Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
उत्तरमंदा-उत्तरमन्दाभिधा गान्धारस्वरान्तर्गता तिर्यग्विस्तारितवस्त्रविशेषः। जम्बू. १८७। उत्तरीयस्य सप्तमी मूर्छा। जम्बू. ३८ मध्यमग्रामस्य प्रथमा देहे न्यासविशेषः। भग० १३८१ मूर्छना। स्था० ३९३। गान्धारस्वरस्य सप्तमी मूर्छना। उत्तासणगं-उत्त्रासनकं भयङ्करम्। ज्ञाता० १३३ जीवा० ३९३।
उत्तरासमा- मध्यमग्रामस्य चतुर्थी मूर्छना। स्था० ३९३। उत्तरमहर-वणिग्विशेषः। निशी. २१० अ।
उत्तरासाढा- उत्तराषाढानां-उत्तराषाढापर्यन्तानां उत्तरवाए- उत्तरवादः-उत्कृष्टवादः। आचा० २४३। नक्षत्राणाम्। सूर्य ११४१ उत्तरवेउव्विते-उत्तरवैक्रियम्। प्रज्ञा० २९८४
उत्तरासाढाणक्खत्ते-उत्तराषाढानक्षत्रम्। सूर्य १३० उत्तरवेउव्वियं-उत्तरवैर्विकम्, उत्तरमुत्तरकालभवि- | उत्तरित्तए-उत्तरीतुं-लङ्घयितुम्। स्था० ३०९।। नस्वभविनस्वभाविकमित्यर्थः, वैकुर्विकं विकुर्वणं तेन | उत्तरिज्ज- उत्तरीयम्-उत्तरासङ्गः। जम्बू. १८९। भग० निर्वृत्तं वैकुर्विकम्। विशिष्टवस्तू
३१९। वसनविशेषः। भग०४६८1 उपरिकायाच्छादनम्। विशिष्टाभरणसुश्लिष्टतत्परिधान-समीचीनकुङ् ज्ञाता०२७ कुमाद्युपलेपनजनितमतिमनोहारिरामणीयकम्। व्यव० | उत्तरिज्जयं-उत्तरीयकं-उपरितनवसनम्। उपा० ५०| १९५आ। उत्तरवैक्रियम्-पूर्ववैक्रियाऽपेक्षयोत्तर- उत्तरीकरणं- उत्तरकरणं पुनः कालभावि वैक्रियम्। भग०७२
संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च उत्तरवेउव्विया- उत्तरवैक्रिया, तद्ग्रहणोत्तरकालं इत्युत्तरकरणं, अनुत्तरमुत्तरं क्रियत कार्यमाश्रित्य या क्रियते सा। अनुयो० १६३।
इत्युत्तरीकरणम्। आव०७७९। उत्तरसत्तासुओ-उत्तरसत्त्वासुकः,
उत्तरीयं- प्रावरणं प्रच्छदपटीत्यर्थः। उत्तरीयं पुनर्यत् उत्तरपौरस्त्यवातभेदः। आव० ३८६)
तदुपरि प्रस्तीर्यते। बृह. ९८ अ। उत्तरसाढा-उत्तराषाढा, अकम्पितजन्मनक्षत्रम्। आव. | उत्तरोहरोमा-दाढियाओ। निशी० १९० अ। २५५
उत्तरो-उत्तरग्रहणात् संजतसम्मदिद्विग्गहणं। निशी. उत्तरसाला-अत्थानिगादिमंडवो हयगयाण वा साला ६३। उत्तर-साला। निशी० ३९६ अ।
उत्ताणग- उत्तानः। आव० ६४८। उत्तानकाः-ऊर्ध्वमुखउत्तरा-उत्तरमथुरा। आव०६८८1 उत्तरवाचाला। आव. | शायिनः। जम्ब० २३९। १९५। उत्तराभाद्रपदा-उत्तराफाल्गुनी “उत्तराषाढा"| | उत्ताणतो- उत्तानकः। उत्त० २४४। जम्बू.५०२। उत्तरमथुरा। आव० ३५६। बोटिकशिव- उत्ताणयं-उत्तानकं-उत्तानीकृतम्। प्रज्ञा० १०७ भूते-भगिनी। आव० ३२४१ मध्यमग्रामस्य तृतीया | उत्तानकम्-ऊर्ध्वमुखम्। उत्त० ६८५। भग० १२५। मूर्छना। स्था० ३९३
उत्ताणा-उत्ताना। स्था० २९९। उत्तरापथे-देशविशेषः। निशी ४४ अ।
उत्तानं-स्पष्टम्। प्रज्ञा० ५९९। प्रतलम्। स्था० २७८। उत्तरावक्कमणं-उत्तरस्यां दिश्यपक्रमणं-अवतरणं स्वच्छतयोपलभ्यमध्यस्वरूपत्वम्। स्था० २७८१ यस्मात्तद् उत्तरापक्रमणम्-उत्तराभिमुखं पूर्वं तु उत्तारंती-अवतारयन्ती। आव०६७६| पूर्वाभिमुखमासीदिति। भग० ४७७। उत्तरस्यां उत्तारो- उत्तारः-अधस्तादवतरणम्। जीवा० २६९। दिश्यपक्रमणं-अवतरणं यस्त्तत्त-रापक्रमणं
जलमध्याबहिर्विनिर्गमनम्। जीवा० १९७) उत्तराभिमखम्। ज्ञाता०५६।
उत्तालं-उत्त-प्राबल्यार्थे। इत्यतितालमस्थानतालं वा। उत्तरावह- उत्तरापथः, उत्तरदिग्विभागः। आव. ९९। स्था० ३९६। अनुयो० १३२। उत्-प्राबल्येन अतितालं निशी. ९३आ। उत्तरदिक्सम्बन्धी देशः। आव०८३०, अस्थानतालं वा। जम्बू०४०। जीवा० १९४। २९४१ बृह. २२७ अ। निशी० १६अ।
उत्तालिज्जंताणं-आलपनम्। राज०४६। उत्तरासंग-उत्तरासङ्गः, वक्षसि
उत्तासणओ-उद्वेगजनकः। स्था० ४६१|
मुनि दीपरत्नसागरजी रचित
[185]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238