Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
निगमाः- प्रभूतवणिग्-वर्गावासाः। जम्बू० १२१ | ज्ञाता०८११ निगमाति-वणिग्निवासाः। स्था० ८६)
निग्गया-निर्गताः ये तपोऽर्ह निगरणं-निकरणं-नियतो देशकालादिः। भग०६५ प्रायश्चित्तमतिक्रान्ताच्छदादि-प्राप्ताः। व्यव० ९७ आ। निगरिय-निगरितं सारीकृतम्। जीवा० २७० औप० २०। निग्गह-निग्रहः। आव०४१६। निश्चयः। निशी० ७०आ। सर्वथा शोधितम्। प्रश्न० ८०
निग्रहः-अनाचारप्रवृत्तेनिषेधनम्। निर०२। राज० ११९| निगामसाइ-निकामशायी-सूत्रार्थवेलामप्युल्लध्य ज्ञाता० ७। इष्टेतरेषु शब्दादिषु रागद्वेषाकरणं निग्रहः। शयानः। दशवै०१६०
आव०६६०| निग्रहः-छलादिना पराजयस्थानम्, दोषविनिगामसिज्जा-निकामशय्या-प्रतिदिवसं प्रकामशय्यैव। शेषः। स्था० ४९२ आव० ५७४।
निग्गहण- निगृह्णातीति। निग्रहणः। दशवै०११९ निगिज्ज-निगृह्य यतनया। व्यव० १४७ अ।
निग्गहिओ-निगृहीतः। आव. ३२११ निगिण्हाति-निराश्रवो भवति। उत्त. १६९।
निग्गहियं-निगृहीतं नियमितम्। प्रश्न० १२४१ निगिण्हामि-निगृह्णामि निरूणध्मि। उत्त० ५०७। आव. निग्गीलं-क्षरितं(तन्दु०) ३२०
निग्गुण-निर्गुणः गुणव्रतरहितः। ज्ञाता० २३८। निगुंडिउं- जानुभ्यामुपविश्य। आव० ४३४।
निग्गुणा- गुणव्रतैः क्षमादिभिर्वा रहिताः। भग० ५८२१ निगुरुंवो-निकुम्बः समूहरूपः। प्रश्न० ८२।
निर्गुणाः-उत्तरगुणविकलाः। भग० ३०९। निगृहीतः- दण्डितः। नन्दी० १५२
निग्गोहपरिमंडलसंठाणनाम- यदुदयात्तु निगृह्य-निग्रहं वचनेन कारयित्वा। स्था० ३२९।
न्यग्रोधपरिमण्डलं संस्थानं निगोदा-अनन्तकायिकजीवशरीराणि। भग०८९० तन्न्यग्रोधपरिमण्डलसंस्थाननाम। प्रज्ञा० ४७२। निगोयजीवा-साधारणनामकर्मोदयवतिनो जीवाः। भग. | निग्गोहमंडल-नाभेरुपरि न्यग्रोधवन मण्डलं८९०
आद्यसंस्थान-लक्षणयुक्तत्वेन विशिष्टाकारं निग्गंथ-नैर्ग्रन्थ-सामान्यतः 'यथा यूयं वदथे'ति
न्यग्रोधमण्डलं, न्यग्रोधो-वट-वृक्षः, यथा चायमपरि प्रवचनम्। भग० १२१। नैर्ग्रन्थ्य -आर्हतम्। आव. ३२६। वृत्ताकारतादिगुणोपेतत्वेन विशिष्टा-कारो भवत्यधस्तु निग्गंथा-निर्ग्रन्थाः साधवः। ज्ञाता०५१। निर्ग्रन्थः न तथा। अनुयो० १०१। पुलाका-दिपञ्चप्रकाराः। व्यव० ४०२ आ।
निग्गोहवणे-न्यग्रोधवन-वटवनम्। भग० ३६। निग्गओ-निर्गतः-निष्क्रान्तः। आव० १३७
निग्घंटु-निघण्टुः नामकोशः। औप० ९३। भग० ११२। निग्गच्छह-निर्गच्छति निश्चयेन गच्छति
निग्घसो-निकषः कषपट्टे रेखालक्षणः। औप० ८३॥ विशिष्टोदयापन्नमा-सादयति। प्रज्ञा०४५५
निग्घाए- निर्घातः वैक्रियाशनिप्रपातः। जीवा. २९। विपाकावस्थं करोति। भग०६३।
निर्घातः- साभे निरभ्रे वा गगने व्यन्तरकृतो निग्गच्छे- निर्गच्छति शुध्यति। व्यव० १०३ आ। महागर्जितसमो ध्वनिः। आव०७३६। साभ्रे निरभ्रे वा निग्गम-निर्गमः। सूत्र. ३०९। निर्गमनं निर्गमः
नभसि व्यन्तरकृतो महाग-र्जितसमो ध्वनिर्निघातः। सामायिकं निर्गतमित्येवंरूपः। अनयो० २५८। निर्गमः- व्यव. २४१ आ। साभ्रे निरभ्रे वा व्यन्तरकृतो निर्गमकथा राज्ञो निर्गमनसम्बन्धी विचारः
महागर्जितसमो ध्वनिर्निधातः। निशी० ७०आ। राजकथायाः प्रथमो भेदः। आव० ५८१।
निग्घाओ-निर्घातः विदयुत्प्रपातः। जीवा० २८३। निग्गमगो-निर्गमकः प्रस्थानः। ब्रह. १९० अ। निग्घात-निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो निग्गमणं-निर्गमनं
महाग-र्जितध्वनिः। स्था०४७६| सर्वाभ्यन्तरान्मण्डलादबहिर्गमनम्। जीवा० ३४५) निग्घाय-निर्घातः। दशवै०६६। निर्गमनं दक्षिणायनम्। भग० १४७ निस्सरणमार्गः। निग्घिणं-निघृणं निर्गतदयम्। आव० ५८८
मुनि दीपरत्नसागरजी रचित
[123]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272