Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 212
________________ [Type text] ललितमेव “हस्तपादाङ्ग" इति लोकोक्तलक्षणः । प्रश्न० १४०| पलवितं प्रलपितं अनर्थभाषणम्। प्रश्न. 201 पलाइय- पलायितं पलायनं कुतश्चिन्नाशनम्। दशवै. १४१ | आगम - सागर - कोषः (भाग:- ३) पलाई - राज्यान्तरे गतो भटः । बृह० ८२अ । पलाण - नष्ठः । ओघ० १७२ ॥ पलादिण- जे भडादिया रण्णो अणापुच्छ सपुत्तदारघणादिया अन्नरज्जं गंतुकामो ते पलादिणो । निशी १९ आ पलायंत- पलायमान । आव० २९७ । पलाय- पलायितः । आव० १९६ । पलायण- पलायनं कुतश्चिन्नाशनम्। दशकै १४१| पलायति - नश्यति । निशी० १०२अ । देशान्तरं गच्छति । निशी० ३७ अ पलालं - प्रकृष्टा लाला यत्र तत्पलालम् । अनुयो० १४१ । कवादीनाम् । प्रन० १२८ पलालपुंज- पलालपुञ्जः मञ्चोपरिव्यवस्थितः । आचा० ३०६, ३०७/ पलालुण्हा पलालोष्मा आव• ४९६) पलाव- प्रलापः- जल्पः । प्रश्न० ७४ । प्रलापः-निरर्थकं वचनम् । स्था० ४०८ | प्रलापः-आलापः । सम० १५७ | पलाविज्जिहिति प्रप्लाविष्यते ओघ० २१ पलावियं-प्लावितम् । आव• ६३० प्लावितम्। बृह• २०९ अ। पलासं कोमलं । निशी. ११८ आ । अष्टमभवनवासीदेवस्य चैत्यवृक्षः । स्था० ४८७। वृक्षविशेषः । भग० ८०३ पलाशः- वरुणस्य पुत्रस्थानीयो देवः । भग० १९९, ५११ पलाशः किंशुकः । प्रज्ञा० ३१ पलाश-मंदरपर्वते दिग्हस्तिकूटनाम। जम्बू• ३६०१ पलाशः- किंशुकः, भगव त्यामैकादशशतके तृतीयोद्देशकः । भग० ५११ । पलाशःदलः । ज्ञाता० ९६ । पलिअंक- पर्यङ्कः। जम्बू० ८५। पर्यङ्कः-पद्मासनम्। जम्बू० १५८ पलिअ - पलितं पाण्डुरः । जम्बू० १६६ | कर्म्म जुगुप्सितमनुष्ठानम्। आचा० २४२ पलिआमं - जं परियाए कतं परिचायं वा पत्तं तहावि आमं मुनि दीपरत्नसागरजी रचित तं पलिआमं । निशी. १२५ आ पलिडंगच प्रतिकुञ्चकः स्वदोषप्रच्छादकतया । उत्त ६५६ | पनिउंचति तत् प्रयोजनानिष्पादन पृष्टाः सन्तोऽपनुवते क्व वयमुक्ताः । गता वा तत्र वयं नत्वसौ दृष्टेति । उत्त० ५५३ | पलिउंचण पलिकुञ्चनं परि-समन्तात् कुञ्चयन्तेवक्रतामा-पायन्ते क्रिया येन मायानुष्ठानेन तत्। माया। सूर्य० १७९% पलिउंचणा- परिकुञ्चनं- अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा । स्था० २००१ पलिउंचणापायच्छित्त- परिकुञ्चनं अपराधस्य द्रव्यक्षेत्रकाल-भावानां गोपायनमन्यथा सतामन्यथाभणनं परिकुञ्चना परि वञ्चना वा प्रायश्चित्तम्। स्था॰ १९९ । पलिउंचयंति - निनुवते, सदपि [Type text] - [212] प्रमादस्खलितमाचार्यादिनाऽऽ-लोचनादिकेऽवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निहनुवते। सुब २३३| पलिउंचिअ - मनोज्ञं गोपित्वा । आचा० ३५५ | पलिउंचुणया प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनस्य खण्डनम्। भग० ५७३ | पलिउंचे - मोहनीयस्य एकोनविंशतितमस्थानम् । आव ० ६६१| पलिउज्जिय- परि-समन्ताद् योगिकाः परिज्ञानिनः । भग० १५० पलिओदम पल्योपमः । अनुयो० १८० पल्येनोपमा येषु तानि पल्योपमानि असङ्ख्यातवर्षकोटाकोटीप्रमाणानि । स्था॰ ८६। पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम् स्था० ९० पल्योपसंकालमानविशेषः भग. २१० पल्योपमम्। भग राज्या ८८८ । पल्येन वक्ष्यमाणस्वरूपे णोपमा यस्य तत्पल्योपमम्। जम्बू• ९२२ पल्योपमं उद्धाराद्वाक्षेत्रभेदैस्त्रिधा प्रत्येकं बादरसूक्ष्मतया दवेधा, अङ्गुलमानवालसप्ताष्ट-खण्डतदसङ्ख्यखण्डोद्धारात्प्रतिसमयवर्षशतस्पृष्टोत्तर-प्रदेशापहारैः अनुयो. "आगम- सागर- कोषः " [3]

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272