Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पट्टिका। जीवा० २५९।
पड- पदः-स्थानः पक्षः। स्था० ३९। पटं-प्रतीतम्। अनुयो० पट्टिशः- प्रहरणविशेषः। उत्त०४६०
१५४१ पट्टशाटकः। प्रश्न०७१। पट्टः। जम्बू. १६१| पट्टिस- पट्टसः- प्रहरणविशेषः। प्रश्न. २११ पट्टिशः-अस्त्र- | पडकारक- पटकारकः-तन्तुवायः। प्रश्न ३०| विशेषः। ४८१
पडणं-पतनं-तिष्ठत एव गच्छतो वा यल्लुठनम्। प्रज्ञा० पहंती- प्रतिष्ठन्ती। आव० ८२२
२९। निपतितं हिंसाबुद्ध्या रिपुमोचनम्। जं० पह० पट्ठ-स्पृष्टं-विदारितम्। भग० १२० प्रष्ठः वागमी। जम्बू० १२५। पतनं-कालधर्मनयनम्। जम्बू० १२५। पतन-मरणं ३८८ स्पष्टं-व्यक्तम्। उपा० ३९| पृष्ठं पर्याणस्थानम्। राजामात्यसेनापतिग्रामभोगिकादीनाम्। स्था० ४७७। जम्बू. २३५ स्पष्टं-असंदिग्धम्। उत्त. २४१। स्पष्टम्। पतनम्। भग०४६९।। भग०६८४१
पडणी- प्रत्यनीका। गच्छा पद्ववए- प्रस्थापकः-विविधकार्येष प्रवर्तकः। ज्ञाता०६३। पडणीय- प्रत्यनीकः शासनादेः। ओघ. ९३। पट्ठवओ- प्रस्थापकः-अवधिज्ञानप्रारम्भकः। आव० ३३। पडमंडव- पटमण्डपः। आव० ४३४। पटमंडपं दिव्यपटकृपट्ठवणओ- प्रस्थापकः-प्रारम्भकः। आव० ८४२॥ तमण्डपं पटमण्डपलक्षितं प्रासादम्। निशी. २२३ अ। पट्ठवणा- दाणं। निशी०१२२ आ। प्रस्थापना कल्पना। पडलं- उदयविकारेण य दव्वचक्खिंदियस्संतरणं पडलं। जीवा. १९।
निशी. ३०२ आ। पटलः-समूहः। ज्ञाता० १७३। पटलंपट्टविति- प्रस्थापयाति-प्रतिलेखयति। आव०७५६। भिक्षावसरे पात्रप्रच्छादकं वस्त्रखण्डम्। प्रश्न. १५६। पट्टविओ- प्रस्थापितः। ओघ० १०६|
पटलं-वृन्दम्। आव०७८८1 पटलम्। आव०८३७) पट्टवितिका- जं वहति पच्छित्त सा पट्टवितिका। निशी० पडलाइं-पटलकानि भिक्षायां पात्रोपरिस्थाप्यानि। बह० १३९ आ।
२३७ । पट्टवितिया- आरोपितं प्रायश्चितं वहति सा
पडविज्जा- विज्जाविसेसो। निशी०१६अ। पटविदया। प्रस्थापितिका। व्यव० १२४ आ।
आव. २९५ पट्टवियं- प्रस्थापितं
पडसाडग- पटशाट्टकः-उत्तरीयं उपरिकायवस्त्रम्। प्रश्न मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्या
७१। पटशाट्टकं-उत्तरीयं परिधानम्। जम्बू० २४७ प्तसुभगादेययशःकीर्तिनामसहोदयत्वेन
पडसाडियं-पटशाट्टिका। अन्यो० १७५) व्यवस्थापितम्। प्रज्ञा०४०३। प्रस्थापितः-प्रवर्तितः। पडह- पटहः। जीवा० १०५, २४५, २६६। पटहः। जम्बू. निशी. १३९।
१०१। पटहः-पटहकः। प्रश्न० ४८ पटहः-आतोद्यः। पडवेज्जा- प्रस्थापयेत्-प्रवर्तयेत्। भग० ३८५
नन्दी०८८ पटहः। भग. २१७। पटहः-आतोदयविशेषः। पट्ठवेति- प्रस्थापयति-कर्तुं आरभत इति। स्था० ३००/ प्रज्ञा० ५४२ प्रस्थापयतिवोदमारभते। स्था० ३२५
पडहओ-पटहकः-| आव०४२० पट्ठसंठिआ- पृष्ठसंस्थिता-प्रधानसंस्थाना। जम्बू. ११४॥ | पडहग- पटहकः-विमध्यमावधिसंस्थानदृष्टान्तः। आव. पट्ठि- पृष्टिः । आव० १९२१ पृष्टम्। उत्त० ५३७)
४१ पहिअओ- प्रस्थितः-संप्रस्थितद्वितीयाः। आव० १०० पडहसंठिय- पटहसंस्थितः आवलिकाबाह्यस्य पहिआवाहो- पीठमर्दवाहकः। आव. २०४।
रत्नप्रभानरके संस्थानम्। जीवा० १०४। पहिओ- प्रस्थितः। दशवै. १११
पडागसंठिय- पताकासंस्थितः, अश्लेषानक्षत्रसस्थानम्। पहित- प्रस्थितः। प्रज्ञा० ३२७।
सूर्य. १३० पट्ठिमंसं-पृष्ठिमांसं-परोक्षस्य दूषणाविष्करणम्। प्रश्न. पडागसमाण- यस्य नवस्थितो बोधी विचित्रदेशनावायना
सर्वतोऽपह्रियमाणत्वादुपताकेव स पताकासमानः। पहिवंस- बलहरणं पृष्टवंशो। बृह० ५४ अ।
स्था०२४३
४१।
मुनि दीपरत्नसागरजी रचित
[167]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272