________________
અષ્ટક પ્રકરણ
૧૪૫
૧૦-વેરાગ્ય અષ્ટક
qणी "यथा कुमारी" त्या युं ते सर्ववस्तुमा प्रत्ये २३८॥ होने ६२ ४२॥ भाटे यु छ, નહિ કે આત્માનો સર્વથા અભાવ જણાવવા માટે. ___"सर्वे धर्मा निरात्मन एतत्साधनहानित:" त्या ४ ते ५४॥ अयुत छ. म अन्यत्रोमi मात्माने सिद्ध २ना। तुमो ४५व्या छ. 'ट्युच्छेदस्तु मा भूयात्" भले मोते. मतिशय अयुत छे. જો આત્મા જ ન હોય તો બીજું બધું ય બતાવવું એ અન્યને છેતરવા સ્વરૂપ જ બને. સત્પરુષો માટે આ ઉચિત નથી.
મોહગર્ભ=અજ્ઞાનની પ્રધાનતાવાળો. અન્યસ્વરૂપે રહેલ વસ્તુને અન્ય સ્વરૂપે જાણવાના-માનવાના કારણે વૈરાગ્ય મોહગર્ભ છે. આથી જ આ વૈરાગ્ય પરમાર્થ (=મોક્ષ) સાધક નથી. અતિશય સનિપાત રોગથી ઘેરાયેલા જીવને જેમ સઔષધ થોડીવાર સુખ આપે. તેમ આ વૈરાગ્ય માત્ર (ભૌતિક) સુખ મેળવી આપે. કહ્યું છે કે-જેવી રીતે સન્નિપાત રોગમાં સઓષધ આપવામાં આવે તો તે ઔષધ પોતાના યોગથી (=સંબંધથી) માત્ર (ક્ષણવાર) સુખને કરે છે. પણ રોગને સર્વથા નાશ કરતું નથી, તેવી રીતે શાસ્ત્રવચનરૂપ ઓષધથી અપાર સંસારમાં અભવ્ય-દૂરભવ્ય જીવોને અલ્પ સમય માટે ગ્રેવેયક આદિનું સુખ મળી જાય છે. પણ દુઃખનો સર્વથા 6छ यतो नथी. (७५. ५. ४३८) (४-५)
अथ सज्ज्ञानसङ्गतवैराग्यप्रतिपादनायाहभूयांसो नामिनो बद्धा, बाह्येनेच्छादिना ह्यमी । आत्मानस्तद्वशात्कष्टं, भवे तिष्ठन्ति दारुणे ॥६॥
वृत्तिः- 'भूयांसो'ऽतिबहवः, आत्मान इति योगः, भूयस्त्वं चैषां प्रतिप्राण्यन्तर्मुखावभासिविचिचैतन्योपलब्धेः, अनेन च सर्वथैकत्वप्रतिषेधोऽभिहितः, तथा नमनं नामः परिणामोऽपरापरपर्यायगमनम् ॥ यदाह- "परिणामो ह्यर्थान्तरगमनं, न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥१॥" स एषामस्तीति 'नामिनः', अनेन च एकान्तनित्यत्वानित्यत्वयोर्व्यवच्छेद उक्तः, यदाह"सर्वव्यक्तिषु नियतं, क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्यो-राकृतिजातिव्यवस्थानात् ॥१॥" तथा, 'बद्धा' न त्वनादिशुद्धाः, बन्धाभावे हि सुखसाधनयुक्तस्यापि पुंसो दुःखोपलम्भो दुःखसाधनयुक्तस्यापि च सुखोपलम्भोऽयं लोके श्यते, स न स्यात्, कार्यत्वात्, कारणाभावे घटवदिति ॥ यदाह- "जो तुल्लसाहणाणं, फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व हेऊ य सो कम्मं २॥१॥" अनेन चैकान्तेनाबद्धात्मवादव्यवच्छेद उक्तः । किंविधेन केन ते बद्धा इत्याह- 'बाह्येन' आत्मव्यतिरेकिणा, स्वरूपाव्यतिरिक्तबन्धनेन हि बद्धानां बन्धनक्षये स्वरूपक्षतिप्रसङ्गः, अनेन चात्माव्यतिरिक्ताविद्यादिबन्धनाभ्युपगमनिरासमाह, अभ्युपगतं चात्माव्यतिरिक्ताविद्यादिबन्धनं कैश्चित्, यदाह- "कार्यकारणभूताच, तत्राविद्यादयो मताः । बधस्तद्विगमादिष्टा, मुक्तिर्निर्मलता धियः ॥१॥" एषणमिच्छा राग इत्यर्थः । आह च, "इच्छा मूर्छा रागः, स्नेहो गार्थ्य ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्याय८२. यस्तुल्यसाधनयोः फले विशेषो न स विना हेतुम् । कार्यत्वात्, गौतम, घट इव हेतुश्च तत् कर्म ॥१॥