Book Title: Ashtak Prakaran
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 350
________________ અષ્ટક પ્રકરણ अकसिणपक्त्तगाणं अज्जवि धावइ नाणं अज्ञानं खलु भोः अज्ञानपांशुपिहितं— अनिगूहियबलविरिओ— अणुकंपादाणं पुण— अणुमित्तो वि न कस्सइअत्थवइणा निवइणा— अनिगूहंतो विरियं— अनेकानि सहस्राणि - अन्तर्वेद्यां तु यद्दत्तं— अन्धादीनां यदज्ञान अन्नाईणं सुद्धाणअपकारपरेऽपि परे - अपडिबुझमाणे कहिंचि— अपाणिपादो ह्यमनो अपुत्रस्य गतिर्नास्ति— अपुव्वनाणगहणे सुयभत्तीअप्पाने वि इहं अब्भुट्ठाणे विणएअब्भुवगमेण भणियं— अमूर्तश्चेतनो भोगी— अरिहंत सिद्ध पवयणअरिहंतेसु य रागो— अर्थक्रिया विधायित्वं अविसेसिया मई च्चियअष्टवर्गान्तकं बीजं - अष्टावेणस्य मांसेन असणं पाणगं वावि ૩૪૫ अवान्तरश्लोकानां अकाराद्यनुक्रमणिका २-५ असणं पाणगं वावि ३०-५ असदारंभपवत्तो— ९-३ अस्ति वक्तव्यता काचि १-३ अहरहर्नयमानो (ऽपि) - १-६ अह सत्तमंमि मासे २७-३ अहिंसा सत्यवचन ७-६ अहो जिणेहिं असावज्जा१२-८ आग्नेयं भस्मना स्नान७-७ आग्नेयं वारुणं ब्राह्यं२०-४ आग्रही बत निनीषति युक्ति ४-८ आणोहेणाणता २९-६ आत्मनां सर्वथैकत्वे२१-७ आत्मास्ति स परिणामी - २९-१ आपोहिष्टामयं बाह्यं२५-६ आमासु य पक्कासु य१- ३ आया चेव अहिंसा२०-२ आरुग्गबोहिला - ३१-२ आहारवर्जिते देह ८- १ इच्छा मूर्छा रागः १६-४ इय सव्वकालतित्ता २५-६ इय सव्वेणवि सम्मं १०-४ इष्टापूर्त मन्यमाना वरिष्ठं ३१-२ उत्पद्यते हि सावस्था२९-६ उदयक्खयक्खओवसमो— १०-४ उपकारीति पूज्य:९-३ उवगाराभावंमि वि— १-५ उवसम संवेगो वि य १८-५ ऋतुकाले व्यतिक्रान्ते— ६-४ एएण जंपि केइ ६-५ एएण न बाहिज्जइ संभवइ २-५ एक एव हि भूतात्मा१-५ एको भावः सर्वथा येन दृष्टः ५-४ एक्कं चिय इत्थ वयं२५-३ | एक्कम्मि वि पाणिवहम्मि— १३-२ एतदेव परं तत्त्वं ५- २ एते हाटकराशयः प्रवितताः२-१ एतोच्चिय निद्दोसं— २-१ एवं मरणादियोगेन— १-१ एवं संकडधम्माणं८-३ एवमस्य निवर्तन्ते१०-४ औरमेणेह चतुरः१-५ कंचणमोत्तियरयणा२-१ कः कालः कानि मित्राणि१७-४ कामानुषक्तस्य रिपुप्रहारिणः७-६ कामिनीसन्निभा नास्ति२९-६ कार्य कार्यान्तराज्जातं— ११-४ कार्यकारणभूताश्च१०-६ किं एतो कट्ठयरं— ३२-९ कुड्यादिनिःसृतानां तु— ७-६ कुणइ जह सन्निवाए— ४-८ कूर्मशशकमांसेन - २७-५ कुलानि पातयत्यष्टौ - २५-४ को दुक्खं पाविज्जा२५-८ को हि व्यवस्थितः कर्ता१-६ क्रमाक्रमविरोधश्च२३-४ क्लेशायासपराः प्रायः २०-२ खंताइसाहुधम्मे ११-१ खड्डा तडम्मि वसमे— १-५ १०-४ १-३ १४-३ ५-८ १-५ २६-२ २८-६ १४-१ १०-४ १०-४ १८-५ ३-३ १२-८ १-५ २०-६ १-७ १०-६ १-१ १-५ १०-५ १८-५ २०-२ २०-१ १०-४ १०-४ २६-८ ११-८ २८-७

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354