Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
१२९ आ। पादपुञ्छनं-पादकम्बलम्। उत्त०४३४। अपमित्य-भूयोऽपि तव दास्यामीत्येवमभिधाय पादपोपगमन-अनशनविशेषः। स्था० ५८ अनशनभेदः। | साधुनिमित्त-मुच्छिन्नं यद् गृह्यते भक्तादि। नवम स्था० ३६४। तत्र हि सव्याघाताव्याघातभेदतो
उद्गमदोषः। पिण्ड०३४१ दविभेदेऽपि पादपवन्निश्चेष्टतयैव स्थीयते अविचारं । पामिच्चित्तं-उच्छिण्णं| निशी०६३ अ। अनशनभेदः। उत्त०६०२।
पामिच्चेति-उच्छिण्णं। निशी० १०४ अ। पादबंधण-पात्रबन्धनं पात्रबन्धः। प्रश्न. १५६।
पामूलं-पादमूलम्। आव० ३९१| पादमूलम्। भक्त० पादबन्धकतन्तुः- जलचरजन्तुविशेषः। पिण्ड. १०२| पामोक्ख-उत्तर-आक्षेपस्य परिहारः। ज्ञाता० १४९। पादमूलिया-पिंडिंगरा। निशी. १४४ अ।
पायंक- पादाङ्क-मुद्राविशेषः। आव० ४३२१ पादलिप्तसूरिः- मुरुण्डेनोपलक्षितसूरिः। पिण्ड० १४१। पायंचणिउ-पादकाञ्चनिका पादधावनयोग्या पादलिप्ताचार्याः- पाटलिपुरे आचार्यविशेषः। नन्दी० काञ्चनमयी पात्री। जम्बू. १०१। १६२१
पाय- पादः-आसन्नलघुपर्वतः। ज्ञाता० ३५। षडङ्ग्लानि पादसमा-पादसमया उच्छवासा-यावद्धिः समयः पादो पादः, पादस्य मध्यतलप्रदेशः, अथवा पादोवृत्तस्य नीयते तावत्समया उच्छवासा गीते
हस्तचतुर्थांशः। जम्बू० ९४। प्रातः-प्रभातः। उत्त० ३७०| भवतीत्यर्थः। स्था० ३९४, ३९६)
पादः-श्लोक-पादः। आव०७९७। पादः-षडङ्गुलानि। पादा- मूलं। दशवै० ५आ।
अनुयो० १५७। पादः। स्था० २९९। पादः-चतुर्थांशः। सूर्य पादाद्याक्रमणम्-आगमनम्। उत्त० १५९)
१३४। पाक्यं -पाकप्रायोग्यम्। दशवै. २४७। पात्र पादीणवाह- प्राचीनवाहः सरस्वत्याः पूर्वादिग्वाहः। ब्रह. भाजनम्। आचा० ३३२। पादः-मूलपादः। जम्बू. २८५) १३६ ।
पाद-गाथादिच-तुर्थांश रूपम्। अन्यो० २३३। पापपादुगालेव-पादुकालेपः। आव०४१२।
अधोभागः। ज्ञाता०२० पादुब्भूए- प्रादुर्भूतः। सूर्य०३
पायओ- घोषणा। आव०४१९। पादाज्जल-पादोज्वलं-भूषणविधिविशेषः। जीवा. २६९। पायकंबल-पादकम्बलं-पादपुञ्छनम्। उत्त०४३४। पादोनपौरुषी- पूर्वदिक् संबद्धे चतर्भागः। उत्त० ५३६। पायकेसरिया- पात्रकेसरिका-पात्रप्रत्य्पेक्षणिका। बृह. पादोसिय-प्रादोषिकम्। आव०८९। प्रादोषिकम्। दशवै. २३७ अ। पात्रकेसरिका-पात्रकमुखवस्त्रिका। ओघ० २०८। १०३
पायकुक्कडसामवन्ना-पादक्क्क्टः -कुक्कुटविशेषः पाधोवण- पुणो पुणो पाधोवणं। निशी. ११६ आ। तद्वत् श्यामवर्णः। ज्ञाता० २३० पानोयसामान्य-पानकजातम्। आचा० ३४६।
पायखज्ज-पाकखादयं-बद्धास्थी। दशवै. २१८ पाप- ऐश्वर्यात् जीवितादवा भ्रमनं पापम्। निशी. ३०३ । पाकखाद्य-बद्धास्थी। आचा० ३९१| अ। घुन्नम्। दशवै. २०४१
पायगो-पादपः-लघवृक्षः। आव०६८९। पामा-कुट्ठभेदो। निशी० ६२ अ| निशी. १८८ आ। दशमं | पायच्छित्तं-पापं छिनत्तीति पापच्छित, यथावस्थितं क्षुद्रकृष्टम्। आचा० २३५। कच्छूः । भग० ३०८। दशम प्रायश्चि-त्तशुद्धमस्मिन्निति प्रायश्चित्तम्। दशवै. क्षुद्रकुष्टम्। प्रश्न० १६१||
३०। पादच्छप्तं-चक्षु-र्दोषपरिहारार्थं पादेन पादे वा पामिच्च-उच्छिन्नम्। आचा० ३२५ अपमित्यकं
छप्तम्। भग० १३७ पापच्छे-दक प्रायश्चित्तविशोधकं साध्वर्थ-मुद्धारगृहीतम्। स्था० ४६७। साध्वर्थमन्यत वा। स्था० १३७| पापच्छेदकत्वात् उद्यतकं यद्-गृह्यते तत्। सूत्र.१८० अपमित्यक- प्रायश्चित्तविशोधकत्वादवा प्राकृते प्रायच्छित्तमिति। उद्यतकं-उच्छिन्नम्। प्रश्न. १५४। प्रामित्यं
शुद्धिः उच्यते तद्विषयः शोधनीयातिचारोऽपि साध्वर्थमुच्छिद्य दानलक्षणम्। दशवै १७४।
प्रायश्चित्तम्। स्था० १६०। प्रायश्चित्तं-अभ्यन्तरतपे अपमित्यक-साध्वर्थमुद्धारगृहीतम्। स्था० ४६० | प्रथमम्। भग० ९२२। प्रायश्चित्तं-अतिचारविशुद्धिः।
मुनि दीपरत्नसागरजी रचित
[229]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272