Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 167
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] पा ईसाणे-दवितीयकल्पेन्द्रः। स्था० ८५ अहोरात्रस्यैका- शद्योजनलक्षायामविष्कम्भप्रमाणा दशमुहूर्तनाम। सूर्य. १४६। एकादशमुहूर्तनाम। जम्बू० शुद्धस्फटिकसंकाशा सिद्धशिला। प्रज्ञा० २२८। ईषद४९११ देवलोकविशेषः। आव० ११५ अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः-उच्छ्रयादिलक्षणो ईसिं-ईषत्, मनाक्। जीवा० १८१।। यस्यां सा। स्था० २५१। सिद्धशिला। प्रज्ञा० १०७। ईषत्ईसिं ओढवलंबिणी-ईषदोष्टावलम्बिनी, ईषत्-मनाक् अल्पो योजनाष्टकबाहततः परम्परमास्वादतया झटित्येवाग्रतो गच्छति ल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः पुद् ओष्टेऽवलम्ब-तेलगतीत्येवंशीला। प्रज्ञा० ३६४। गलनिचयो यस्याः सा। स्था० १२५। ईसिं ओणयकाओ-ईषदवनतकायः। आव. २१६। ईसेणिआ-ईसिनिकाः। जम्बू. १९११ इसिं तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, ईषत्-मनाक् | ईहइ-ईहते-पर्यालोचयति। आव० २६। तामे अक्षिणी क्रियेते अनयेति। प्रज्ञा० ३६४। ईहते-पूर्वापराविरोधेन पर्यालोचयति। नन्दी. २५०। ईसिंपब्भारगओ-ईषत्प्राग्भारगतः-ईषदवनतकायः। ईहा-सदर्थविशेषालोचनं। भग० ३४४। सदर्थाभिमुखा आव. २१६॥ ज्ञानचेष्टा। भग० ६३३। वितर्कः। सम० ११५ अवग्रईसिं वोच्छेदकडुई- ईषद्व्युच्छेदकटुका, ईषत्-मनाक् हादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखो ऽसद्धतार्थविशेषपरित्यागाभिमुखः-प्रायोऽत्र पानव्यच्छेदे सति तत ऊर्ध्वं कटुका मधुरत्वादयः शङ्खादिशब्दधर्मा दृश्यन्ते न एलादिद्रव्यसम्पर्कत उपलक्ष्यमाणतिक्तवीर्येति। प्रज्ञा. खरकर्कशनिष्ठतादयः शाहूंगा-दिशब्दधर्मा इत्येवंरूपो ३६४। जीवा० ३५१। मतिविशेषः। नन्दी. १६८। ईहन-मीहाईसि-ईषत्, मनाक्। प्रज्ञा० ९१। आव० ८५७। ईषत्प्रा सदर्थपर्यायलोचनम्। नन्दी० १८६। ईहनमीहाउभारानाम। प्रज्ञा० १०७ सिद्धशिलानाम। सतामर्थानामन्वयिनां व्यतिरेकाणां च पर्यालोचना। रत्नप्रभाद्यपे-क्षया ह्रस्वत्वाद् ईषत्। स्था० ४४०। सम० आव. १८ तदवगृहीतार्थविशेषालोचनम्। आव० ९। ईहनमीहा-सद्भतार्थपर्यालोचनरूपा चेष्टा। प्रज्ञा० ३१० ईसिगि-सरस्सछल्ली-त्वक्। निशी. ६३ आ। नन्दी. १६८ किमिदमित्थमतान्यथेत्येवं ईसिपंचहस्सक्खरुच्चाणद्धा-अयोगिकालमानं। उत्त० सदर्थालोचनाभिमुखा मतिः चेष्टा। औप. ९९। ५७७। ईषदिति-स्वल्पः प्रयत्नापेक्षया पञ्चानां सदर्थपर्यालोचनात्मिका। दशवै. १२६। अवग्र हार्थगतासद्भूतसद्भूतविशेषालोचनम्। राज० १३०| ह्रस्वाक्षराणां अइ-उऋलू इत्येवंरूपाणामुच्चरणमुच्चारो ईहामिग-ईहामृगः-वृकः। भग० ४७८१ जम्बू०४३। जीवा० भणनं तस्याद्धाकालो यावता त उच्चार्यन्ते। उत्त०५९६। १९९। नाट्यविधिविशेषः। जीवा. २४६। जम्बू०४१५ ईसिपब्भारा-ईषत्प्राग्भारा, ईषद्धाराक्रान्तपुरुषवन्नता आटव्यः पशुः। आचा० ४२३ अन्ते-ष्विति। अनुयो० ९२ सिद्धशिलानाम, प्राग्भारस्य | ईहामिय- ईहामृगाः-वृकाः। राज० २८१ ह्रस्वत्वा-दीत्प्रागभारा। स्था० ४४० सम० २२ -x-x-xसिद्धशिला। आव०६०० ईसी ओढावलंबिणी-ईषदोष्ठावलम्बिनी, ईषद ओष्ठम- | उंछ-उञ्छं-भक्तं। ओघ. १५४१ अन्यान्यवेश्मतः स्वल्पं वलम्बते ततः परमतिप्रकृष्टास्वादग्णरसोपेतत्वात् । स्वल्पमामीलनात्। उत्त०६६७। जुगुप्सनीयं, गद्यम्। झटिति परतः प्रयाति। जीवा० ३५१) सूत्र० १०८। भैक्ष्यम्। सूत्र०७४। अल्पाल्पम्। प्रश्न. इसी तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, १११। छादनायुत्तरगुणदोषरहितः। आचा० ३६८। किंचिन्नेत्ररक्तता-करणी। जीवा० ३५११ अज्ञातपिण्डो-छसूचकत्वादिति साधोरुपमानम्। दशवै. ईसीपब्भारगए- ईषत्प्राग्भारगतः। आव०६४८। १८ एषणीयः। आचा० ३७६। उच्यते-अल्पाल्पतया ईसीपब्भारा-ईषत्प्राग्भारा, सिद्धभूमिः। आव० ४४२। गृह्यत इति, भक्तपानादिः। स्था० २१३। अष्टमभूमिः, अन्त्याभूमिः। आव० ६००। पञ्चचत्वारि- | उंछवित्ती-उञ्छवत्ती-कणयाचनवृत्तिः। आव० ७०५१ श मुनि दीपरत्नसागरजी रचित [167] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238