Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 180
________________ [Type text] २०४९ प्रज्ञापना- प्रकर्षेणनिः शेषकुतीर्थितीर्थंकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्तेशिष्यबुद्ध्या-यामारोप्यन्ते जीवाजीवादयः पदार्थों अनयेति प्रज्ञापना। प्रज्ञा १ स्वरूपनिरूपणम् । उत्तः ४६७ | प्रज्ञापना- प्ररूपणा ओघ० ७६ । पण्णवणि- प्रज्ञापनी- विनेयस्योपदेशदानरूपा । भग० ५०० | पण्णवणिज्जा- जे पण्णवेडं सक्केंति छउमत्थो वा बुद्धी घेत्तु सक्केति । निशी० १४० अ पण्णवणी- प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी अर्थप्रतिपादनी, प्ररूपणीयेति वा प्रज्ञा० २४९। प्रज्ञापनीविनीतविनयस्य विनेयजनस्योपदेशदानं यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुषइत्यादिरूपा भाषा प्रज्ञा० २५६ | पण्णविंति - प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवा श्रवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । आचा० १७९ | पण्णवेंति- उपपत्तिभिः प्रज्ञापयन्ति । भग० ९८ पण्णवेइ- व्यक्तपर्यायवचनतः प्रज्ञापयति। जम्बू० १४०१ पण्णा प्रज्ञा-प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तु गतयथावस्थितधर्मालोचनरूपाः मतिः । आव० १८० प्रज्ञा- हेयोपादेयविवेचिका बुद्धिः । उत्तः २७८ प्रज्ञा० प्रक्रमान्म- तिश्रुतावधिज्ञानत्रयात्मिका । उत्त० ४९१। प्रज्ञा-बुद्धिः । नन्दी० ६५| प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मति - ज्ञानविशेषभूत इति । परिषहविशेषः । सम० ४१| प्रज्ञाअशेषविशेषविषयज्ञानम् । भग० ५९ । प्रज्ञामतिज्ञानविशेषः । भग० ३९०१ प्रजाहेयोपादेयविवेचनात्मिका मतिः। उत्त• ३२५| प्रज्ञास्वयं विमर्शपूर्वको वस्तुपरिच्छेदः । उत्त० ८३| पण्णाण- प्रज्ञानं-यथावस्थितविषयग्राहिज्ञानम्। आचा० ७९ | प्रज्ञानं - सदसद्विवेको यस्य स । आचा० १८१ । पणी- पणिमया महंता भारगा वज्झति । निशी० ४५| पण्याजीवा वणिक्। जम्बू. १२२ पण्हय- अनार्यविशेषः । भग० १२७ । पण्यति पिबति । निर० ३०| पण्य- पन्हव:- चिलातदेशनिवासीम्लेच्छविशेषः प्रश्नः १४ | आगम- सागर-कोषः ( भाग :- ३) मुनि दीपरत्नसागरजी रचित पण्हवणं येन परः प्रस्तुतिं भजते प्रल्हतौ भवतीति प्रस्नवनम्। विपा० ५४ | पण्हवी गयत्थरणी निशी० ६१ अ पहवेंति प्रश्नुवन्ति । व्यव० १९३ आ पहा प्रश्नाः अङ्गुष्ठबाहुप्रश्रनादिका मन्त्रविद्या। सम० १२४ प्रश्ना- अङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्या- शुभाशुभं कथयन्ति ताः प्रश्नाः । सम १२४ प्रश्नः पृच्छकस्य शुभाशुभकथनम् । नन्दी० २३४ पृच्छयत इति प्रश्नं प्रष्टव्यार्यरूपम्। उत्तः २४१| प्रश्नः देवतादिपृच्छा-रूपः । बृह० २१५ अ पाहि पार्ष्णिः । आव० प पहिया पार्ष्णिका आक• ५७४१ [Type text ) पण्डुता प्रस्नवास्तन्या । अन्त० ७ पणहुत्त सबाष्पः। निशी. १४५ अ पहुया प्रस्नुता उत्तः २७म पतंग पतकः व्यन्तरनिकायोपरिवर्तिनो व्यन्तरविशेषः । प्रश्न. ९५५ पतंगविहिता पतङ्गः शलभस्तस्य वीथिका मार्गः तवया सा, अनियतक्रमा चतुर्थ गोचरचर्या स्था ३६५| पतंगवीथिका- यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका पतङ्गःशलभः स हि गच्छन्नुत्प्लुत्यानियतगत्या गच्छति तस्येव या वीथिकापर्यटन मार्गः । सा । बृह० २५७ अ पतए - प्रथमपतेन्द्रः । स्था० ८५| पतङ्गः तृणपत्रनिश्रितो जीवविशेषः आचा० ५५ सम्पातिं जीवविशेषः आचा० १५१ कचवरनिश्रितो जीवविशेषः । आचा० ५५। उद्भेदजः । दशवै० १४१ । पतच्छज्जं पत्रच्छदयं अष्टोत्तरशतपत्राणां मध्ये विवक्षितस-ङ्ख्याकपत्रच्छेदने हस्तलाघवम् । जम्बू० - १३९| पतट- प्रस्तटः प्रस्तारः । जीवा० ३६० | पतणतणाइस्सई- प्रकर्षेण स्तनितं करिष्यतिगर्जिष्यति । जम्बू. १७४१ पतणतणापति प्रकर्षेण तणतणायते गर्जतीत्त्यर्थः । [180] भग० ६६५| पतणतणायति- अत्यन्तं गर्जति। जम्बू॰ ३८९। * आगम- सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272