Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आ।
अवालुयाखिल्ल-अवारितश्लेष्म। (तन्द०)
अविकुलं-अपूतिकुलं। (मरण०) अवावारे-अव्यापारः, इन्द्रियाव्यापारः। आव०६५२ अविगणिया-अविमता। आव०६९२ अवाहाणं-देशविशेषः। भग०६८०
अविगियवयणो-अविकृतवदनः, अविंदंत-अलभमानः। आव० ५३५
नात्यन्तनिर्घाटितमखः। ओघ. १८२ अविंधणं- आव्यधनम्, मनत्रावेशम्। प्रश्न. ३८१ अविगीत-अविप्रतिपन्नः। व्यव. १९२ अ। अवि-अपि, अपिशब्दः पदयबन्धत्वेन पादपूरणार्थं अविगुह-अवारित। (मरण) एवकारार्थो वा। जम्बू. २४५ प्रकारवाची। निशी० १६८ अविग्गहगइसमावन्नग-अविग्रहगतिसमापन्नः,
ऋजुगतिकः, स्थितो वा। भग० ८५ अविअ-अपि च, अभ्युच्चये। ओघ० ३६।
विग्रहगतिनिषेधादृजुगतिकः अवस्थितश्च। भग० ८७७। अविअत्तो-अव्यक्तः, मुग्धः-सहजसदविवेकविकलः। | अविग्गहमणे- अविग्रहमनाः, अकलहचेताः अव्यद् सूत्र० ३४।
ग्रहमना वा, अविदयमानासदभिनिवेशः। प्रश्न.१११| अविइ-समन्ताद वीचय इव वीचयः उत्त. २३१| अविघाटा-अप्रकटा। व्यव. २०३ अ। अविउमाणो-पीड्यमानः। सूत्र० ५१४१
अविघुटुं- विक्रोशनमिव यन्न विस्वरम्। स्था० ३९६। अविउप्पकड-अविद्वत्प्रकृता, अव्युत्प्रकटा वा न विक्रो-शनमिव यद्विसवरं न भवति तत्। जम्बू०४० विशेषत उत्प्राबल्यतश्च प्रकटाः। भग० ३२५ अपि अविच्युति-धारणाभेदः। दशवै. १२५ शब्दः सम्भा-वानार्थः उत्-प्राबल्येन च प्रकृता-प्रस्तुता | अविज्जा-अविद्या, न विद्या-मिथ्यात्वोपहतकुत्सितवा उत्प्रकृतो-त्प्रकटो वा। भग० ७५३।
ज्ञानात्मिका। उत्त० २६२। अविउस्सिया-अव्युत्सृज्य, अपरित्यज्य। सूत्र० ३९४। अविज्जापुरिसा-अविद्यापुरुषाः, अविद्याअविओगिओ-अवियोगिकः, वियोगासहिष्णुः। आव० मिथ्यात्वोपहतकु-त्सितज्ञानात्मिका तत्प्रधानाः ४३६|
पुरुषाः। अविद्यमाना वा विदया-प्रभूतश्रुतं येषां ते। अविओगो- अवियोगः, धनादेरत्यजनम्। परिग्रहस्य उत्त० २६२ पञ्चविंश-तितमं नाम। प्रश्न. ९२
अविज्ञोपचितम्- अविज्ञानमविज्ञा तयोपचितं, अविओसित-अवयवसितम्, अनपशान्तम्। स्था० १६६। __ अनाभोगकृत-मिति। सूत्र० ११ अविकत्थण-अविकत्थनः-न बहुभाषी। दशवै०५ | अविणए-अविनयः। आव०७९३। अविकत्थनम्-हितमितभाषणम्। आचा० २।
अविणासी-अविनाशी, क्षणापेक्षयाऽपि न अविकप्पं-अविकल्पः, निश्चयः। आव० २६४।
निरन्वयनाशधर्मा। दशवै. १२९। अविकलकुल-अविकलकलाः, ऋद्धिपरिपूर्णकलाः। भग० | अविणीअप्पा-अविनीतात्मा, भवान्तरेऽकृतविनयः। ४६९।
दशरू. २४९। विनयरहिता अनात्मज्ञाः। दशवै० २४८। अविकोविओ- जो वा भणिओ अज्जो ! जइ भुज्जो भुज्जो | अविणीओ-अविनीतः, सूत्रार्थदातुर्वन्दनादिविनयरहितः। से विहिसि तो ते छेदं मूलं वा दाहामो, एसो वि कोविदो, स्था० १६५। अविनीताः, ये बहशोऽपि प्रतिनोद्यमानाः एतेसि चेव विवरीता जो य पढमताए पच्छित्तं
प्रमादयन्ति, ते च छन्देऽवर्तमाना भण्यन्ते। बह० पडिवज्जति ते अकोविआ भण्णंति। निशी० १२१ अ। २०९। अविक्कडिय-अविकटित, अखंडित। व्यव० ५३ आ। अविण्णाय-अविज्ञातम्, अवध्यपेक्षया अज्ञातम्। भग. अविक्कयेण-अविक्रयेण-भाटकेन। व्यव. २३८ आ। १९७, २०० अविक्किअ-असंस्कृतम्, सुलभमीदृशमन्यत्रापि। दशवै. अवितथभावः- अर्थविनिश्चयः। दशवै० २३५) २२१॥
अवितह-अवितथम्, सत्यम्। आव ७६१। भग. १२१| अविक्कीवो-आसायमाणो। दशवै० १२३।
अवितहमेयं-अवितथमेतत् न कालान्तरेऽपि
मा
मुनि दीपरत्नसागरजी रचित
[100]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238