Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 348
________________ અષ્ટક પ્રકરણ चितरत्नमसंक्लिष्ट चौरोदाहरणादेवं— जगद्गुरोर्महादानं— जलेन देहदेशस्य जिनोक्तमिति सद्भक्त्याजीवतो गृहवासेऽस्मिन् — ज्ञाने तपसि चारित्रे ज्ञापकं चात्र भगवान् ततः सदुपदेशादेः ततः सन्नीतितोऽभावाततश्च भ्रष्टसामर्थ्य :ततश्चास्याः सदा सत्ताततश्चोर्ध्वगतिर्धर्मा— ततो महानुभावत्वात्तत्तथा शोभनं दृष्ट्वा - तत्त्यागायोपशान्तस्य तत्र प्रवृत्तिहेतुत्वात्— तत्र प्राण्यङ्गमप्येकं— तत्रात्मा नित्य एवेति — तथाविधप्रवृत्त्यादि तथोत्कृष्टे च सत्यस्मिन् - तदेवं चिन्तनं न्यायात्तया सह कथं संख्यातस्माच्छास्त्रं च लोकं चतस्मात्तदुपकाराय - तस्मादासन्नभव्यस्य तस्माद् यथोदितं वस्तु— तस्यापि हिंसकत्वेन - दया भूतेषु वैराग्यं— दातॄणामपि चैताभ्यः— ૩૪૩ २४-७ दीक्षा मोक्षार्थमाख्याता २३-६ दुःखात्मकं तपः २६-१ दृष्टश्चाभ्युदये भानोः२-२ दृष्टा चेष्टार्थसंसिद्धौ८-८ दृष्टोऽसंकल्पितस्यापि - २५-४ देशाद्यपेक्षया चेह३०-२ | देहमात्रे च सत्यस्मिन् — २७-५ द्रव्यतो भावतश्चैव १६-४ द्रव्यतो भावतश्चैव — १४-४ द्रव्यादिभेदतो ज्ञेयो१९-८ | धर्मलाघवकृन्मूढो - १५-३ धर्माङ्गख्यापनार्थं च१४-६ धर्मार्थं पुत्रकामस्य२६-३ धर्मार्थं यस्य वित्तेहा— २३-४ धर्मार्थिभिः प्रमाणादे१०-५ धर्मोद्यताश्च तद्योगात् — २०-६ ध्यानाम्भसा तु जीवस्य१७ - ३ न च क्षणविशेषस्य१४- १ न च सन्तानभेदस्य ९-५ न च मोहोऽपि — २२-३ न चैवं सद्गृहस्थानां२९-६ न मांसभक्षणे दोषो— २६-६ न मोहोद्रिक्तताऽभावे१७-७ नागादे रक्षणं यद्वद्२८-४ | नातिदुष्टापि चामीषा२२- ७ नाद्रव्योऽस्ति गुणोऽलोके १३-८ नापवादिककल्पत्वान्नैका— १५-६ नाशहेतोरयोगेन— २४-८| निःस्वान्धपङ्गवो ये तु— ५-८ नित्यानित्ये तथा देहाद् ४-२ निमित्तभावतस्तस्य ११-१ निरपेक्षप्रवृत्त्यादि३१-७ निरवद्यमिदं ज्ञेय११-७ निष्क्रियोऽसौ ततो हन्ति ६-८ न्याय्यादौ शुद्धवृत्त्यादि - १२-८ पश्चैतानि पवित्राणि— १६-७ परमानन्दरूपं तद् २-१ परलोकप्रधानेन ८-१ पातादिपरतन्त्रस्य २१-८ पापं च राज्यसम्पत्सु - ५-५ पारिव्राज्यं निवृत्तिश्चेद्— २७-३ | पित्रुद्वेगनिरासाय२०- २ पीडाकर्तृत्वयोगेन ४-६ पूजया विपुलं राज्य १३-४ प्रकृत्या मार्गगामित्वं— २६-८ प्रक्षीणतीव्रसंक्लेशं— २-६ प्रमाणेन विनिश्चित्य१५-५ प्रव्रज्यां प्रतिपन्नो १५-४ प्रशस्तो ह्यनया १- २ प्रसिद्धानि प्रमाणानि ६- ३ प्राणिनां बाधकं— १८- २ प्राण्यङ्गत्वेन न च नो २२-४ प्रायो न चाकम्पावां२८-७ प्रारम्भमङ्गलं हास्या५-७ प्रोक्षितं भक्षयेन्मांसं— ३०-८ बघ्नात्यपि तदेवालं२०- ३ भक्षणीयं सता मांसं - १५-२ भक्ष्याभक्ष्यव्यवस्थेह— ५-६ भवहेतुत्वतश्चाऽयं — १६- १ भावशुद्धिनिमित्तत्वात् ७-६ ९-३ २९-२ १४-२ ९-७ १३-२ ३२-८ १२-६ ९-४ ४-४ १८.८ २५-३ १६-२ ४-३ २४-७ २३-४ १३-६ ५-४ ३-८ १३-५ २०-७ १७-४ ७-४ २५-७ १८-५ २३-२ १७-१ १७-२ 19-3 २-४

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354