Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 32
________________ [Type text ) वश्य-त्वात्पोषणीयत्वाच्चैति तद्भार्याः, तद्भारो वा येषां वोढव्यतयाऽस्ति ते तद्भारिकाः । भग० १९६ । तब्भाव- तद्भावः। स्था० ३३१ | तस्य भावस्तद्भावः पुंवेदः । व्यव० १७५ आ । आगम-सागर- कोषः (भाग:- ३) तब्भावणाभाविए- तद्भावनया - कामध्वजाचिन्तया भावितो वासितो यः स तद्भावनाभावितः । विपा० ५३ | तमंतमेति तमस्तमा यतः प्रबलान्धकारतया परिणमते । बृह० १९७ आ । तमंपविट्ठ- तमः प्रविष्ट इव तमः प्रविष्टः । भग० ३१२ | तमंपविट्ठा - तमः प्रविष्टाः- अज्ञानमग्नाः । प्रश्न० ९८ तम- तमयिति खेदयति जनलोचनानीति तमः । उत्त ३८ दुःखसमुद्घातेन सदसद्विवेक प्रध्वसित्वाद्यातनास्थानम् । अज्ञानरूपं, ज्ञानावरणादिरूप महत्तरं तमः । सूत्र० २२| कण्हचउद्दसीए राओ भासरदव्वाभावो निशी० ३०२ आ तमः अज्ञानम्, बद्धस्पृष्टनिद्यत्तं ज्ञानावरणीयं वा। आव० ७८८। अप्कायपरिणामरूपोऽन्धकारः । स्था० २१७। तमः-अंधकाररूपत्वात् । भग० २६९ | नरकः । उत्त ४००| कृष्णचतुर्दशी रात्री ध्वान्तम्। बृह० १५४ आ । न किञ्चित्पश्यतीत्यर्थः । निशी० ३०२ आ । तमतमप्पभा- तमः तमः प्रभा । प्रज्ञा० ४३ | तमतमा अतिशयतमोरूपद्रव्ययुक्ता पृथ्वी अनुयो ८९। प्रकृष्टं तमस्तमस्तमः । तमस्तमः प्रभेत्यर्थः । भग ६८। तमस्तमः-प्रभा नाम्नी सप्तमी पृथिवी । भग० ६८ तमतिमिरं- रातो जदा रयरेणु धूमिगा भवति तदा तमतिमिरं । निशी. ३०२ आ सरजो धूमिकादिकं कृष्णचतुर्दशी रात्रि तमः। बृह० १५४आ। तमतिमिरपडलं समेध दुर्दिनरजोधूमकादिकं कृष्णचतुर्दशी-रात्रिध्वान्तं तदा तमतमिरपडलम् । बृह० १५४ आ। रातीए रायादिआ मेह दुद्दिणं व भवति, अंधकारविशेषः। निशी० ३०२ आ तमतिमिरपडलविदंसणं तमस्तिमिरपटलविध्वंसन अज्ञानतिमिरवृन्दविनाशनम् । आव ०७८८ ॥ तमपडलमोहजालपडिच्छन्न- तमः पटलमिव तमः पटलं. ज्ञानावरणं मोहो-मोहनीयं तदेव जालं मोहजालं ताभ्यां प्रतिच्छन्ना आच्छादिता ये ते तमःपटलमोहजालप्रतिच्छिन्नाः । भग० ३१२| मुनि दीपरत्नसागरजी रचित [32] [Type text] तमप्पभा- तमः प्रभा । प्रज्ञा० ४३| तमबलपलज्जणे तमो बलेन अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः प्रकाशचारी स्था० २४९। तमो-मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि उक्तरूपे बले च सामर्थ्य प्ररज्यतेरति करोति इति तमोबलप्ररञ्जनः । स्था० २४९ | तमस्य - तमोरजसी अज्ञानपातके । सम० ११५| तमस - तमसं तमोवत् । दशवै० १६७ । तमःप्रभा— नरकपृथ्वी। आव० ३६३ । कृष्णद्रव्योपलक्षिता पृथ्वी। अनुयो० ८९| तमा रात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः । भग० ४९३ । स्था० १३३॥ तमा- अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्च स्था० ४७८ अधोदिक्। आव० २१५ तमोरुपद्रव्ययुक्ता पृथ्वी अनुयो० ८९| तमाल- वनस्पतिविशेषः । भग० ८०३ | तमालपत्तं- तमालपत्रम्। उत्त० १४२| तमालपत्र - पत्रविशेषः । जीवा० २३६ | तमाले - वलयविशेषः । प्रज्ञा० ३३ | तमिसगुहा तमिश्रगुहा। आव० १५० तमुए भगवतीसूत्रस्य षष्ठशतकस्य तमस्कायार्थनिरूपणार्थः पञ्चमः । पञ्चमोद्देशकः । भग० २५०/ तमुका - तमस्कायः अन्धकारराशिरूपत्वात् । भग० २७०१ तमुक्काए- तमसां-तमिश्रपुद्ग कायोराशिस्तमस्का। भग- २६८ तमुक्कातेति तमसः अपकायपरिणामरूपस्यान्धकारस्य काय: प्रचयस्तमस्कायः । स्था० २१७ | तमूयत्ता- तमस्त्वं अत्यन्तान्धतमसत्वं जात्यन्धता, अत्यन्ताज्ञानवृतता वा सूत्र० ३१६ | तमोकसिय- तमसि काषी तमसि कषितुं शीलं यस्य सः । पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः। सूत्र० ३१३। तमोरुवत्ता- तमोरूपता - अन्धबधिरता । सूत्र० ४२२ | तम्मण - तन्मनाः द्रव्यमनः प्रतीत्य विशेषोपयोगं वा । विपा. ५३१ औफ० ६०१ तत्रैव अर्यादी मन:विशेषोपयोगरूपं यस्य सः भग० ८९ * आगम- सागर - कोष : " [३]

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272