Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 168
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] व्यव० ३५९ । उइंति-उद्यन्ति, उदयं यान्ति। उत्त० ४८६। उंछविही-कणयाचनवृत्तिः । आव०७०५१ उदओदए- उदितोदयः, सिद्धौ कायोत्सर्गफलमिति उंजणं-अवमं()तुअणं। दशवै० ६९। दृष्टान्ते राजा। आव० ८०० उंजण-उञ्जनम्। उत्सेचनम्। दशवै० २२८, १५४| उइज्जति-उदीर्यन्ते, उद्रेकाऽवस्थां नीयन्ते। आव०५६८। उंजायणा-वासिष्ठगोत्रस्य नामविशेषः। स्था० ३९० उइण्णा-अवतीर्णा। उत्त० ३०० उंजेज्जा-उत्सिञ्चेत्। दशवै. १५४। उइन्न-उदीर्णः-विपाकापन्नः। आचा० १५१। उंडअ-उण्डकः, पिण्डकः। ओघ० २९। उईरयं-उदीरकं-प्रवर्तकम्। प्रश्न० ८६ उंडग-उन्दकम्, स्थण्डिलम्। दशवै. १५६। उईरयइ-उदीरयति-अन्यान् वातान् जलमपि चोत्उंडत्तं-उदवेधः। स्था०५२५१ प्राबल्येन प्रेरयति। जीवा० ३०७। उंडया- ग्रन्थयः। निशी. २४५आ। उउ-उत। निशी. ३४८ अ। ऋतः। भग. १४३। उंडिं- मुद्राम्। व्यव० १६७ आ ऋतुरक्तरूपः, शास्त्रप्रसिद्धो वा। रक्तप्रवृत्तिलक्षणः। उडिका- मुद्रा। बृह. ३३ अ। स्था० ३१३ उंडुअं-उन्दुकम्-स्थानम्। दशवै. १७०| बृह० २०२। उउबद्ध- ऋतुबद्ध उच्यते शीतकाल उष्णकालश्च। ओघ. उंडेरय-वटकाः। आव०६८० ११८ ऋतुबद्धः। आव. १८९। शीतोष्णकालयोः। ओघ. उंदर- उन्दुरः। प्रश्न २०५१ शीतोष्णकालौ मिलितौ चैव भण्यते। ओघ. १३१। उंदु- उन्दु-मुखम्। अनुयो० २९। उउबद्धपीढफलगं- यः पक्षस्याभ्यन्तरे पीठफलकादीनां उंदुर- उन्दुरः-मूषकः। ओघ० १२६। आव० ६४१। उत्त. बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा १०९| निशी० २२ । नित्यावस्तृ-तसंस्तारकः सोऽबद्धपीठफलकः तम्। व्यव० उंदुरुक्कं-मुखेन वृषभादिशब्दकरणम्। अनुयो० २९। १६४ अ। जो य पक्खस्स पीढफलिगादियाण बंधे मोत्तुं उंदोइयाए- अडोलिया, यवनृपतिदुहिता। बृह. १९१। पडिलेहणं ण करेति सो संजओ उउबद्धपीढफलगो अथवा उंबर- उदुम्बरः, बहुबीजकवृक्षविशेषः। प्रज्ञा० ३२। भग० णिच्चथणिय-संथारगो णिच्चत्थरियसंथारगो य ८०३। चतुर्थभवनवासिदेवस्य वृक्षः। स्था० ४८७। उउबद्धपीढफलगो भण्ण-ति। निशी० ९१ अ। उम्बरः। व्यव० ३६२ अ। गिहेलुको। निशी० ३८ आ। उउबद्धोग्गहो- ऋतुबद्धावग्रहः। निशी. २३९ अ। उंबरदत्त-उदुम्बरदत्तः, दुःखविपाके सप्तममध्ययनम्। उउपरियइ-ऋतुपरिवतः-ऋत्वन्तरम्। आचा० ३२७ विपा० ७८ पाटलखण्डनगरे सागरदत्तसार्थवाहसुतः। | उउय-ऋतुजः-कालोचितः। प्रश्न. १६२ विपा०७४। जक्षविशेषः। विपा०७४। उउसंधी- ऋतुसन्धिः -ऋतोः पर्यवसानम्। आचा० ३२७। उंबरमंथु-चूर्णविशेषः। आचा० ३४८१ उऊ-ऋतुः, मासद्वयमानः। भग० २११। ऋतुः। आचा० उंबरवच्चं-उंबरस्स फला जत्थ गिरिउडे उच्चविज्जति तं રરછ| उंबरवच्चं भण्णति। निशी. १९२ आ। उऊसंवच्छरे- ऋतवो-लोकप्रसिद्धा वसन्तादयः तद्व्यवउंबरिय-वृक्षविशेषः। भग० ८०३। हारहेतुः संवत्सरः ऋतुसंवत्सरः, तृतीयप्रमाणसंवत्सरः। उंबरो- उदुम्बरदत्तः, सार्थवाहसुतः, दुःखविपाकानां जम्बू० ४८७ सप्तमम-ध्ययनम्। विपा० ३५) उएट्टे-शिल्पे चतुर्थभेदः। अनुयो० १४९। उ-उपयोगकरणे। आव० ४४९। उकट्टणं- गाढतरम्। निशी० ११५ अ। उअत्तं- उत्तीर्णम्। निशी० ३४५आ। उक्कंचण-उर्ध्वं कंचनमुत्कंचनं-हीणगुणस्य उअरदंते-उदरदान्तः-येन वा तेन वा वृत्तिशीलः। दशवै. गुणोत्कर्षप्रति-पादनम्। उत्कोचा। राज०११५| २३३॥ उक्कंचणदीव-ऊर्ध्वदण्डव्रतः। भग०५४८१ उआहणित्ता-उपाहत्य, समीपमानीय। दशवै० ५९| | उक्कंचणया- उत्कञ्चनता-मुग्धवञ्चनप्रवृत्तस्य मुनि दीपरत्नसागरजी रचित [168] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238