Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 298
________________ અષ્ટક પ્રકરણ ર૭-તીર્થંકરદાનસફળતાસિદ્ધિ અષ્ટક સર્વજીવોના હિતમાં પ્રવર્તવું. કલ્પ હોવાથી તીર્થંકર તીર્થંકરનામકર્મના ઉદયથી સર્વજીવોના હિતમાં જ પ્રવર્તે છે. (૨) ટીકાર્થ– અહીં કલ્પ શબ્દ કરણ અર્થમાં છે. કહ્યું છે કે-“વિદ્વાનો કલ્પ શબ્દને સામર્થ, વર્ણન, छन, '७२५॥ (मायार) 64मा भने मविपास (हेक्तानी utuasi) अर्थमा ४ छ." કરણ એટલે ક્રિયારૂપ આચાર. તીર્થકર નામકર્મના ઉદયથી સર્વ જીવોના હિત માટે પ્રવૃત્તિ કરવાનો તીર્થંકરનો કલ્પ (જીત કે આચાર) હોવાથી તીર્થંકર દાન કરે છે, નહિ કે કોઇ ફળની આશાથી. તેથી તીર્થંકરના દાનથી કલ્પના પાલન વિના બીજું ७ ३ण प्राप्त यतुं नथी. उत २०६ना योगमा ५५ "सर्वसत्त्वानां" में स्थणे योथी विमति नथी 25. ४१२४ કે સંબંધની જ વિવક્ષા કરી છે. तिमi x = अनुकूण ४२वामi °४. (२) परिहारान्तरमाहधर्माङ्गख्यापनार्थं च, दानस्यापि महामतिः । अवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया ॥३॥ वृत्तिः-धर्मस्य कुशलात्मपरिणामविशेषस्याङ्गमवयवः कारणं वा धर्माङ्गं तस्य ख्यापनं प्रकाशनं धर्माङ्गख्यापनं तस्मै 'धर्माङ्गख्यापनार्थं', भावप्रत्ययगर्भत्वानिर्देशस्य धर्माङ्गताख्यापनार्थमिति द्रष्टव्यं, महादानं दत्तवानिति प्रक्रमगम्यम्, धर्माङ्ग दानम्, भगवता प्रवृत्तत्वात्, शीलवत्, इति भव्यजनसम्प्रत्ययार्थमित्यर्थः, 'चशब्दः' पूर्वोक्तपरिहारापेक्षया परिहारान्तरसमुच्चयार्थः । कस्येत्याह- 'दानस्यापि' विश्राणनस्यापि, न केवलं शीलादेर्धर्माङ्गतेत्यपिशब्दार्थः, 'महामतिः' अव्याहतबोधो भगवान्, किं यथाकथञ्चिदस्य धर्माङ्गतायाः ख्यापनं नेत्याह- अवस्थाया भूमिकाया औचित्ययोग आनुरूप्यलक्षणधर्मसम्बन्धः 'अवस्थौचित्ययोगः' तेन, स्वभूमिकोचितत्वेनेत्यर्थः, धर्माङ्गता च तस्य किं गृहिणामेव, नेत्याह- 'सर्वस्यैव' एवशब्दस्यापिशब्दार्थत्वात् न केवलं गृहिण एव निरवशेषस्यापि दातुर्यतेहिणो वा, ‘अनुकम्पया' कृपया, ननु गृहिणामनुकम्पादानमुचितम्, "अणुकम्पादाणं पुण, जिणेहि न कयाइ पडिसिद्धं ।" इति वचनात्, यत्पुनः साधुः साधवे ददाति तदनुकम्पानिमित्तं न भवति, भक्तिनिमित्तत्वात् तस्य, यत्पुनरसंयताय दानं तत्साघोर्न सम्भवति, "गिहिणो वेयावडियं न कुज्जा, अभिवायणं वन्दणं पूयणं च । इति वचनात्, (दशवैकालिकद्वितीयचूलिकायाम्) ततः सर्वस्यापि गृहस्थस्येति व्याख्येयम्, नैवम्, यतो विशिष्टपुष्टाल १. २५॥ शनो साधकतमं कारण या वामन वधारेभ वधारे सहायडोयते ४२५॥छ, मेवो अर्थ ५९। छे. ५४। પ્રસ્તુતમાં આચાર અર્થ વિવક્ષિત છે. ૨. સિદ્ધહેમ વ્યાકરણ ૨-૨-૬૫ થી હિત અને સુખ શબ્દ સાથે જોડાયેલા ગૌણ નામને વિકલ્પ ચોથી વિભક્તિ થાય છે. જેમકે आमयाविने आमयाविनो वा हितम्. ३०. अनुकम्पादानं पुनर्जिनैर्न कदापि प्रतिषिद्धम् । ३१. गृहिणो वैयावृत्त्यं न कुर्यात् अभिवादनं वन्दनं पूजनं च।

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354