Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
जीवा० ३९
दित्ताई-दीप्तानि-प्रसिद्धानि दृप्तानि वा-दर्पवन्ति। दिट्ठीविसलखिओ- दृष्टिविषलब्धिमान्। आव० २८९। स्था० ४२११ दिट्ठीविसा- दृष्टौ विषं येषां ते दृष्टिविषाः। जीवा० ३९। दित्ती-दीप्तिः -दीपनम्। ज्ञाता० १७०। प्रज्ञा०४६|
दिन-अहोरात्रवाची। जम्बू. १५०| दिहीसूल- दृष्टिशूलः-नेत्रशूलम्। ज्ञाता० १८३।
दिनारो-दीनारः-सुवर्णमुद्रा। आव० ४२२। दिट्ठीसेवा- दृष्टिसेवा-भावसारं तदृष्टेदृष्टिमेलनम, दिन्न-दत्तः-न्यस्तः ज्ञाता०४०। उत्त० ३२१|
संप्राप्तका-मस्य द्वितीयो भेदः। दशवै. १९४१ दिप्पणिज्जे-दीपनीयं-अग्निवृद्धिकर, दीपयति दिणयर-चतुर्दशस्वप्ने सप्तमम्। ज्ञाता० २०
जठराग्निमिति दीपनीयम्। जम्बू. ११९) दिणारो-दीनारः-सुवर्णनिष्कविशेषः। आव० ६७१। दियग्गं-दिवाग्रं दिवपरिमाणम्। सूर्य. ११॥ दिण्ण-दत्तः-तापसविशेषः। आव. २८७। पार्श्वजिनस्य दियह-दिवसः। आव. २९२१ प्रथमः शिष्यः। सम० १५२ दत्तं-वितीर्ण
दिया-द्विजः-पक्षी। आचा० २४८ विजाःभृतिभक्तलक्षणं द्रव्यभोजनस्वरूपम्। ज्ञाता० १५३| संस्कारापेक्षया द्वितीयजन्मानः उत्त० ५२३। श्रेयांसतीर्थंकरस्य पूर्व-भवनाम। सम० १५१। दत्तः- दियापोए-दविजः-पक्षी तस्य पोतः-शिशः दविजपोतः। नमिजिनप्रथमभिक्षादाता। सम० १५१। आव०१४७। आचा०२४८१ दिण्णवियारे-दत्तविचार-यत्र कार्पटिकादिर्न कोऽपि दिरिकयपयारो-जं दिक्खियेण आयरियव्वंति। दशवै. वार्यते तत्। व्यव० ३०१ अ।
३२ दिण्णेय-चन्द्रप्रभजिनस्य प्रथमः शिष्यः। सम० १५२ दिलि- ग्राहभेदः। सम० १३५ दित्तं-दीप्तम्। जीवा० ३८६। दीप्तः-तेजस्वी दृप्तो वा दिलिवेढय-दिलिवेष्टः-ग्राहभेदः। प्रश्न. ७ दर्प-वान्। भग० ४५९। रक्तम्। ज्ञाता०८०। दृप्तः- दिली- ग्राहविशेषः। प्रज्ञा०४४। जीवा० ३६। उन्मत्तः। पिण्ड. १६३। दीप्तः, दृप्तःमारकः। ओघ० दिवड्ढ़-दवे च अधिकमर्थं तस्मिन् तद अध्यर्धं १२०१ दीप्तः-तेजस्वी। सत्र०४०७। दृप्ताः -मदो
व्यर्द्धम्। आव० ३९। न्मत्ततया दर्पाध्माताः। जीवा० १८८1 दीप्तः-दीप्यते | दिवड्ढखेत्तं-सार्द्धक्षेत्रम्। आव० ६३४| पत्तलकद्वयं स्म भास्करः। जीवा० ३४१। दीप्तः-प्रसिद्धः दृप्तो वा। उत्तरात्रयं पुनर्वसुरोहिणीविशाखा इति दर्पितो वा। भग० १३४१
षट्पञ्चचत्वारिंशत्मुहूर्तानि नक्ष-त्राणि। दित्तचित्ते- दृप्तचित्तः-पुत्रजन्मादिना दर्पवच्चित्तः पञ्चचत्वारिंशन्मुहूर्तभोग्यम्। बृह. १४८ अ। उन्मत्त एवेति। स्था० ३०५ दृप्तचित्तो हर्षातिरेकात्। । दिवड्ढखेत्ता-द्वितीयमपार्द्ध यत्र तत् व्यपार्द्ध स्था० ३१५
सार्द्धमित्यर्थः क्षेत्रं येषां तानि। स्था० ३६७। दित्तचित्ता-लाभादिमदेन परवशीभूतदया।
दिवस-दिवसः-चतुष्प्रहरात्मकः यद्वा हर्षातिरेकेणा-पहतचित्ता सा दीप्तचित्ता। बृह. २१० आकाशखण्डमादित्येन स्वभाभिाप्तं तत् दिवसः। अ। बृह. २३६ ।
आव. २५७। अहोरात्रं सूर्य-प्रकाशवतः कालविशेषः। दित्ततवो-दीप्तं जाज्वल्यमानदहन इव
जम्बू० ४९११ कर्मवनमहनदहनस-मर्थतया ज्वलितं तपो
दिवसखेत्तं-दिसक्षेत्रम्। सूर्य १२॥ धर्मध्यानादि यस्य सो दीप्ततपः। सूर्य ४। दिवसखेत्तस्स-दिवसलक्षणस्य क्षेत्रस्य दित्तरूवे-दीप्तं रूपमस्येति दीप्तरूपः। उत्त० ३५८। दिवसस्यैवेत्यर्थः। सम० ८६। दित्तवयणं-दीप्तवचनं-कुपितवचनम्। प्रश्न. १६० दिवसचरिम-दिवसचरमम्। आव० ८५३। दित्ता-दीप्ता-रोषणा। आव० ७१९। दीप्ता-उज्वला दिवसतिही-तिथेर्यः पूर्वार्द्धभागः स दिवसतिथिः। सर्य. ज्वालाकराला वा। उत्त०४५७)
१४९|
मुनि दीपरत्नसागरजी रचित
[74]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272