Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 232
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] परलोकसुखभाजः। सू०२१०। पारिप्पवा- लोमपक्षिविशेषः। प्रज्ञा०४९। पारापत- पानार्थिनः, पक्षिविशेषः। आचा० ३१४| पारिप्लवः-उद्भिज्जपक्षिविशेषः। दशवै. १४१५ पारायणं-नाम सूत्रार्थतदुभयानां पारगमनम्। व्यव० १ पारिभाषिकसंज्ञा- रूढसंज्ञा कल्पितसंज्ञा वा। भग० २२५१ । सूचकाद्याः परिपाट्यः। व्यव० २५७। पारियल्लं-बाह्यपृष्ठस्य बाह्यभूमिः। नन्दी०४३। पारासर-पाराशरः-महर्षिर्यः पारियाणिए- पारियानिकं उदयानादिगमनार्थो रथः। ब्रह. शीतोदकबीजहरितादिपरिभोगा-त्सिद्धः। सूत्र. ९५१ २३३ आ। पारासरः-शरभः। ज्ञाता०६५। महा-कायः पारियावणिया-परितापनं-परितापः पीडाकरणं तत्र भवा आटव्यपशुविशेषः यो हस्तिनमपि पृष्ठे समारोपयति। | तेन वा निर्वृत्ता तदेव वा पारितापनिकी, क्रियाविशेषः। प्रश्न ७ वाशिष्ठगोत्रे सप्तमभेदः। स्था० ३९०| भग. १८१। परितापनं-ताडनादिदुःखविशेषलक्षण तेन पारासरढढण-अलाभसहः। मरण। निर्वत्ता पारितापनिकी। स्था०४१। पारि-दुग्धभरणमानविशेषः। पिण्ड० ११११ पारियासियं- णाम रातो पज्जुसियं। निशी० ५० आ। पारिआसिए-परिवासितं-यस्तनमित्यर्थः। भग० ६९११ पारिवय- पारापतः। व्यव. २०४ अ। पारिओसियं-पर्युषितम्। आव० ९५४ पारिसाइणिया- परिशाटः-उज्झनलक्षणः प्रतीप एव पारिच्छं-जं परिच्छज्जति तं च रयणमादि। निशी० ८९ | तस्मिन् भवा पारिशाटनिका। आव० ५७६। आ। पारिसाडि- पारिशाटिः। आव०७११| पारिजाणिए- परियानप्रयोजनाःपारियामिकाः। भग० पारिहट्ट- पड्डच्छिं। ओघ०४१। ५४७ पारिहत्थिय- प्रकृत्यैव दक्षः पारिजातकुसुमं-कुसुमविशेषः। जीवा० १९१। सर्वप्रयोजनानामकालहीनतया कतत्ति। स्था०४५२। पारिट्ठावणिया- परितः-सर्वैः प्रकारै परिस्थापन-अपुनर्ग्रह- | पारिहारिकाणि-स्थापनाकुलानि कुत्सितानि कुलानि णतया न्यास इत्यर्थः। तेन निर्वृत्ता पारिस्थापनिकी। | जुगुप्सितानि। बृह० ७१ अ। आव०६१९ पारिहारिय- पारिहारिकः-परिहरणं परिहारस्तेन चरति पारिद्वावणियागारो-पारिष्ठापनिकाकारः। आव० ८५३, पारिहारिकः-पिण्डदोषपरिहरणायुक्तविहारो साधु ८५४ इत्यर्थः। आचा० ३२४ पारिणामिय-परिणमनं-परिणामः स एव पारिणामिकः। पारिहिहिक्षीरं- पड्डच्छिक्षीरम्। ओघ० ४८॥ भग०६४९। परिणमनं-तेन तेन रूपेण वस्तूनां भवनं पारिहेरग- पारिहार्य-वलयविशेषः। जम्ब० १०६। परिणामः, स एव तेन वा निवृत्तः पारिणामिकः। पारी- पारी-स्नेहभाण्डम्। जम्बू. १०१। भाजनविधिअनुयो० ११४१ विशेषः। जीवा० २६६। पारिणामिया-परिः-समन्तान्नमनं परिणामः पारुक्खं- यदिन्द्रियदवारेण मनोदवारेण वाऽऽत्मनो सुदीर्घकालपू-र्वापरार्थावलोकनादिजन्म आत्मधर्म ज्ञानमुपजायते तत्परोक्षम्। इत्यर्थः, स कारणम-स्यास्तत्प्रधाना वा पारिणामिकी पृष्ठोदरादित्वात्परशब्दात्परः सकारागमः, परैर्द्रबुद्धिः, बुद्धेः चतुर्थो भेदः। आव० ४१४। पारिणामिकी- व्येन्द्रियमनोरुक्षा-सम्बन्धो यस्मिन् तत्परोक्षम्। बृह. प्रायो वयोविपाकजन्या। राज०११६ पृ०८ अ। परोक्ष-पुनरक्षस्य वर्तमानं ज्ञानं भवति। बृह. पारितापणिया-परितापनं-ताडनादिदुःखविशेषलक्षणं तेन । ८ । निवृता परितापनिकी। सम० १० परितापनं-ताडनादि- पारुद्धरुद्ध- परुद्धरुद्धः- अतिरुद्धः। सम.११७ दुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी क्रिया। पारेवत- विश्रसागतौ फलविशेषः। प्रज्ञा० ३२८ आव०६१ पारेवय- पारापतः पक्षिविशेषः। उत्त०६५३। लोमपक्षिविपारिप्पव-पारिप्लवः-पक्षिविशेषः। प्रश्न.1 शेषः। जीवा०४१। पारापतः-फलविशेषः। प्रज्ञा० ३६५ मुनि दीपरत्नसागरजी रचित [232] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272