Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सो । निशी० १६७ अ
पाउड- प्रावृत्तः-छादितः । आचा० १२७। प्रावृत्तः गुण्ठितः। आचा० १९३ |
आगम- सागर-कोषः ( भाग :- ३)
पाउण - प्रावृत्त्य । ओघ० ३४ |
पाउणइ प्राप्नोति । औप० ११३ | प्राप्नोति-अयोगताप्राप्त्यभिमुखो भवति । प्रज्ञा० ६०९ |
पाउणति प्रापयति पूरयति। ऑप. ९२ प्राप्नुवति।
प्रश्न० ८६ ।
पाउणिज्जति प्राव्रियते प्रावार्यते आव० ६३९॥ परिभुंजति । निशी० ८९ आ ।
।
पाउणित्ता प्राप्य सम० ७२१ पालयित्वा उपभुज्य । जम्बू. 141
पाणिस्सामि- प्रावरिष्यामि आचा० २४४१
पाउणीओ - प्रावृत्तः । आव० ६३१ | पाउणेज्ज प्राप्नुयात्। भग० २७३ प्राप्नुयात्। स्था०
११० |
पाउता - प्रावृत्ता
प्रमाणातिरिक्तमहामूल्यवस्त्राच्छादितवपुषा । बृह.
२५३ आ
पाउत्त- प्रयुक्तं माणिक्ययुक्तकङ्कणम् । औप० पा पाउब्भविज्ज- आगताः । भग० ६५९ |
पाउभाव प्रादुर्भावः आगमनम्। सम० १२३॥ पाउय प्रावृत्तम् ओघ० पा
पाउर- प्रादुः-प्रकटं प्रत्युपेक्षणयोग्यमशुषिरम्। आचा०
२९३|
पाउरण- प्रावरणं वर्षाकल्पादि । उत्त० ४३२ | प्रावरणीयंअजिननिष्पन्नं वस्त्रम्। आचा० ३९४१ पाउल्लाई- मौजे काष्टपादुके वा सूत्र. १९८१ पाउदाउं- पादोदकदायिका पादशौचदायिका ज्ञाता०
११७ |
पाउस - प्रावृड्-आषाढ श्रावणौ। ज्ञाता० ६३, १६०| प्रावृड् । सूर्य- २०९ प्रावृइ-आसाढो सावणो सावणो भद्दवओ वा । बृह० ७७ आ प्रावृट्-श्रावणादिः । भग० ४६२१ पाउसिआ - प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी ।
सम० १० |
पाउसिए- प्रदोषिकं प्रकृष्टदोषम् आचा० ४२५ ४२८ प्रकृष्टदोषं प्रदोषिकम्। आचा० ४२५|
मुनि दीपरत्नसागरजी रचित
[Type text]
पाउसिया- प्रद्वेषः-मत्सरतत्र भवा तेन वा निर्वृत्ता स एव वा प्राद्वेषिकी । भग० १८१। प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्रावेषिकी । स्था० ४१| प्राद्वेषिकी पञ्चविधक्रियायां तृतीया । प्रज्ञा० ४३५ । प्रद्वेषः मत्सरस्तेन निर्वृत्ता क्रिया प्राद्वेषिकी आव० ६११ | प्रद्वेषः मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी। भग
९३ ।
पाऊय - प्रावृत्तम् । उत्त० १०५ | पाए- प्रगे - प्रभृति। बृह० २४१ अ
पाएस- आचारप्रकल्पस्य पञ्चदशो भेदः । आव० ६६० | पाएसरीया पात्रकेसरिका-मुखवस्त्रिका ओघ० ११८८ पात्रकेसरिका पात्रकमुखवस्त्रिका । ओध० ११७।
पाएसा आचाराङ्गे पञ्चदशममध्ययनम् । सम० ४४| आचारा- इङ्गस्य पञ्चदशममध्ययनम् । उत्तः ६४७। पाओअर प्रादुः प्रकटत्वेन देयस्य वस्तुनः करणप्रादुष्करणम्, उपचारात् भक्ताद्यपि, सप्तम उद्गमदोषः । पिण्ड० ३४ | साधुनिमित्तं मण्यादिस्थापनेन भित्तायपनयनेन वा प्रादुःप्रकटत्वेन देयस्य वस्तुनः करण प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणं यद्वा प्रादुः प्रकटं करणं यस्य तत् प्रादुष्करणम्। पिण्ड० ३५१ पाओउक्खितो - पाद उत्क्षिप्तः प्रतिज्ञा कृता । आव० ४३३ | पाओगिअं प्रयोगेन निर्वृत्तं प्रायोगिकम् आव० ४५७| पाओग्गं प्रायोग्यम् । आव० ३४७ ।
पाओवगत- पादपवत् उपगतो निश्चेष्टतया स्थितः पादपो पगतः । अनशनविशेषं प्रतिपन्नः स्था० २३७॥ पाओवगमण पादपवन्निस्पन्दतयाऽवस्थानम्। भग ९२१। नियमादप्रतिकर्म शरीरप्रतिक्रियावर्ज पादपोपगमनम्। स्था० ९४१ पादपस्योपगमनंअस्पन्दतयाऽवस्थानम् पादपोपगमनम्। औप• ३८ पादपोपगमनं मरणस्य सप्तदशो भेदः । उत्त० २३०| पाओवगमणमरण- पादवस्येवोपगमनं अवस्थानं
यस्मिन् तत् पादोपगमनं तदेव मरणम् । सम० ३५| पाओवगय पादोपगतः पादो वृक्षस्तस्य भूगतो मूलभाग- स्तस्येवाप्रकम्पतयोपगतं अवस्थानं यस्य सः। जम्बू ० २८० \ ज्ञाता०७४ |
पाओसिया प्रादोषिका प्रदोषकाले भवा पौरुषी सूत्रपौरुषी ।
[224]
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272