Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सः, उपाधिः-सन्निधिस्तेन तत्र वा आयः-लाभः श्रुतस्य | उवट्ठावणायरिते-उत्थापनयाचार्यः। स्था० २३९। यस्य, उपाधीनां-विशेषणानां आयो-लाभः यस्मात् सः, उवट्ठाविए गहणं-उपस्थापितस्य-छेदोपस्थापनीयचारित्रं उपाधि-रेवसन्निधिरेव आयं-इष्टफलं दैवजनितत्वेन प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् आयानां-इष्टफ-लानां समूहस्तदेकहेतुत्वाद् यस्य, उपस्थापित-ग्रहणम्। बृह. २८६ अ। आधीनां-मनःपीडानां आयो-लाभ आध्यायः, अधियां- उवट्ठावित्तए-उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुम्। कुबुद्धीनां आयोऽध्यायः, दुर्ध्यानं वाऽध्यायः, उपहत स्था०५७ आध्यायो वा अध्यायो येन सः। भग० ३। सूत्रदाता। | उवद्विअ-उपस्थितं-उद्यतम्। ओघ० १७६। स्था० २९९। सूत्रार्थतदुभयविदः ।
उवहिए-उपस्थितं-प्रत्युदयतम्। आव. ५४१। दीक्षितः। ज्ञानदर्शनचारित्रेषूदयुक्ता-उपयुक्तास्तथा शिष्याणां बृह. २६४ अ। अत्यन्तावस्थायि। भग० १०० सूत्रवाच-नाप्रदानादिनिष्पादका एतादृशा भवन्ति। व्यव० | उवहिता-दूरीकृता। निशी. ९४ आ। १७१ आ।
उवहिताओ- गोलोपलखनिः। निशी० ४०आ। उवट्टणं-सकृत् उवट्टणं। निशी. १९० आ।
उवट्ठिय-उपस्थापितः। आव० ५५९। उपस्थितः-उद्यतः। उवट्टित्ता-उदवृत्य-तत्परित्यागेनान्यत्र गत्वा। उत्त. उत्त० ६३७। प्रत्यासन्नीभूतम्। उत्त० ६६८। २९६।
उवणयं-उपनयनं-कलाग्रहणार्थं नयनं धर्मश्रवणनिमित्तं उवट्टिय-उपस्थापितः। आव. २८८
वा साधुसकाशं नयनम्। आव० १२९। उवट्ठवेति-उपस्थापयति, उपढौकयति, प्राभतीकरोति। । उवणयणं-कलाग्रहणम्। भग०५४५ उपनयनं-बालानां जम्बू० २४४।
कलाग्रहणम्। प्रश्न. ३९ उवट्ठाइ-उत्तिष्ठते। आव० ३१८
उवणिक्खिविडं-उपनिक्षिप्य। आव. ५५५ उवहाएज्जा-उपतिष्ठेत् उपस्थानम्
उवणिवाय-उपनिपातः-जनमीलकः। स्था०४२ परलोकक्रियास्वभ्युपगम कर्यादित्यर्थः। भग०६४। उवणिविट्ठ-उपविष्टं-सामीप्येन स्थितम्। जीवा. १९९। उवट्ठाणं- गोसादिठाणं। निशी० ७० अ। उपस्थानेन उवणिहि-उप-सामीप्येन निधिः उपनिधिः-एकस्मिन् धर्मचरणाभासोदयमेन वर्तते इति उपस्थानः। आचा. विवक्षितेऽर्थे पूर्व व्यवस्थापिते तत्समीप एवापरापरस्य २२७
वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण यन्निक्षेपणं सः। अनुयो. उवट्ठाणगिह-उपस्थानगृहं-आस्थानमण्डपः। स्था० २९४१ श भग.२०००
उवणीअ- उपनीतः-नियोजितः। स्था० २५९। उपसंहाउवट्ठाणसाला-उपस्थानशाला-आस्थानसभा। औप० २३। रोपनययुक्तमुपनीतम्। अनुयो० १३३। अस्थानशाला। आव० ३००| उपवेशनमण्डपः। निर० उपनयोपसंहृतमुप-नीतम्। अनुयो० २६२। आस्थानमण्डपः। निर० १० जम्बू. १८७।
उपसंहारयुक्तम्। स्था० ३९७। प्रापितम्। स्था० ४९४। उवट्ठाणा- मासद्वयं चतुर्मासद्वयं चावर्जयित्वा निगतिमं, योजितम्। स्था० २५९।
पुनस्तत्रैव वस-तामुपस्थानेति। स्था० ३२१। उवणीए-उपनीतं-योजितम्। जम्ब० १०५ उवट्ठावणा-उपस्थापना-महाव्रतारोपणरूपा। उत्त०५६८। उवणीते- उपनीतं-प्रापितं, दशमो विशेषः। स्था० ४९२१ उप-सामीप्येन सर्वदावस्थानलक्षणेन
उवणीय-उपनीतं-योजितम्। जीवा. २६८। उपनयोपसंतिष्ठन्त्यस्यामिति उपस्थापना-शय्या। व्यव० १०४ हृतम्। आव० ३७६। विनीतं, ढौकितं, दायकेन वर्णितगणं ।
वा। औप. ३९। प्रापितः। आचा० ७८1 उवट्ठावणाए गहणं-तत्रोपस्थापनायां विधीयमानायां उवणीयअवनीयवचनं-उपनीतापनीतवचनं-कश्चिद हस्तिद-न्तोन्नताकारहस्तादिभिर्यद रजोहरणादि गुणः प्रशस्यः कश्चिन्निद्यः। आचा० ३८७ गृह्यते तद् उपस्था-पनाग्रहणम्। बृह० २५६ | | उवणीयवयणं- उपनीतवचनं-प्रशंसावचनम्। आचा०
मुनि दीपरत्नसागरजी रचित
[206]]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238