Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अपावभाव- अपापभावः, शुद्धचित्तः। दशवै. २३। द्रव्यानयोगानां प्रतिसूत्रमविभागेन वर्तनम्। आव. २८५ अपिः
अपृथक्त्वानुयोगः-एकस्मिन्नेव सूत्रे सर्व एव सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षण- । चरणादयः प्ररूप्यन्ते। दशवै०४। भूषणप्रश्नेष्विति। स्था०४९५। बाढम्। जीवा० १९८१ | अपूरतो-अपूरयन्, अकुर्वन्। आव० २७१। अकृर्वन्, विद्यमानः। आव० ४५० च। उत्त० १८२इति। ओघ. अनाचरन्। आव० २६३ ३६। यथाशब्दार्थः, समुच्चयार्थश्च। आचा० ६५ पुनः। अपूर्वभक्तिकम्-अपूर्वरचनाकम्। स्था० ४०१। आचा० २८२। बाढार्थे। जम्बू०४६। एवकारार्थे। आव० | अपेक्षाकारणम्-दिग्देशकालाकाशपुरुषचक्रादि। स्था० ५४९। अभ्युपगमवादसंसूचकः। आव० ५३१। बाढम्। ४९४| जम्बू०४१३।
अपेज्ज-अपेयम्। जीवा० ३७० अपेयम्-सुरादिकम्। अपिट्टणया-यष्ट्यादिताडनपरिहारेण। भग० ३०५। व्यव० ८। अपियत्ता-अप्रियता, सर्वेषामेव दवेष्यतया। भग. २३ । अपोद्धारः-साक्षाक्तिः । आचा०४९। निरासः। आव० अपीओ- अपीतः, न पीतः। उत्त० ८७।
३०९। अपुज्जो-अपूज्यः, अवन्दनीयः। आव० ५१९। अपोरसीय-अपौरुषेयम्, अपुरुषप्रमाणम्। भग० २९०| अपुट्ठवागरणं-अपृष्टव्याकरणम्, अपृष्टे सति
अपोरुसियं-अपौरुषेयम्, पुरुषप्रमाणरहितम्। भग०८२ प्रतिपादनम्। भग० १५७।
अपोह-अपोहः, पृथग्भावः। ओघ० १२। अपोहनंअपुणरावत्तयं- अपुनरावर्तकम्,
निश्चयः। आव०१८ विपक्षनिरासः। भग०४३३। कर्मबीजाभावाद्भवावता-ररहितम्। भग०७।
अपोहत्ते- एवमेतत् यदादिष्टमाचार्येणेति अपुणरावित्ति- अपुनरावर्तकम्-अविद्यमान
पुनस्तमर्थमागृहीतं धारयति करोति च सम्यक् पुनर्भवावतारम्। सम०५१
तदुक्तमनुष्ठानमिति। आव २६| अपुत्तो- अपुत्रः, स्वजनबन्धुरहितः, निर्मम इत्यर्थः । अप्पं- अल्पम्, मूल्यत एरण्डकाष्ठादि। दशवै० १४७ आचा० ४०३
अभावः, स्तोकं वा। आव० ५८६| अपुप्फिय- अपुष्पितं-तरिकारहितम्। ओघ० १२२। अप्पइहाणे-अप्रतिष्ठानः। सम०२। मोक्षः।आचा० २३१| मच्छम्। बृह० ६८ ।
अप्पइहिते- अप्रतिष्ठितः-निरमलम्बन एव अपुम- नपुंसकम्। ओघ० ९०
केवलक्रोधवेदनी-पापजायते यः क्रोधः। प्रज्ञा० २९० अपुरिसंतरकडं- अपुरुषान्तकृतं तेनैव दात्रा कृतम्। | अप्पईकारं- अप्रतीकारम्, सूतिकर्मादिरहितम्। प्रश्न. आचा० ३२५
રરા अपुरिस-अपुरुषः, नपुंसकः। स्था० ३७२।
अप्पउलिओसहि भक्खयणा-अपक्वौषधभक्षणता। अपुव्वो- अपूर्वः, अननुभूतपूर्वोऽनुभूतपूर्वो वा। अनुयो० आव०८२८१
अप्पए-शरीरे। आव० ५५५ अपुव्वं- अपूर्वम्, अपूर्वकरणम्। आव० ८५२।
अप्पकम्मपच्चायाते-अल्पकर्मप्रत्यायातः-अल्पैःअपूर्वश्रुतप्रत्याख्यानम्-आतुरप्रत्याख्यानादिकम्। आव. स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो ४७९। अप्राप्तपूर्व, अवृत्तपूर्वम्। आव० २३०, बृह. १९४ मानुषत्वमिति, अथवा एकत्र जनित्वा ततोऽल्पकर्मा ।
सन् यः प्रत्यायातः, स तथा लघुकर्मतयोत्पन्नः। स्था० अपुव्वकरणं- अपूर्वकरणं-असदृशाध्यवसायविशेषम्। १८०|| भग० ४३६। अप्राप्तपूर्वम्। आव०७५ सम्यक्त्वप्राप्तौ | अप्पकिरियतराए- अल्पक्रियत्वम्करण-विशेषः। स्था० ३१
तथाविधकायिक्यादिक-ष्टक्रियाऽपेक्षम्। भग० ७६९। अपुहुत्ते-अपृथक्त्वं, अपृथग्भावः, चरणधर्मसङ्ख्या- | अप्पकुक्कुई- अल्पकौत्कुचः, अल्पस्पन्दनः, अल्पं
१३७
मुनि दीपरत्नसागरजी रचित
[71]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238