Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 178
________________ [Type text] पणया- प्रणता-महताफलभारेण दूरं नता। जीवा० १८२ | पणयामि प्रणयामि याचे पिण्ड० १३६ पणयानं पञ्चचत्वारिंशत् आव० ६३४१ पणयासणं प्रणतासनम् - निम्नासनम्। जीवा० २००१ पणव- भाण्डपडहः। औप० ७३ | पणवः- भाण्डपटहः, लघुपटहो वा भग. २१६ | पणवः भाण्डपटहो लघुपटहो वा जम्बू. १०१। गुंजा निशी. ६२ आ पणवोभाण्डपटहो लघुपटहो वा । राज० ४९। पणवो भाण्डानां वाद्यम् । राज० २५| भाण्डपटहः । भग० ४७६। पणवःभाण्डानां पटहः । जीवा० १०५॥ भाण्डानां पणवः । जीवा. २४५| पणवः भाण्डपटहो लघुपटहो वा । जीवा० ३६६ । पणवः-लघुपटहः। प्रश्र्न० १५९ | पणवन्निय- प्रणपन्निकःव्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषः । प्रश्न० ६९। वाणमन्तरविशेषः । प्रज्ञा० ९५| पणवसंठिय- प्रणवसंस्थितः रत्नप्रभापृथ्व्यां आवलिकाबाह्यस्य सप्तदर्श संस्थानम् जीवा० १०४ पणाम- दृष्टिवादे सूत्रे भेदः । सम० १२८ । पणामई- प्रणामयेत्-अर्पयेत्। उत्त० ४६२। पणामय- प्रणामकः-शब्दादिविशेषः । सूत्र० ६८ पणामिओ- दत्तः । दशकै ३८१ आगम - सागर- कोषः ( भाग :- ३) पणामिज्जासि दद्याः । आव० ३०१ | पामे- दातव्यम् । ओघ० १८५ । अर्पयति । आव० ६८७ । पणामे अप्पयितुम् । बृह. २०३ आ पणाय विक्रयाय । नन्दी० ६२ | पणायितुं विक्रेतुम् । नन्दी. ६२ पणालछड्ड- मंडविगाच्छादितमाले वा वासोदगं पविनं डायाले वा पणालखिड्ड निशी १२० आ पणालि प्रकृष्टा नाली शरीरप्रमाणा दीर्घतरा यष्टिः । प्रश्न० ५८ । पणिअड- प्रणितेनार्थोऽस्येति पणितार्थ: प्राणघृतप्रयोजनः । दशकै २१९ पणिग- पण्यः । आव० ८२९ | पणित- सत्यङ्कारः । नन्दी० १४९१ पणितसाला - भाण्डशाला- यत्र घटकरकादिभाण्डजातं तं सगोपितमास्ते बृह. १७५ आ पणिधाय प्रणिधाय मर्यादीकृत्यम् । सूर्य० १४ मुनि दीपरत्नसागरजी रचित [Type text] पणिधिए- प्रणिधिना मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः सम• ५२२ पणिय- पणितः व्यवहारः ज्ञाता० १५१ विक्रयम्। बृह २०० अ पणितं क्रयाणकम्। जम्बू. १२२१ व्यवहारः, क्रयाणकम् । भग० ६७१ । पणितं भाण्डम् । ज्ञाता० ३ पण्यः-भाण्डः। ज्ञाता० १५७ । पणितं भाण्डम् । औप० ४ | पणितम् । नन्दी० १४९ पणियगं पणः । आव० ४१७ | पणियगिहं- जत्थ भंड अच्छति । निशी० ६९ आ । पण्यगुहं पण्पौपणः। आचा॰ ३६६ । पणितगृहं भाण्डनि-क्षेपार्थ गृहम् । औप० ४१| पण्यगृहं हट्ट इति । औप० ६१ | पणियसाला जत्थ भायणाणि विक्केति वाणिय कुंभकारो वा | निशी० २१ आ । कुम्भकाराणां वणिजां वा भाजनविक्रयस्थानम् । बृह० १७५ अ पणितशाला हट्टः । ज्ञाता० ७९| पण्यशालाः घङ्घशाला । आचा० ३६६ | पण्यशाला-आपणः। आचा० ३०७ । पणितशाला-ब -बहुग्राहकदायकजनोचितो गेहविशेषः औप० ४PI पणिवयामि प्रणौमि अभ्यर्थयामि, अभ्यर्चयामि वा । आव० ३८६ | पणिवयामो प्रणमामः पूजयामः आव. ५३० पणिसुणणा- प्रणिश्रवणं- अभ्युपगमः । पिण्ड० ४६ पणिहा- प्रणिधानं प्रणिधा जीवा• ३२६ । प्रणिधा प्रभावः । जीवा० ३२६| पणिहाए- प्रणिधाय- अवधीकृत्य सूर्य० ३१॥ प्रणिधायअपेक्ष्य । प्रज्ञा० ३५६ | पणिहाण- प्रणिधानं अन्तःकरणवृत्तिः । सूत्र- ३०९ | प्रणिधिना-एकाग्रचित्तप्रधानेन यद्वचनं प्रणिधानंगूढपुरू-षाणां यद्वचनम्। प्रश्न० ५८। प्रणिधानंअकुर्वतोsपि करणं प्रति दृढाध्यवसानम् आव० ५८८। प्रणिधानं दृढाध्यवसानलक्षणम् । आव. १८८ प्रणिधानं चेतः स्वास्थ्यम् । दश० १०६ । प्रणिधानंएकाग्रता । स्था० १२१ । प्रणिधिः प्रणिधानं प्रयोगः । स्था० १९६| प्रणिधानं चितैकाय्यम | भग० ९३ । प्रणिधानंप्रयोगः । उपा० १०। प्रणिधानं चेतः स्वास्थ्यम्। व्यव १९ अ पणिहाणजोगजुत्तो- प्रणिधानं चेतः स्वास्थ्यं तत्प्रधाना योगा व्यापारास्तैर्युक्तः समन्वितः [178] * आगम- सागर - कोष : " [३]

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272