________________
અષ્ટક પ્રકરણ
६१
૩-પૂજા અષ્ટક
પરિપૂર્ણપણે અપ્લાન- પરિપૂર્ણપણે ગ્લાનિને નહિ પામેલાં. એ પુષ્પોનો વિષય સર્વ જીવો અને સર્વ મૃષાવાદ (સર્વ જીવોની હિંસાનો ત્યાગ, સર્વ વસ્તુ સંબંધી મૃષાવાદ ન બોલવું) વગેરે હોવાથી એ પુષ્પો પરિપૂર્ણ છે. આ રીતે પરિપૂર્ણ હોવાના કારણે કે નિરતિચાર હોવાથી પુષ્પો જરા પણ ગ્લાનિને પામેલાં નથી.
સુગંધી– એ પુષ્પો (પૂર્વે કહ્યું તેમ) પરિપૂર્ણ હોવાના કારણે જ સુગંધી છે. પુષ્પોનો પરિપૂર્ણતા ધર્મ જ અપ્લાનિ-સુગંધરૂપે પુષ્યધર્મો જાણવા, અર્થાત્ પુષ્પો પરિપૂર્ણ હોવાથી જ અમ્યાન અને સુગંધી છે.
પુષ્પોથી– જેમનું સ્વરૂપ હવે છઠ્ઠી ગાથામાં કહેવાશે તે આત્મધર્મના ભેદોરૂપ પુષ્પોથી. से पू- मष्ट पुष्यी पू. શ્લોકમાં પુનઃ શબ્દ કહેલ અર્થ અને હવે કહેવાશે તે અર્થ એ બંને અર્થનો જણાવવા માટે ૫) नामतस्तान्येवाहअहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं, सत्पुष्पाणि प्रचक्षते ॥६॥
वृत्तिः- प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा, तदभावो 'ऽहिंसा' सैकं पुष्यम् । तथा सडयो हित 'सत्य'मनुतापाभावो द्वितीयम् २ । तथा स्तेनस्य चौरस्य कर्म भावो वा स्तेयं चौर्यं तदभावो 'ऽस्तेय' मिति तृतीयम् ३ । तथा 'ब्रह्म' कुशलं कर्म तदेव चर्यते सेव्यत इति 'चर्य' 'ब्रह्मचर्यम्,' मनोवाक्कायैः कामसेवनवर्जनमित्यर्थः, तच्चतुर्थम् ४ । तथा नास्ति सङ्गोऽभिष्वङ्गो यस्यासावसङ्गस्तद्भावोऽसङ्गता' धर्मोपकरणातिरिक्तपरिग्रहपरिवर्जनं, धर्मोपकरणस्यापरिग्रहत्वात् ॥ यदाह-"जंपि वत्यं व पायं वा, कम्बलं पायपुंछणं । तंपि संजमलज्जठ्ठा, धारन्ति परिहरन्ति य" ॥१॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा२ ॥२॥" इतरथा शरीराहाराद्यपि परिग्रहः स्यादिति पञ्चमम् ५ । तथा गृणाति शास्त्रार्थमिति गुरुः । आह च- "धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥१॥" तस्य भक्तिः सेवा बहुमानश्च 'गुरुभक्तिरिति' षष्ठम् ६ । तथा तापयतीति 'तपो'ऽनशनादि । आह च-रसरुधिरमांसमेदो-ऽस्थिमज्जशुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानी-त्यतस्तपो नाम नैरुक्तम् ॥१॥" इति सप्तमम् ७ । तथा ज्ञायन्तेऽर्था अनेनेति 'ज्ञान' सम्यक्प्रवृत्तिनिवृत्तिहेतुभूतो बोध इत्यष्टमम् ८ । इह समुच्चयाभिधायी चशब्दो द्रष्टव्यः । 'सत्पुष्पाणि' अत्यन्तमेकान्तेन च विवक्षितार्थसाधकतया द्रव्यपुष्पापेक्षया सन्ति शोभनानि पुष्पाणीव पुष्पाणि भावपुष्पाणीत्यर्थः। 'प्रचक्षते' शुद्धाष्टपुष्पीस्वरूपज्ञाः प्रतिपादयन्तीति ॥६॥
ભાવથી ઉત્પન્ન થતાં આઠ પુષ્પો નામથી આઠ પુષ્પોને જ કહે છે – ३१. यदपि वस्त्रं वा पात्रं वा कम्बलं पादपु(प्रो)ञ्छनं । तदपि संयमलज्जार्थ धारयन्ति परिहरन्ति (परिभुञ्जते इत्यर्थः) च ॥१॥ ३२. नासौ परिग्रह उक्तो ज्ञातपुत्रेण जात्रा । मूर्छा परिग्रह उक्त इत्युक्तं महर्षिणा ॥२॥