________________
૨૦૨
અષ્ટક પ્રકરણ
૧૬-નિત્યાનિત્યપક્ષમંડન અષ્ટક स्वयंनिहितद्रव्यादिसंस्मरणान्यथानुपपत्तेः । तथाहि न तावदेकान्तनित्ये स्मरणसम्भवः, तस्यैकरूपतयानुभवस्यैव स्पष्टरूपेणानुवर्तनादितरथा नित्यताहानेः, नापि अनित्यत्वे स्मरणसम्भवोऽनुभवकालानन्तरक्षण एव कर्तुर्विनष्टत्वात्कस्य स्मरणमस्तु, न हि अन्येनानुभूतमन्यः स्मरति । अथानुभवक्षणसंस्कारात्तथाविधः स्मरणक्षणः समुत्पद्यते, नैवम्, यतोऽनुगमलेशेनापि विवर्जितानामत्यन्तविलक्षणानामतिक्रमे जायमानस्य स्मरणक्षणस्य पूर्वकालीनानुभवक्षणसंस्कारो यदि परं श्रद्धानगम्यो न युक्तिप्रत्याय्यः, प्राक्तनानुभवक्षणस्य चिरतरनष्टत्वादपान्तरालक्षणेषु च संस्कारलेशस्याप्यनुपलब्धेः, सहसैवानन्तरक्षणविलक्षणस्मरणक्षणोत्पादोपलब्धेरिति । परिणामपक्षे तु प्राक्तनानुभवक्षणेनाहितसंस्कारानुगमवत्तत्क्षणप्रवाहरूपान्नानाविधधर्मसमुदयस्वभावात्मनः सकाशात्स्मरणक्षणोत्पादो युक्तियुक्त इति । न च वाच्यमपान्तरालक्षणेष्वनुभवसंस्कारो नोपलभ्यत इति कथं तत्सत्तेति, निर्बीजत्वेन स्मरणस्यानुपपत्तिप्रसङ्गात् इति । तथा नित्यानित्य आत्मा, प्रत्यभिज्ञानान्यथानुपपत्तेः, तथाहि, एकान्तनित्यत्वेऽनुभवस्य च साक्षानुवृत्तेर्न प्रत्यभिज्ञानसम्भवः, अनित्यत्वे तु अनित्यत्वादेव पूर्वद्रष्टुः पूर्वदृष्टवस्तुनश्च नष्टत्वादपूर्वयोश्चोत्पन्नत्वान्न प्रत्यभिज्ञानसम्भवः, न चाह ष्टवतोऽदृष्टे प्रत्यभिज्ञानमस्ति तथा अप्रतीतेरिति, अथ बूषे लूनपुनर्जातकेशादिष्वपि प्रत्यभिज्ञानमस्तीति ग्राहं प्रति तस्य व्यभिचारित्वेनाप्रमाणतया सर्वत्राप्रामाण्यम्, नैवम्, प्रत्यक्षस्यापि क्वचिद् व्यभिचारात् सर्वत्राप्रामाण्यप्रसङ्गादिति । तथा देहाद्भिन्नाभिन्न आत्मा, स्पर्शवेदनान्यथानुपपत्तेः, तथाहि, यद्यसौ देहाद्भिन्नो भवेत् तदा देहन स्पृष्टस्य वस्तुनो न संवेदनं स्यात्, देवदत्तस्पृष्टवस्तुन इव यज्ञदत्तस्य, नाप्यभिन्नो देहमात्रत्वेन तस्य परलोकाभावप्रसङ्गात्, अवयवान्तरहानौ चैतन्यहानिप्रसङ्गाच्चेति । 'तथा' इति समुच्चये, 'लोकप्रसिद्धितो' जनप्रतीतेर्नित्यानित्यमात्मादि वस्त्विति गम्यते, यतस्तदेव वस्त्वेवं परिणतमिति वदन् वस्तुत्वाविच्छित्तिमवस्थान्तरापत्तिं च प्रतिपद्यमानो जनो लक्ष्यते, न च लोकप्रतीतिविरुद्धमर्थमुपकल्पयतामाणं प्रमाणतामासादयतीति ॥६॥
હવે પૂર્વોક્ત આત્માના નિત્યાનિયત અને દેહથી ભિન્નભિન્નત્વને સિદ્ધ કરવામાં પ્રમાણ બતાવવા भाटे ४ छ
Als- ' स२९।, प्रत्यत्मिान, संस्पर्शवहन, भने प्रसिद्धिथी सामान नित्यानिત્યત્વધર્મની અને દેહથી ભિન્નભિન્નત્વધર્મની સિદ્ધિ થાય છે. (૬).
ટીકાર્થ– નિત્યાનિત્યસ્વાદિથી વિશિષ્ટ આત્મામાં અહિંસાદિની સિદ્ધિ થાય છે. અને નિત્યાનિત્યવાદિની સિદ્ધિ સ્મરણ આદિથી થાય છે. અહીં અનુમાન પ્રયોગ આ પ્રમાણે છે
(१) मामा नित्यानित्य छ, ॥२५॥ अन्यथा पोत भूखi द्रव्यर्नु संस्म२९। घटे नBि. 40 प्रभाજો આત્મા એકાંતે નિત્ય હોય તો એકરૂપે જ રહેવાથી કેવળ અનુભવ જ થાય, સ્મૃતિ ન થાય. સ્મૃતિ થાય તો એકરૂપે ન રહે. સ્મૃતિમાં અનુભવાત્મક પર્યાયનો ત્યાગ અને મૃત્યાત્મક પર્યાયની ઉત્પત્તિ થતી હોવાથી આત્માના પર્યાયનું પરાવર્તન થાય છે. આત્મા એકરૂપે રહેતો નથી. આથી આત્માને એકાંતે નિત્ય માનવામાં સ્મૃતિ ન ઘટે.
તથા એકાંતે અનિત્ય આત્મામાં પણ સ્મરણ ન ઘટે. કારણ કે અનુભવ કાળની અનંતર ક્ષણમાં જ