Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 78
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] ७८1 अब्भुहितो- वैयावृत्त्यकरणोयतः। निशी० ३३४ अ। | तृतीयाध्ययनम्। विपा०३५ अब्भुहित्तए-अभ्युत्थातुम्-अभ्युपगन्तुम्। स्था० ५७ | अभज्जियं-अभग्नाम्-अमर्दितामविराधिताम्। आचा. अब्भूद्वियं-अभ्युत्थितम्-अभ्युदयतं। उत्त० ३०७ ३२३ अभ्युत्थापन-वंदनकप्रतीच्छनकादिकं। व्यव० १७२ अभडप्पवेसं-अभटप्रवेशम्, कौम्बिकगेहेष राजवर्णवतां आ। अभ्युत्थित-उद्यतः। ओघ० १८० भटानामविद्यमानप्रवेशम्। विपा०६३। अब्भुट्टेमि-अङ्गीकरोमि। भग० १२११ अभत्तच्छंदो-अभक्तच्छन्दः, भक्तारुचिरूपः। उत्त. अब्भुत्तरोमा- प्रदीप्तरोमाः। निशी० ६१ अ। अब्भुदए- अद्भुतकान् , आश्चर्यरूपान्। उत्त० ३१७। अभत्तटुं-अभक्तार्थम्, उपवासः। आव० ८५२। अब्भुदओ-उत्सवविशेषः। बृह. १९८ । अभत्तहो-अभक्तार्थः, न भक्तार्थः उपवासः। आव. अब्भुन्नय-अभ्युन्नतः, अभिमुखमुन्नतः। जीवा० २७५। ८५३ अब्भुवगमिया-आभ्युपगमिकी, या स्वयमभ्युपगम्य । | अभय-अभयः, श्रेणिकपुत्रनाम। सूत्र. १०३। दानविशेषः। वेदयते (वेदना)। भग० ४९७। प्रश्न. १३५। अभयः, संयमः। आचा०६श कुमारविशेषः। अब्भुवगमे-स्वेच्छया अभ्युपगम्य वादकथा क्रियते। निशी० ७आ, निशी० ३७ अ। बृह. ३१ आ। वृक्षाधिष्ठायकव्यंतरदर्शी। व्यव. १७ अ। अब्भुवगमो-अभ्युपगमः, स्वयमङ्गीकारः। प्रज्ञा० ५५७। अभयकरा-मल्लिजिनदीक्षाशिबिका। सम० १५१ भग०६८३ अभयकरो-अभयकरः। आव०४९९। अब्भे-आभिन्द्यात्, आच्छिन्द्यात्। आचा० ३८॥ अभयकुमार-प्रद्योतस्यापकारकः। सूत्र० ३१३॥ अब्भोवगमिया-आभ्युपगमिकी औत्पातिकी बुद्धेदृष्टान्तः। बृह. १८६अ। आर्द्रकुमाराय केशोल्लुञ्चनातापनादिभिः शरीरपीडा। प्रज्ञा० ५५७ प्रतिमा-प्रेषकः। सूत्र० ३८५ शिरोलोचब्रह्मचर्यादिनामभ्युपगमे भवा (वेदना)। स्था० प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः। सूत्र २४७ ३२९। कालसौकरिकस्तसुलससखा। सूत्र. १७८1 अब्रह्म- मैथनम्। आचा० ३३१| संवरपूर्विकैहिकार्थसिद्धौ दृष्टान्तः। जम्बू. १९७५ अभओ-अभयः। आव.९५ अभयकमारोऽष्टमकारी।। रोहिणीयस्य लौकिकसूक्ष्मपरिनिर्वापणः। व्यव० २०९। अन्त०९। व्यक्तिविशेषः। आव. ३६८1 उदाहरणदोषे अभयकुमारो- दृष्टांतविशेषः। निशी. १९४ अ। अभयकुमारः। दशवै०५३। नामविशेषः। बृह० ४६ आ। अभयदए-अभयदयः, अभओ सव्वस्सवि-अभयं सर्वस्यापि प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनि यो न भयं प्राणिगणस्याभयम्। अहिंसाया दविपञ्चाशत्तमं नाम। दयते ददाति, अभया सर्वप्राणिभयपरि-हारवती वा दया प्रश्न.९९ - अनुकम्पा यस्य सः। भग०७ अभयं - अभक्तार्थः- खमणः, क्षपणः। व्यव० १८१ आ। विशिष्टमात्मनःस्वास्थ्य अभग्गं- अभग्नम्, अपीडितम्। आव० ७७२। निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा अभग्गजोगो-अभग्नयोगः। आव०७९३। धृतिरितिभावः तदभयं ददति। जीवा० २५५ अभग्गसेण-अभग्नसेनः, विजयस्य चौरसेनापतेः अभयदयेणं-अभयदयः, न भयं दयते प्राणापहरणरसिस्कन्दश्री-भार्यायाः पुत्रः। विपा० ५७ विजयस्य कोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः। सभ० चौरसेनापतेः पुत्रः। विपा० ६०। अभग्नसेन, ४ अभया वा-सर्वप्राणिभयपरिहारवती दया-घृणा विपाकश्रुताध्ययनम्। स्था०४०७। यस्यासावभयदयः सम०४| अभग्गो-अभग्नः, अभग्सेनः, अभयसेण- अभयसेनः, संवेगोदाहरणे वारत्रकपुरे राजा। विजयाभिधचौरसेनापतिपुत्रः, अन्तकृद्दशासु आव०७०९ मुनि दीपरत्नसागरजी रचित [78] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238