीर्थिकविशेषः। सूत्र० ४२२ । बृह० २२४ । आवसिया-आवश्यिकी, अवश्यकतव्ययोगैर्निष्पन्ना। | आवहो-दारकपक्षिणामावहः। व्यव० ३४२ आ। आव० २५९ आवाए-आपातः, अन्यतोऽन्यतआगमनात्मकः। उत्त. आवस्सए-आवश्यकम्, अवश्यकतव्यं संयमव्यापारनि- ८६| ष्पन्नम्। आव० ११९। कायिकादिव्युत्सर्गम्। ओघ. आवागसीसाओ-आपाकशिरसः। नन्दी. १७७ १४७ आवागो-आपाकः, भ्राष्ट्र। आव० १०१। आवस्सग-आवश्यकम्, समन्तादात्मवश्यकारकम्। | आवाडा-आपाता इति नाम्ना किराताः। जम्बू० २३२। अनुयो० ११। अवश्यं कर्तव्यं आवश्यकं आवातभद्दते-प्रथममीलके दर्शनालापादिना भद्रकारी। कायिकाव्युत्सर्गरूपम्। ओघ० १४९। कायिकोच्चारादि। । स्था० १९७५ ओघ० ८७ प्रतिक्रमणम्। ओघ० ९३, ५८। सामायिकादि | आवाय- आपातः, तत्प्रथमतया संसर्गः। भग० ३२६। षडध्ययनकलापः। अन्यो०७। आवश्यकम्, आभिमुख्येन समवायः। आव० ३२६। अभ्यागमः। ओघ. श्रमणादिभिरवश्यं क्रियत इति, ज्ञानादिग्णा मोक्षो वा ११९ आ-समन्ताद् वश्यः क्रियतेऽनेन इति, आ-सम- आवारि-लघ्वापणम्, आस्पदम्। आव०६७५) न्तावश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, आवावकहा-आवापकथा, ईयदद्रव्या शाकघृतादिश्चात्रोतैरेव क्रियते यत् तत्। अनुयो० ३१। आवासकं वा पयुक्ता इत्यादि प्रशंसनं द्वेषणं वा, भक्तकथायाः समग्रगुणग्रामा-वासकं वा। अनुयो० ३१| प्रथमभेदः। आव० ५८१। शाकघृतादीन्येतावन्ति तस्यां दोषत्यागलक्षणमवनतादिकम्। आव० ५४५ गुणानां रसवत्यामुप-युज्यन्त इत्येवंरूपा कथा आवापकथा। आ-समन्ताद्वश्यमात्मानं करोति। अनुयो० १०॥ स्था० २०९ नियमतः करणीयम्। आव० ५९४। भद्रम्। आव० ४२६। आवास-आवासः, देववासस्थानम्। जम्बू. ३९७) मूलगुणोत्तरगुणानुष्ठानलक्षणः। आव० २६७) आवश्यकम्-प्रतिक्रमणम्। आव० ७८४१ ओघ० २००९ आवर्तादिकम्। आव० ५११। कायिकाव्यत्सर्गलक्षणम्। प्रज्ञा० ६०६। निवासः। जीवा० १८० ओघ० १५२। सामायिकादिषविधम्। स्था०५१। अवश्यं आवासग-आवासकम्, समन्ताद्वासयति गणैरिति। कर्तव्यमावश्यकं, अथवा ग्णानामावश्यमात्मानं अनुयो० ११। गुणशून्यमात्मानमावासयति गुणैरिति, करोतीत्या-वश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा | गुणसान्निध्य-मात्मनः करोतीति भावार्थः। आव० ५१। 'वस निवासे' इति गणशून्यामात्मानमावासयति प्राभातिकवैका-लिकप्रतिक्रमणलक्षणे। व्यव० १८२ अ। गुणैरित्यावासकम्। आव० ५११ आवासिय-आवासितः, स्थितः। दशवै. १०७ आवस्सय-सज्ञा कायिकीलक्षणम्। बृह. २६१ अ। आवासेंति-आवासयन्ति, वसन्ति। आव०६५४| आवस्सयाइं-आवश्यकानि, शरीरचिंतादेवतार्चनादीनि। आवाह- सरीरवज्जा पीडा। निशी० ३३५ अ। व्यव० १६९ आ। आवाह-आवाहः, विवाहात्पूर्वं ताम्बूलदानोत्सवः। जम्बू आवस्सिआ-आवश्यकी, क्वचिदबहिर्गमनकार्ये १२३। जीवा० २८१ समुत्पन्नेऽव-श्यंगन्तव्यमितिभणनम्। बृह. २२२ ।। | आवाहणं- आवाहनम्, गमनम्। प्रश्न० २० ज्ञानाद्यालम्बनेनोपाश्रयाद् बहिरवश्यंगमने आवाहिओ-आहूतः। आव० ३६९, ३९३। सम्पस्थितेऽव-श्यंकर्तव्यमिदमतो गच्छाम्यहमित्येवं | आवाहो- आवाहः, अभिनवपरिणतस्य वधूवरस्यानयनम् गुरुं प्रति निवेदना। अनुयो० १०३। । प्रश्न. १३९। सुहं दिवसं। निशी. ९२ आ। वध्वा आवस्सिता-चतुर्थी सामाचारी। स्था० ४९९) वरगृहानयनम्। बृह० ४३ आ। आहूयन्ते आवस्सिया-आवश्यिकी, स्वजनास्ताम्बू-लदानाय यत्र सः। जीवा० २८१। अवश्यकर्त्तव्यैश्चरणकरणयोगै-निर्वृता। आव० ५४७५ | आविंध- परिधेहि। आव. ९९। मुनि दीपरत्नसागरजी रचित [149] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238