Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
प्रति-विशिष्टः संस्थानविशेषः। प्रज्ञा० २९३। निर्वृत्तिः- | निश्चिजिव्ह- महाकुष्ठविशेषः। आचा० २३५१ तिति-क्षोदाहरणे मथुराधिपतिजितशत्रुकन्या। आव. निषद्यागतः-आसनस्थः। आव० १४१|
७०२। निर्वृत्तिः-जितशत्रुराजकन्या। उत्त० १४८।। | निषधः-वर्षधरपर्वत-विशेषः। प्रश्न. ९६। स्था० ३२६) निव्वुड-जीवविप्पजढं। दशवै० ५१। निर्वृतं-अत्रिदण्डो- निषधः। प्रश्न०७३
वृत्तम्। दशवे. ११७। निर्वृतः-कषायोपशमाच्छोती निषीधिका-आसनम्। उत्त०७२। भूतः। सूत्र० २०७। निर्वृतं निष्ठागतम्। निरावरणम्। निषेकः-चितस्याबाधाकलं मक्त्वा ज्ञानावरणीयादितया भग० २१७
निषेकः। स्था० १०१। कर्मपुद्गलानां निव्वुडा- तीर्थकरोपदेशवासितान्तःकरणा
प्रतिसमयानुभवन-रचनेति। स्था० ३७६) विषयकषायाग्न्यु-पशमान्निर्वृताः। शीतीभूताः। आचा० | निष्काङ्क्षः- वस्त्राद्यभिलाषरहितः। उत्त० ५८८१ १९
निष्काल्यते-प्रमच्यते। प्रश्न.६० निव्वुड्डओ- निबुडितः। आव० ६४१।
निष्कटनं-उपयोगनिरीक्षणम्। ओघ. १६७ निव्वुड्ढी-निवृद्धिः-दिनस्य हानिः। भग० १४७। निवृद्धिः- निष्ठा- पारम्। आव. २६९। यथोक्तस्वरूपवृद्ध्यभावः। सूर्य. २४३। निर्वृद्धिः-वृद्धर- । निष्ठितार्थः-अणिमादयैश्वर्याप्त्या भावः, हानिप्रतिभासः। जीवा० ३४५। निवृद्धिः-शरीरस्य तथाविधमनुष्यकृत्यापेक्षया सिर्द्धाथः। जीवा० ४७ हानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्। स्था० निष्ठीवनं-खेलः। भग० ८७। निष्ठ्युतम्। आव० २५ ६६।
निष्ठुरं- कठोरम्। आव० ८३४। निव्वुता-सत्थिंदिया सुही निव्वुता। निशी० २१२ आ। निष्ठयुतं-निष्ठीवनम्। आव. २५ नन्दी० १६७। निव्वुती-निवृत्तिः-चित्तस्वास्थ्यम्। प्रश्न. १३३| निष्पक्वः- क्वथितः। जम्बू. १०५ निव्वुयहियए- निर्वृत्तं-स्वस्थीभूतं हृदयं
निष्पका-निष्कलङ्कविकलत्वात्अन्तःकरणमस्येति निर्वत्तहृदयः। उत्त०५८१
कर्दमविशेषरहितत्वात् वा। सम० १४० निव्वेअ-निर्वेदः-उद्वेगः। अन्यो० १३८
निष्पन्नः-परिनिष्ठितः। आव० ४०८। आचा० २९२। निव्वेए-निर्वेदः-संसारविरक्तता। भग०७२७)
आव०६५७ निव्वेगणी-निर्विदयते-संसारादेनिर्विण्णः क्रियते निसंत-निशान्तः श्रुतोऽवगतः। आचा० ३६६। निशान्तः अनयेति निर्वेदनी। स्था० २१०
निःसंचारवेला। बह द० २१२ अ। निशान्तः-गृहम्। बृह. निव्वेय-निर्वेदः-संसारोदविग्नता। उत्त०४४१। निर्वेदः- १५आ। निशान्तः-परिचितः। आचा. २६६। निशान्तःनिःकुमानुषत्वमित्यादेविरक्तता। बृह० ३८ अ। नरक- रात्र्यवसानं, दिवसः। दशवै० २४६। गृहम्। ज्ञाता० १४९। स्तिर्यग्योनिः कुमानुषत्वं च एतत्प्ररूपणं
निशमितः, श्रुतः। भग० ४६७। निर्वेदहेतुत्वान्निर्वेदः। दशवै० ११३)
निसंस-नृशंसं शूकावर्जितम्। प्रश्न० ११० नृन्-नरान् निव्वेयणी-निर्वेदयते संसारनिर्विण्णो विधीयते श्रोता शंसति-हिनस्तीति नृशंसः, निःशंसो- विगतश्लाघः। यकथा सा निर्वेदनी। औप०४६)
ज्ञाता०८० निव्वोदय-नीव्रोदकम्। आव०४२६।
निसंतपडिसंते-निशान्तप्रतिनिशान्तनिश्चयकथा-सा चापवादकथा, पर्यायास्तिकनयकथा अत्यन्तभ्रमणापरतः। बृह. १५आ। वा। सम०२४।
निसंसतिए- निःसंशयिकः-शौर्यातिशयादेव निश्ललमनाः- श्रमणः तपस्यदयुक्तः समना वाऽऽसीत् तत्साधयिष्या-म्येत्येवं प्रवृत्तिकः। ज्ञाता०८० निश्च-लमना इत्यर्थः। आचा० ३०७।
निसग्ग-निसर्गः-स्वभावः। निशी० ९| निसर्गः निश्चितं- निकाचितं प्रमाणम्। स्था० ४३५
उत्सर्गः। व्यव० १० अ। निसर्गः स्वभावः। आव. ५२८, निश्चितिः- गाथा, प्रतिष्ठा च। आव० ८०४।
६०४, ८३८प्रज्ञा० ५८५
मुनि दीपरत्नसागरजी रचित
[140]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272