Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 161
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ८०२॥ शजाः। स्था० ३५८१ ऋषभस्वामिवंशिकाः। आचा० ३२७। | भवमैच्छानुलोमिकम्। स्था० १७५१ इक्खु- इक्षुः। भग० ३०६। दशवै० १८३। इच्छापरिमाणं- इच्छायाः परिमाणम्। आव० ८२५ इक्खुगारा-इक्षुकाराः, धातकीखण्डपुष्करवरद्वीपार्द्धयोः । इच्छापुन्निमा- इच्छापूर्णिमा। सूर्य. ११५) भेदकारिणो दक्षिणोत्तरायताः पर्वतविशेषाः। प्रश्न. ९५) । | इच्छामणं- इच्छामनः, कायपरिचारेच्छाप्रधानं मनः। इक्खुवाडिया-इक्ष्वादीनां मूलवर्गः। (वंशवर्गवत्)। भग० प्रज्ञा० ५४९। इच्छामुच्छा- इच्छामूर्छा, इच्छा-परधनं प्रत्यभिलाषः इक्खुवाडि-पर्वगविशेषाः। प्रज्ञा० ३३ मूर्छा-तत्रैव गाढाभिष्वङ्गरूपेति, तृतीयाधर्मद्वारस्य इक्षु- पर्वगविशेषः। प्रज्ञा० ३३। सप्तविंशतितमं नाम। प्रश्न. ४३। इक्षुरसा-वापीनाम, पंडकवन आग्नेयप्रासादवापिका। इच्छालोभ- इच्छारूपो लोभः इच्छालोभः-चक्रवर्तीन्द्रजम्बू० ३७१। त्वादयभिलाषादिको निदानविशेषः। आचा. २९५) इक्षुवरः- घृतोदसमुद्रानन्तरं द्वीपः, तदनन्तरं महालोभः। बृह. २४६ । स्था० ३७४। समुद्रोऽपि। प्रज्ञा० ३०७ इच्छियं-इष्टम्-ईप्सितम्। भग० १२१। इच्छितं-इष्टंइगं- इकम्, देशीपदम्। आव० ४७४। अनुमतम्। उत्त० ५०३। इच्छाविषयीकृतम्। जीवा. इच्छं- इच्छामि। आव० २६५। २७९ इच्छया- बलाभियोगमन्तरेण। स्था० ५०० इच्छियपडिच्छियं- इष्टप्रतीप्सितम्, इच्छसि-मृगयसे। आचा० १६८१ युगपदिच्छाप्रतीप्साविषयं वा। भग० १२११ इच्छाया इच्छा- इच्छा, बलाभियोगः। स्था० ४९९। एकादशीरात्रि- अवग्रहो नाम इच्छितप्रतीच्छितेन इच्छा संजाताऽस्येति नाम। जम्बू० ४९१। सूर्य. १४७। धनादिविषयाभिलाषः। इच्छितं, प्रतीच्छा संजाताऽस्येति प्रतीच्छितं, इच्छितं स्था० २९१। चेतःप्रवृत्तिरभिप्रायः। आचा० १७५) च तत् प्रतीच्छितं च इच्छितप्रतीच्छितम्। व्यव० ९३ अभिलाषमात्रम्। प्रश्न. ९७। अप्राप्ताभिलाषरूपा। । प्रश्न. ९२। वन्दनके प्रथम स्थानम्। आव० १४८ इच्छियपडिच्छियववहारो-इच्छितप्रतीच्छितव्यवहारः, इच्छाकामा- इच्छाकामाः, एषणमिच्छा सैव ईप्सितप्रतीप्सितव्यवहारः। आव० १०० चित्ताभिलाषरू-पत्वात्कामा इति। दशवै०८५) इज्जंजलि-इज्याञ्जलिः, यागविषयो जलाञ्जलिः। मोहनीयभेदहास्यरत्यद्भवाः। आचा० १३५ अनुयो० २९। मातुनमस्कारविधौ तद्भक्तः क्रियमाणः इच्छाकार- इदं मदीयं कार्यमिच्छया कुत न बलाभि- | कर-कुड्मलमीलन-लक्षणोऽञ्जलिः। अनुयो० २९। योगेनेत्येवमिच्छया करणम्। बृह. २२२ अ। पूजायामञ्जलिः। अनुयो० २९। आज्ञाबलाभियोगरहितो व्यापारः। अनुयो०१०३ इज्जत- एज्जंत-आयान्तमागच्छन्तम्। उत्त० ३५८१ दशविधसा-माचार्याः प्रथमभेदः। भग० ९२० इज्ज-इज्या, पूजा। उत्त० ५३१| यजनम्। उत्त० ३५८। बलाभियोगमन्तरेण करणं इच्छाकारः-इच्छाक्रिया। यजन-यागः। अनुयो० २९। माता। अनुयो० २९। आव० २५८१ पुजागाय-गोत्र्यादिपाठपूर्वकं विप्राणां सन्ध्याऽर्चनम्। इच्छाणलोमा- यथा कश्चित्किञ्चित्कार्यमारभमाणः अनुयो० २९। कञ्चन पृच्छति, स प्राह-करोतु भवान् सिया- इज्यैषिकाः, इज्यां-पूजामिच्छन्त्येषयन्ति ममाप्येतदभिप्रेतमित्येवंरूपा भाषा। प्रज्ञा० २५६। वा ये त एव। भग०४८२ प्रतिपादयितर्या इच्छा तदनलोमात-दनकला। भग. इट्टग-सेवकिका, मानोत्पत्तिकारणम्। पिण्ड० १३३। ५००। असत्यामृषाभाषाभेदः। दशवै० २१० इट्टाल-इष्टिकाखण्डः। दशवै. १७५। नि०७४आ। इच्छाणुलोमियं- इच्छा इई- इष्टम्। आव० २४०| वल्लभः-पूजितः। भग० १६०| चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम् अनुकूलं तत्र | इहगा- (क्षणविशेषः) इट्ठगा सुत्ताउला (सेवतिका)। मुनि दीपरत्नसागरजी रचित [161] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238