Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पन्नगभूत- पन्नगभूतः-सर्वकल्पेन आत्मना
पन्नवणा- प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात्, करण्यभूतः। ज्ञाता० १९७|
प्रज्ञा-पनायाः प्रथमं पद प्रज्ञापना। प्रज्ञा०६) पन्नति-प्रज्ञप्तिः -स्वसमयपरसमयप्ररूपणा। व्यव० प्रज्ञापनाप्ररूपणा। प्रज्ञा० ५०९। २३५
यथावस्थितजीवादिपदार्थज्ञापनात् प्रज्ञापना। अनुयो. पन्नत्तं- प्रज्ञप्तं-उपादेयतया प्रकाशितम्। ज्ञाता० ३। ३८ प्रज्ञापना-भेदादयभिधानम्। स्था० १५९। प्रज्ञापनाप्रज्ञप्तं-तीर्थंकरनामकर्मोदयवर्तितया प्रायः
विशेषतः कथनम्। ज्ञाता०४९। कृतार्थेनाऽपि परोपकाराय प्रकाशितम्। सम० ५। पन्नवणी- प्रज्ञापनी-असत्यामषाभाषाभेदः। दशवै. २१० प्रज्ञप्तं-प्ररूपितम्। दशवै० २५५। प्रज्ञप्तः-देशितः। पन्नवयं- प्रज्ञापयतीति प्रज्ञापकः गुरुः। अनुयो० १७७ प्रज्ञा० ३९९। प्रज्ञप्तं-प्ररूपितं तीर्थकर-गणधरैः। पन्नविज्जंति- प्रज्ञाप्यन्ते-नामादिभेदाभिधानेन प्रज्ञाबुद्धिः तया आप्तं-प्राप्तं प्रज्ञातम्। प्राज्ञात्
प्ररूप्यन्ते, नामादिस्वरूपकथनेन प्ररूप्यन्ते। सम० तीर्थकरादाप्तं प्रज्ञाप्तं गणधरैरिति। प्राज्ञैः-गणधरैराप्तं | १०९। प्रज्ञाप्यन्ते नामादिभेदोपन्यासेन। नन्दी० २१२२ प्राज्ञा-प्तम्। स्था०६५
पन्नवित्ता- प्रज्ञाप्य-बोधयित्वा। स्था० ११९। पन्नत्ति- प्रज्ञाप्यन्ते प्ररूप्यन्ते भगवता सुधर्मास्वामिना पन्नवियं- प्रज्ञापितं-सामान्यतो विनेयेभ्यः कथितम। जम्बू-नामानमभियस्याम्। प्रज्ञायाः-तद्धेत्भूतबोधस्य प्रश्न. ११३ व्याख्यास्र्वा प्रज्ञाया आप्तिः-प्राप्तिः आत्तिर्वा-आदानं | पन्नवेति- प्रज्ञापयन्ति-उत्पत्तिभिर्बोधयन्ति। स्था० यस्याः सका-शादसौ प्रज्ञाप्तिः प्रज्ञात्तिर्वा। प्रज्ञादवा
१३६। भगवतः सकाशादा-प्तिरात्तिर्वा गणधरस्य यस्याः सा | पन्नवेइ- प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति। तथा। प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते वा यस्याम्। स्था० ५०३। प्रज्ञापयन्ति-प्रतिबोधयति शिष्यीकरोति। प्रज्ञप्तिः-अर्थप्रज्ञप्ति-अर्थप्ररूपणा प्रज्ञप्तिः- प्रज्ञाप्तिः। भग०७११। भग. राप्रज्ञप्तिः-संशयापन्नस्य श्रोत्-र्मधरवचनैः पन्नवेज्ज- प्रज्ञापयेत्-भेदभणनतो बोधयेद। भग०४३६) प्रज्ञापनम्। स्था० २१११
पन्ना-प्रज्ञा-बुद्धिरीप्सितार्थसम्पादनविषया पन्नत्तिअक्खेव- संशयापन्नस्य श्रोतुर्मधुरवचनैः कुटुम्बकाभिबु-द्धिविषया वा तद्योगादृशापि प्रज्ञा प्रज्ञापनम्। स्था० २११।
प्रकर्षेण जानातीति प्रज्ञा दशदशाष पञ्चमी दशा। स्था० पन्नत्तिधर- प्रज्ञप्तिधरः-भगवतीवेत्ता। आव० ५३२ ५२९। प्रज्ञा-सूक्ष्मार्थविषया मतिः। भग०७६३। पन्नत्ती-प्रज्ञप्तिः-एतदभिधाना काचिदविद्या। सूर्य. दशदशायां पञ्चमी दशा। निशी. २८ आ। प्रज्ञा-जन्तोः ३०३। प्रज्ञप्ती-प्रज्ञापना। बृह. २६० आ। प्रज्ञप्तिः- पञ्चमी-दशा। दशवै०८ प्रज्ञापनं प्रज्ञासंशया-पन्नस्य मधुरवचनैः प्रज्ञापना। दशवै० ११०| विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितस्वसमयप-रसमयपरूपणा। व्यव० २३५।
धर्मालोचनरूपा संवित्। नन्दी. १८७) पन्नत्ते एगा- प्रज्ञप्ते-प्ररूप्ते-प्ररूपिते सत्यका गर्दा पन्नाण-प्रज्ञानं-श्रुतज्ञानम्। आचा० २४९। भवति, गर्हाया भेदः। स्था०२१५
एवम्भूतश्चासौ-प्रकर्षेण ज्ञायते ज्ञेयं येन तद् प्रज्ञानम्। पन्नव- प्रज्ञावान् प्राज्ञो-बृद्धिमान्। दशवै०२१३।
आचा० १५४१ पन्नवग- प्रज्ञापतीति प्रज्ञापकः-मलकर्ता। दशवै०११४१ पन्नाणम्-प्रज्ञानवान्-ज्ञानी। आचा० २४९। प्रज्ञापकः-गुरु। नन्दी० १७९
पन्नाणमंता- प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वता पन्नवगदिसा- प्रज्ञापकस्य-आचार्यादेर्दिक् प्रज्ञापकदिक्- सश्रुतिका। आचा० २३३। पन्नवगदिसा। स्था० १३३|
पन्नायंति-प्रज्ञायेते-अवबुध्येते। भग० ९१| पन्नवगपुव्व- प्रज्ञापकपूर्वकं-प्रज्ञापनं(क) प्रतीत्य पूर्वा | पन्नुन्न- वलकलतनुनिष्पन्नम्। आचा० ३९४। दिक् यदभिमुख एवासौ सैव पूर्वा। दशवै०८५ | पप्प-प्राप्य-विज्ञाय। ओघ० ३७। प्राप्य-विज्ञाय। ओघ०
मुनि दीपरत्नसागरजी रचित
[185]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272