Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
११६
उप्पत्तिअं-पर्वतिथिमन्तरेणाकस्मिकं भोज्यम्। ब्रह. गन्धद्रव्यविशेषः। ज्ञाता०१२९। उत्पलं-नीलोत्पलादि। १९२ ।
दशवै. १८५। उत्पलं-कुष्ठम्। जम्बू. ११७। उप्पत्तिआ-उत्पत्तिरेव न
उप्पलंग-उत्पलाङ्ग-चतुरशीतिहूंहुकशतसहस्राणि। शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारण यस्याः जीवा० ३४५। कालविशेषः। स्था० ८६। उत्पलाङ्गः, सा औत्पत्तिकी। नन्दी. १४४।
कालविशेषः। सूर्य ९१। भग० ८८८1 उत्पलाङ्गं उप्पत्तिकसाय-द्रव्यादेर्बाह्यात् कषायप्रभवः तदेव चतुरशीत्या लक्षहूं-हुकैः। अनुयो० १००/ कषाय-निमित्तत्वात् उत्पत्तिकषायः। आव० ३९। उप्पलगुम्मा-उत्पलगुल्मा, पुष्करिणीनाम। जम्बू० ३३५, शरीरोपधिक्षे-त्रवास्तुस्थाण्वादयो यदाश्रित्य
३६० तेषामुत्पत्तिः। आचा०९१।
उप्पलनालं-उत्पलनालं-उत्पलं-नीलोत्पलादि नालंतउप्पत्तिया-औत्पत्तिकी-उत्पत्तिरेव प्रयोजनं यस्याः स्यैवाधारः। आचा०३४८। सा, बुद्धिविशेषः। आव०४१४उत्पत्तिकी
उप्पलपउमोपसोभिता-उत्पलपद्मोपशोभिता। आव०८१९| अदृष्टाश्रुतानन्-भूतविषयाकस्माद्भवनशीला। राज. उप्पलबेटिया-उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया
भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः। औप० १०६) उप्पत्ती-उत्पत्तिकरः स्वकल्पनाशिल्पनिर्मितः उप्पलयं-उत्पलकं-गर्दभकम्। जीवा० १८२ शतरूपकादिः। आव० ४९९। आरम्भमात्रम्। स्था० २८५) उप्पलहत्थगा-उत्पलाख्यजलजकस्मसमूहविशेषाः। सामान्यतो या च विशेषतः। स्था०४४९।
जम्बू० ४४। उत्पलाख्यजलजकुसुमसङ्घातविशेषाः। उप्पन्न-उत्पन्नविषया-सत्यामषाभाषाभेदः।
राज०८1 दशवै.२०९।
उप्पलहत्थय- उत्पलहस्तकः-उत्पलाख्यजलजकुसुमसउप्पन्नमीसते-उत्पन्नविषयं मिश्र-सत्यामृषा उत्पन्न- मूहविशेषः। जीवा. १९९। मिश्रं तदेवोत्पन्नमिश्रकम्। स्था० ४८९।
उप्पला-पिशाचेन्द्रकालस्य तृतीयाग्रमहिषी। स्था० २०४। उप्पयते-भूतलादुत्पततः। ज्ञाता०४६)
पुष्करिणीविशेषः। जम्बू० ३६० उप्पयनिवयं-उत्पातः-आकाशे उल्ललनं निपातः-तस्मा- | उप्पलाइं- गईभकानि ईषन्नीलानि वा। जम्बू. २६) दवपतनं उत्पातपूर्वो निपातो यस्मिन् तदुत्पातनिपातम् उप्पलावए-उत्प्लावयति। दशवै. २०५। । दिव्यनाट्यविधिः। जम्बू०४१२।
उप्पलुज्जला- उत्पलोज्ज्वला, पुष्करिणीनाम। जम्बू उप्पराउ-उपरितः-उपरिष्टात्। दशवै० ३८॥
३३५, ३६० उप्परामुहो- उपरिमुखः। आव० १८१।
उप्पलुद्देसए-उत्पलोद्देशकः-एकादशशते प्रथमः। भग. उप्पराहुत्तो-उपरिभूतः। आव० ५०२।
९६६। उप्पलं-उत्पलं-नीलोत्पलादि। आचा० ३४८। चतुरशी- उप्पह-उत्पथः-उन्मार्गः। उत्त०५४८ परसमयः। स्था. तिरुत्पलाङ्गशतसहस्राणि। जीवा० ३४५) गर्दभकम्। २४१। राज०८1 जीवा. १७७। उत्पलकृष्ठं, नीलोत्पलं वा। उप्पा-उत्पादः। स्था० १९। जीवा० २७७। उत्पलं। प्रज्ञा० ३७ जलरुहविशेषः। प्रज्ञा. उप्पाइओ-उत्पातः। आव. २९८१ २३। कालविशेषः। भग० २७५। उत्पलं-चतरशीत्या ल:- उप्पाइत्ता-उत्पादयितुं-सम्पादनाय, अथवाऽनुत्पन्नानां रुत्पलाङ्गैः। अनुयो० १०० उत्पलार्थः एकादशशते भोगानामुत्पादयिता-उत्पादकः। स्था० २६४। सम्पादप्रथम उद्देशकः। भग० ५१११ कालविशेषः। भग० ८८८1 नशीलः। स्था० ३८६। भग० २१०| कालविशेषः। सूर्य ९१
उप्पाइया-उत्पाताः-अनिष्टसूचका रुधिरवृष्ट्यादयस्तनीलोत्पलमुत्पलकुष्ठं वा। सम०६१ औप. १६)
हेतुका येऽनर्थास्ते औत्पातिकाः। सम०६२ आरणकल्पे विमानविशेषः। सम० ३८1 उत्पलकुष्ठं- | उप्पाए-उत्पातं-सहजरुधिरवृष्ट्यादिलक्षणोत्पातफल
मुनि दीपरत्नसागरजी रचित
[195]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238