Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पडिक्कामण- प्रतिक्रामणं यदयसौ ग्लानः परिक्रामति
तस्मा-त्स्थानान्निवतनम्। ओघ०४५। पडिक्खंत- प्रतिक्षमाणः। आव० ६४० पडिक्खलण-धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रति-स्खलनम्। प्रज्ञा० १०८ प्रतिस्खलनम्। औप. ११६| पडिक्खित-परिक्षिप्तो-विस्तारितः। अन्त०७ पडिगओ- प्रतिगतः। आव. १९९। पडिगच्छह- प्रतिगच्छामो-निवर्तामहे। उत्त० २५५) पडिगमणं- उणिक्खमणं। निशी० १०९ । पडिग्गह- पतगृहः-पात्रम्। आचा० २४०। पतग्रहः काष्ठ-च्छब्बकादि। आचा० ३५५ पतद्ग्रहः। आचा० ३४६। प्रतिग्रहम्। आव० ७९३। प्रतिग्रहम्। अनुयो० २५३। प्रतिग्रहम्। भग० १३६। प्रतिग्रहः-पतग्रहो वा पात्रम्।
औप० १००| पतद्ग्रहः पात्रम्। प्रश्न. १५६। पडिग्गहति- गृह्णाति। निशी० ७४ आ। पडिग्गहधरो- पतग्रहधरः। आव० ३२४| पडिग्गामो- पडिवसभगामो अंतरपल्लिगा वा अण्णो वा पडि-ग्गामो भण्णति। निशी. १२१| पडिग्गाहित्तत- प्रतिग्रहीतुं आश्रयितुम। स्था० १३१| पडिग्घाओ- प्रतिघातः-विनाशः। उत्त० ३१८ पडिघात- प्रतिघातः-गतिस्खलनम्। स्था० १७१| पडिचंद-द्वितीयचन्द्रः। भग. १९६। प्रतिचन्द्रः-उत्पातादिसूचको द्वितीयश्चन्द्रः। जीवा० २८३। प्रतिचन्द्रःउत्पा-दादिसूचको द्वितीयश्चन्द्रः। अनुयो० १२१। पडिचरए- क्षेत्रप्रत्युपेक्षकान्। बृह० २३० आ। पडिचरगा- गामणगरसेणादियाण भंडिया पडिचरगा। निशी. ११। प्रतिचरका नाम हेरिकाः परराष्ट्रगवेषकाः। बृह० ८२आ। पडिचरति- मेहुणमासेवति। निशी० ३३ आ। पडिचरिओ- प्रतिचरितः। आव० ३९२ पडिचारं- प्रतिचारः-प्रतिकूलश्चारो-ग्रहाणां वक्रगमनादिस्त-त्परिज्ञानं, अथवा प्रतिचरण प्रतिचारो रोगिणः प्रतिकार-करणं तद्ज्ञानम्। जम्बू. १३९। पडिचोइओ-प्रतिचोदितः। आव०७९३। प्रतिचोदितः।
आव. २६२ पडिचोयणा- तन्मप्रतिकूला चोदना कर्तव्यप्रोत्साहना
प्रतिचोदना। भग०६७५ पडिचोयना- पुनः पुनः खलितस्य निष्ठरं शिक्षापणं
प्रतिचोदना। व्यव० ७२ आ। पडिच्छंद-प्रतिच्छन्दम्। आव० ४१६) पडिच्छइ- प्रतीच्छति-गृह्णाति। ओघ० ११२ पडिच्छग- सूत्रार्थग्रहणार्थं ये आयाताः साधवस्ते
प्रतीच्छकः। ओघ०६३ पडिच्छति- प्रतीच्छति। आव. २१७। प्रतीक्ष्यते। आव.
८५३ पडिच्छभाए- प्रतीक्ष्यभागः। आव० १५०| पडिच्छा- प्रतीच्छा प्रतिग्रहणम्। व्यव० ३४५आ। पडिच्छामि- अङ्गीकरोमि। आत०। पडिच्छामो- प्रतीक्षामहे। आव० ३४८१ पडिच्छायणं- प्रतिच्छादनं-आच्छादनम्। सूर्य. २९३। प्रतिच्छादनं- रजस्त्राणस्योपरि द्वितीयमाच्छादनम्। जीवा. २१०। प्रतिच्छादनं- आच्छादनम्। जीवा० २३२। पडिच्छिअं-प्रतीप्सितं-गृहीतम्। दशवै०१७७ पडिच्छिए- पुनः पुनरिष्टः भावतो वा प्रतिपन्नः। भग.
४६७ पडिच्छिगा- प्रातीच्छिकाः-अनुयोगाचार्यानुमान्याः अध्यय-नार्थं गच्छान्तरादागताः स्वाचार्यानुज्ञापुरस्सरमनुयोगाचार्य-प्रतीच्छया चरन्ति। नन्दी०५४। पडिच्छण्णे- प्रतिच्छादनं-आच्छादनम्। ज्ञाता०१५। प्रती
च्छन-वेलां प्रतिपालयति। ओघ०४९। पडिच्छिय-प्रतीप्सितं प्राप्तमिष्टम्। भग० १२११ प्रतीच्छितम्। आव०७९३। प्रत्यैषीत्-प्रतिपन्नवान्। उत्त०४६४। प्रतीष्टं -प्रतीप्सितं वा अभ्युपगतम्।
ज्ञाता०१० पडिच्छज्ज- परीक्षाकार्या। ओघ. १३२॥ पडिजग्गिउं- प्रतिजागर्यः। आव० ४८४। पडिजागरण- करणम्। व्यव० १९ अ। पडिजागरिज्जा- प्रतिजागृयात् उपचरेत्। दशवै. २५२। पडिजाणामि-व्युत्सृजामि। महाप्र०। पडिजिओ- प्रतिजितः। आव०४१७ पडिट्ठिय- प्रतिष्ठितं-सिद्धं सत्यं अविचार्यम्। दशवै. ३३। पडिणं-प्रतीची-पश्चिमादिक। दशवै. २०११
मुनि दीपरत्नसागरजी रचित
[169]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272