Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पुव्वगत- सर्वश्रुतात्पूर्वं क्रियन्त इति पूर्वाणि उत्पादपूर्वादी | पूर्वरात्रापररा-त्रकालसमयः। विपा. ८६। चतुर्दशः तेषु गतः-अभ्यन्तरीभूतस्तस्य भावः पूर्वगतः। | पुव्वरत्तावरत्तकाल- रात्रौ प्रथमचरमौ प्रहरौ। दशवै. स्था० ४९१। पूर्वगतं दृष्टिवादाङ्गभागभूतानि तेषु गतं २८३ प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतम्। | पुव्वरत्तावरत्तकालसमय- प्रदोषसमयः-प्रातःसमयः। स्था० ११७
जीवा० १९३ पुव्वगय- तेषु गतं-प्रविष्टं यत् श्रुतं तत्पूर्वगतं-पूर्वाण्येव। | पुव्वरयं- पूर्वरतं-गृहस्थावस्थाभाविनी कामरतिः। प्रश्न स्था० २००। तीर्थकरः तीर्थप्रवर्तनाकाले गणधराणां १४० सर्वसूत्राधारत्वेन पूर्व-पूर्वगतम्। सम० १२८।
पुव्वराय- पूर्वरात्रं-रात्रेः प्रथमो यामः। आचा. २१० पुव्वढ़िया- पूर्वस्थिताः-क्षेत्रप्रत्युपेक्षकाः। ओघ० ९४। | पुव्वव- पूर्ववत्-पूर्वोपलब्धविशिष्टाचिह्णद्वारेण पुव्वण्हिकाइकालाः- पूर्वाह्णादिकालः। उत्त० २२६। गमकमनुमानम्। अनुयो० २१३। पुव्वण्हिय- पौर्वाङ्गिकम्। आव० ३६६|
पुव्वविढत्तं- पूर्वाजितम्। आव० ५५८१ पुव्वतरय- पूर्वमेव। आव० ७२५।
पुव्वविदेह- पूर्वस्यां दिशि विदेहः पूर्वविदेहः। स्था० ६८५ पुव्वतव- पूर्वतपः-सरागावस्थाभावि तपस्या। भग० १३८ नीलवर्षधरपर्वते कूटम्। स्था० ७२। पूर्वविदेहो यो मेरोर्जपुव्वतवसंजमा- सामादियं छेदोवट्ठावणियां
म्बूद्वीपगतः प्राग्विदेहः। जम्बू० ३२०/ परिहारविसुद्धियं सुहुमसंपरागं च, एते पुव्वतवसंजमा। पूर्वविदेहाधिपकूटम्। जम्बू० ३७७। पूर्वविदेहः। आव० निशी. ७ ।
११७। जम्बूद्वीपे पूर्वविदेहः। ज्ञाता० २४२। पुव्वदारयं- यस्मिन् नक्षत्रे पूर्वस्यां दिशि गच्छतः प्रायः । पुव्वविदेहकूड- निषधवर्षधरपर्वते पूर्वविदेहपतिकूटम्।
शुभमुपजायते तन्नक्षत्रं पूर्वद्वारकम्। सूर्य. १७४। ज० ३०८ पुव्वदारिआ- अभिजिदादीनि सप्तदशनक्षत्राणि पुव्वविसारया- पूर्वविशारदाः-पूर्वेषु विपश्चितः। आव० २६। पूर्वद्वारिकाणि, पूर्वदिशि येषु गच्छतः शुभं भवति। पुव्ववेताली- पूर्ववैताली पूर्वसमुद्रतीरम्। प्रज्ञा० ३२७। सम० १३
पुव्ववेतालीया- पूर्ववैतालिका। दशवै० ५५ पव्वदारिता- पूर्वदवारिकाणि पर्वस्यां दिशि गम्यते पव्वसंगइय- पूर्वसङ्गतिकः। ओघ० १५९। पूर्वसङ्गतिकः। येष्वित्यर्थः। स्था० ४१४॥
आव. २९१। पुव्वदेस- पूर्वदेशः। आव० २९५१
पुव्वसंगतिए- पूर्वसङ्गतिकः। ज्ञाता० ३४। पुव्वधर- पूर्वाणि धारयतीति पूर्वधरः दशचतुर्दशपूर्ववित्। | पुव्वसंगतिय- पूर्वसङ्गतिकः-गृहस्थत्वे परिचितः। भग. आव०४८
१६७ पुव्वपक्ख- पूर्वपक्षः। आव० ३१९॥
पव्वसंजोग- पूर्वसंयोगः मातापित्रादिभिः। आचा० ४३। पुव्वपच्छिम- पूर्वपश्चिमम्। जीवा० २८६।
पूर्वसंयोगः पूर्वेर्मातृपित्रादिभिः संयोगः-सम्बन्धः पुव्वपडिलेहिए- गहितो। निशी. १४७ आ।
पूर्वसंयोगः। उत्त० २९० पुव्वपरिच्चओ- पूर्वपरिचयः। आव० ३४३।
पुव्वसंठिती- पूर्वसंस्थितिः-भवितव्यता। आव० ८२४। पुव्वमहाकडे- यान्येकखण्डानि अतूर्णितानि च तानि यथा | पुव्वसंथव- पूर्वसंस्तवः-मात्रादिकल्पनया परिचयकरणम्। कृतानि पूर्व-प्रक्षालयति। ओघ० १३२
पिण्ड० १२१| पुव्वरत- पूर्वरतं-गृहस्थावस्थायां स्त्रीसम्भोगान पुव्वसंथया- पूर्व-वाचनादिकालदारतः संस्तुतः-परिचितः स्था०४४५
सम्यक्स्तुता वा पूर्वसंस्तुता। उत्त०६५। पुव्वरत्त- पूर्वरात्रः-रात्रैः पूर्वो भागः। १२७। रत्तीए पढमो | पुव्वलत्त- पूर्वसंलप्तः। आव०७२५ जामो। दशवै० १६४ आ।
पुव्वसूर- पूर्वसूर्य-पूर्वाणिः । आव० १३५। पुव्वरत्तावरत्त- रात्रैः पूर्वभागे पश्चाद्धागे वेति, | पुव्वहोत्त- पूर्वाभिमुखः। आव० २९०|
सपना
मुनि दीपरत्नसागरजी रचित
[256]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272