Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 275
________________ અષ્ટક પ્રકરણ ૨૭૦ ૨૪-પુણ્યાનુબંધિપુણ્યાદિચતુર્ભગી અષ્ટક ભાવાર્થ– યોગ્યજીવમાં અપ્રગટપણે આગમવિશુદ્ધિ (=આગમથી થતી વિશુદ્ધિ) રહેલી હોય છે. જો નિમિત્ત મળે તો તે પ્રગટ થાય. ચિત્તમાં અપ્રગટપણે રહેલી આગમવિશુદ્ધિ જ્ઞાનવૃદ્ધોની પ્રસન્નતારૂપ નિમિત્ત મળતા અવશ્ય વ્યક્ત થાય છે, અને અંતિમકક્ષા સુધી વૃદ્ધિ પામે છે. આથી જ્ઞાનવૃદ્ધોની પ્રસન્નતા ચિત્તની આગમવિશુદ્ધિનો રામબાણ ઉપાય છે. ચિત્તની આગમવિશુદ્ધિનાં બાહ્ય અનેક કારણો છે, પણ આંતરિક કારણ તો કેવળ કર્મક્ષયોપશમ છે. કર્મયોપશમમાં જ્ઞાનવૃદ્ધોનો સંપર્ક કરવો, તેમની સેવા કરવી ઇત્યાદિથી મેળવેલી नवृद्धोनी प्रसन्नता प्रधान ॥२९॥ छ. (७) शुभानुबन्ध्यतः पुण्यं कर्तव्यमित्युक्तम्, अथ तदुपायोपदर्शनायाहदया भूतेषु वैराग्यं, विधिवद् गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥८॥ वृत्तिः- 'दया' कृपा, 'भूतेषु' सामान्यता (? तो) जीवेषु, 'वैराग्य' विरागता द्वेषाभावाविनाभूतत्वाद्वैराग्यस्येति विगत द्वेषता च, विधिविधानं शास्त्रोक्तो न्यायश्रद्धासत्कारक्रमयोगादिः, स विद्यते यत्र तत् 'विधिवत्', इह यद्यपि विधिमत् इति शब्दः सिद्ध्यति तथाप्यन्द्रादिव्याकरणप्रवीणत्वात् हरिभद्राचार्यस्य नापशब्दः शङ्कनीय इति, गृणन्ति शास्त्रार्थमिति गुरवः साधवः, तेषां पूजनं भक्तपानवस्त्रपात्रप्रणामादिभिरभ्यर्चनं गुरुपूजनं, 'विशुद्धा' निरतिचारा, 'शीलवृत्तिः' हिंसानृतादत्ताब्रह्मपरिग्रहविरमणरूपकुशलानुष्ठानवर्तनम्, 'चशब्द' उक्तसमुच्चये अनुक्तगुणान्तरसमुच्चये वा, किमेतदित्याह- 'पुण्यं' शुभं कर्म, पुण्यकर्मबन्धहेतुत्वेनोपचारात्, किम्भूतमित्याह- 'पुण्यानुबन्धि' शुभकर्मसन्तानवत्, 'अद' एतदनन्तरोदितम्, ननु दया भूतेषु इह भूतग्रहणमनर्थकं यतो दया प्राणिगोचरैव दया हि दुःखितेषु भवति दुःखितत्वं च प्राणिनामेवेति, अत्रोच्यते, न भूतग्रहणमचेतनव्यवच्छेदार्थमपि तु भूतसामान्यग्रहणार्थ, तेन सर्वभूतेषु दया विधेयेत्युक्तं भवति । आह च- "दळूण पाणिनिवहं, भीमे भवसागरम्मि दुक्खत्तं । अविसेसओणुकम्पं, दुहावि सामत्यओ कुणइ२० ॥१॥ त्ति ॥" ॥ चतुर्विंशतितमाष्टकविवरणं समाप्तम् ॥२४॥ પુન્યાનુબંધી પુણ્ય કરવું જોઇએ એમ કહ્યું. આથી તેનો ઉપાય બતાવવા માટે કહે છે શ્લોકાર્થ– જીવો ઉપર દયા, વૈરાગ્ય, વિધિપૂર્વક ગુરુપૂજન, વિશુદ્ધશીલવૃત્તિ-આ પુણ્યાનુબંધી પુણ્ય छ. (८) टीर्थ- 6५२ ६- सामान्यथा (मेहमा विन1) 42 6५२ ६या. पूर्वपक्ष- दया भूतेषु मे स्थणे भूत श६नो 6d4 निरर्थ छ. १२५ या ® संधी ४ होय छ. (म संबंधा न होय.) ६:५0 6५२ ६या डोय. ६:५ तो पीने ४ डोय. २०. दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां द्वियापि सामर्थ्यतः करोति ॥१॥

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354