Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
षष्ठो भेदः । प्रज्ञा० २५६ | पडुप्पण्ण- प्रत्युत्पन्नो-वार्तमानिकः अभूतपूर्वं इत्यर्थः, दोष गुणेत्तरः । स्था० ४९२ प्रत्युत्पन्नः वार्तमानिकः । प्रज्ञा० १०१ । प्रत्युत्पन्नः गुणितः । सूर्य ३८ प्रत्युत्पन्नः - गुणितः । अनुयो० २०७। प्रत्युत्पन्ने सर्वथा वस्त्वभ्युपगते विशेषो यो
दोषोऽकृताभ्यागमकृतविप्रणाशादिः स दोषसामान्यापेक्षया विशेषः, दशषु विशेषेषु षष्ठः । स्था०
आगम- सागर-कोषः ( भाग :- ३)
४९४ |
पडुप्पण्णा प्रत्युत्पन्ना। आव ०६६।
पडुप्पन्न- लब्धः। ओघ० १७३ | प्रत्युत्पन्नः- तत्कालमुत्पदद्यमानः । जीवा. १४१। प्रत्युत्पन्नं लब्धम् । दशकै १२ सरूवं जणपयादीहिं उववेय। दशवै० १२५ | पडुप्पन्ननंदी- प्रत्युत्पन्नेन लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो वा जातः शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, नन्दनं नन्दिः, प्रत्युत्पन्नेन नन्दिर्यस्य स स्था० २१८८
पडुप्पन्नविणास- प्रत्युत्पन्नविनाशं उदाहरणस्य चतुर्थी भेटः दशचै० 391
पडुप्पन्नविणासि प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविनाशि |
स्था० २५७/
पडुप्पन्ना प्रत्युपन्नाः वर्त्तमानकालभाविनः । आचा०
१७८ |
पडुप्पारमाण प्रत्युत्पद्यमान् गुण्यमानः जीवा. १७६| पडेसुअ प्रतिद्युतः प्रतिशब्दः ॥ जम्बू• ३९६ ॥ पडोआर प्रतीकारः । आव० ३४७| निशी० ३५६| पडोयार परिकरणम् ओघ १३२ प्रत्यवतारः प्रादुर्भावः । जम्बु० ६९। प्रति सर्वतः सामस्त्येन अवतीर्यते व्याप्यते येन सः प्रत्यवतारः । प्रज्ञा० ५३२ | प्रत्यावतारः- उपकरणम्। पिण्ड० १३
पडोलकंद गुच्छाविशेषः । प्रज्ञा० ३२१ पड्डए - ह्रस्वमहिषी । उत्त० ३०३ |
पड्डच्छिखीर- पड्डच्छिक्षीरं- पारिहिट्टिक्षीरम् | ओघ० ४८ । पड्डय महिषीवत्सः । आव० ७१९ |
पइडिया- पडिका ह्रस्वगोस्त्री, ह्रस्वमहिषी वा । विपा०
४८ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
पढम- प्रथमः-प्रधानः। जम्बू० २०४ | आद्यं प्रधानं वा । आचा० ६ । प्रथमः- प्रधानः । जम्बू० २५१ ।
पढम अचरमसमय- प्रथमाचरमसमयः । भग० ९६९ | पढम अपढमसमय- प्रथमाप्रथमसमयः । भग० ९६९ |
पढमग- प्रथमकः-मूलभूतः । जीवा० २२८ प्रथमकःमूलभूतः । जीवा० २९४ |
पढमचरमसमय- प्रथमचरमसमयः । भग० ९६९ |
पढमद्धा- पढमपौरुष्यां यदर्द्धम् । ओघ० १४८ |
पढमपढमसमय- प्रथमप्रथमसमयः । भग० ९६९ |
पढमपत्तं- प्रथमपत्रं-या बीजस्य समुच्छ्रनावस्था । प्रज्ञा ३८
पदमपाउस आसाटो, खण्डं उत्तूणं जेण पढमो पाउसो वणिज्जंति ते। निशी० ३३४ आ जाता० ६५
प्रथमप्रावृट्। आव २६२२ प्रथमवर्षा ओघ. १६० इह आषाढ श्रावणाँ प्रावृट्, आषाढस्तु प्रथमप्रावृट, ऋतुनां वा प्रथमेति प्रथमप्रावृट् । स्था० ३०९१ पढमपुच्छा - कोसि तुमं को व ते णिव्वेदो जेणं पव्व एवं पुच्छिते पढमपुच्छा। निशी. ३० आ पढमबिइय- प्रथमपरिषहेण बाध्यमानः क्षुधित इत्यर्थः । द्वितीयपरिषहेण तृषा बाध्यमानः पिपासया
पीड्यमानः | ओघ० १०३ |
पढमवओ- प्रथमवयः । आव० १३७ | पढमसत्तराइंदिया- भिक्षुप्रतिमाविशेषः । ज्ञाता० ७२ ॥ पढमसमयणियंठा- योऽन्तर्मुहूर्त्तनिर्ग्रन्थकालसमयराशौ प्रथम-समयं प्रतिपद्यमानः सः प्रथमसमयनिर्ग्रन्थः । उत्त० २५७| पढमसमयतिरिक्खजोणिय प्रथमसमयतिर्यग्योनिक:नरकादिशेषगतित्रयादागतः प्रथमसमयेन वर्त्तमानः । जीवा० ४६३ | पढमसमुद्दिस्सग प्रथमसमुदिष्टः ग्लानादिः ओघ०
१८५ |
पढमसमोसरण- प्रथमं-आद्यं बहूण समवातोसमस्सरणं । निशी० ३३६ आ प्रथमसमवसरणंप्रथमवर्षा कालसमयः । व्यव० १६१ आ । पढमा प्रथमा- प्रथमालिका ओघ० ४१| प्रथमालिका | ओघ० १८४ प्रथमिका मूलभूता जम्बू. ३२४म पढमाओसप्पिणी- अवसर्पिण्या: प्रथमो विभाग:- प्रथमा
[176]
*आगम - सागर- कोषः " [३]

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272