Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 217
________________ [Type text] जम्बू० २९, ३०| प्रवाल:- पल्लवाङ्कुरः । प्रज्ञा० ३१ प्रवालम्। जम्बू० १२२| प्रवालः पल्लवः । जम्बू० १६८ । प्रवालं-पल्लवाङ्कुरः । स्था० ३४५५ प्रवालं पृथिवीभेदः । आचा० २९| प्रवालः- शिलादलम् । प्रज्ञा० ३६२१ प्रवालविद्रुमः । प्रज्ञा० २७ प्रवालः पल्लवाङ्कुरः । औप० ७ प्रवालं पल्लवम्। दश. १८५ प्रवालकं विद्रुमः । उत्त ६८९ | प्रवालं विद्रुमः । जीवा० २३ प्रवालं विदुमम् । प्रश्र्न॰ ३८। प्रवालं-पल्लवाङ्कुरम् । जीवा० १८८। प्रवालःपल्लवाङ्कुरः । जीवा० १८७ प्रवालः रत्न विशेषः, प्रवालाङ्कुरः । जीवा० १९१| प्रवालःईषदुन्मीलितपत्रभावः । जीवा० २२० प्रवालःईषदुन्मीलितपत्रभावः पल्लवः । जीवा० २९४ पवालता प्रवालता- नवाङ्कुरता स्था० २६७ पवालवण्ण प्रवालवर्णविदुमवर्णः । ज्ञाता० २३०| पवालिणो परिणमंति- प्रवालिनः परिणमन्ति-प्रवालःपल्ल वाङ्कुरस्तद्युक्ततया परिणमन्ति। सूर्य. १७२१ पवाह- प्रवाहः अनादिकालसन्ततिपतितः । जीवा० २१७ | प्रवाहः-अनादिकालसन्ततिपतितः। जम्बू० ६२ पविइण्ण- प्रविकीर्णः गमनागमनाभ्यां व्याप्तः औप० ४| पविइन्न - प्रविकीर्णः गमनागमनाभ्यां व्याप्तः । ज्ञाता० ३ पविकत्थइ प्रविकत्थते आत्मानं श्लाघते । सम० ५४१ पविज्जआयति प्रकर्षेण विद्युतं कुर्वति । जम्बू. ३८९ । पविज्जल- रुधिरपूयादिना पिच्छिलः । सूत्र० १३६ । पविट्ठ- प्रविष्ठः- एककालं तद्भावेन परिणतः जीवा० ९८ प्रविष्ठः व्यवस्थितः जीवा० १०५| पविपुव्व प्रविष्ठपूर्वः परिणतपूर्वः । जीवा. ९८ पविणेति प्रविनयति-क्षपयति। भग० १००| पवितर- प्रवितरं स्फुटितम्। जीवा० १२२॥ पवित्तय पवित्रकं ताम्रमयमङ्गुलीयकम् ऑफ० ९५ पवित्रकं –अङ्गुलीयकम्। भग० ११३। पवित्रकंअङ्गुलीयकम्। औप० ९३ । पवित्ता- पवित्रा अहिंसाया पञ्चपञ्चाशत्तमं नाम । आगम- सागर-कोषः ( भाग :- ३) प्रश्न० ९९| पवित्ति प्रवृत्तिः आक ११३३ पवित्तिवाउय प्रवृत्तिव्यापृत्तः वार्ताव्यापारवान् मुनि दीपरत्नसागरजी रचित वार्तानिवेदक इति । औफ १३ पवित्ती-प्रवृत्तिः यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः । आचा० ३५३| पवित्र प्रविस्तारः- धनधान्यादिविस्तारः परिग्रहस्य विंशतितमं नाम । प्रश्न० ९२ । प्रविस्तारः धनधान्यादिपदचतुष्प-दादिविभुतिविस्तरः । उपा० रा पविद्ध- प्रवृद्धं उपचाररहितम् । बृह० ११ अ । पविद्धत्थं प्रविध्वस्तं सर्वया भस्मसाद्भूतम् । जीवा. १२२ पविभत्त- प्रविभक्तं प्रतिनियतम् । प्रज्ञा० ३२९ | पविभत्ती प्रविभक्तिः- प्रकर्षेण स्वरूपसम्मोहाभावलक्षणेन विभागः पृथक्त्या । उत्तः [Type text] - ८३। पवियक्खणा - प्रविचक्षणा, अभ्यासातिशयतः क्रियां प्रतिप्राविण्यवन्तः । उत्त० ३२० पवियारणा प्रविचारणा, प्रज्ञापनायाश्चतुस्त्रिंशत्तमं [217] पदम् । प्रज्ञा० ६ | पवियारियंत प्रविचारयन्। उत्तः ३८६ पविरल प्रविरलं- लम्बमानम् जीवा० २६८ पविरलपप्फुसियं प्रविरलाः प्रस्पृशिका विप्रुषो यत्र तत्तथा । भग० ६६५ | पविरलफुसिय- प्रविरलस्पृष्टं प्रविरलानि धनभावे कर्दमसम्भवात्मकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टम् । जीवा० २४५ पविरलसाहुसहिओ प्रविरलसाधुसहितः आव- २९३ | पविलीणं प्रविलीनं नवनीतमिव सर्वथा गलितम् जीवा० १२२ पविरल्लियं विस्तारवत्। प्रश्न० ९२१ पविसइ - प्रविशति पविसइ । आचा० ३६५ | पविसमाणे- प्रविशन्। सुय० १२ पविसारिय- प्रविसारितम् । दशवै० ९६ । पविसिणि- णिगच्छति णिति निशी. ५१अ पविसियओ - प्रोषितः । आव० ४२३ | पवीलए तत उदध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत् प्रपीडयेत्। आचा० १९२ पवीला प्रपीडनं बहुपीडनम्। दशकै १५३ - "आगम- सागर- कोष" [३]

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272