Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 145
________________ [Type text] - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | नीरोगा शक्ताः ओघ०७११ नीरोहो- प्रतीक्षा प्रतीक्षाप्यते। बृह० १४७ आ नीर्विशेत् परिहारतपः प्रतिपद्येत व्यव० १८१ आ नील मरकतमणिः । जीवा० २७४ औप० ४१। हरितत्वमतिक्रान्त कृष्णत्वमसंप्राप्तं पत्रं नीलम् जीवा. १८६६ वर्षधरपर्वतविशेषः । स्था० ६८ । अष्टाशीतौ महाग्रहे पञ्चविंशतितमः । जम्बू• ५३५ नीलवर्षधरपर्वते द्वितीयः कूटः । स्था० ७२ नीलकंठ महिषानिकाधिपतिदेवविशेषः स्था० ३०२ नीलकणवीरय नीलकणवीरः वृक्षविशेषः प्रज्ञा० ३६२१ नीलकेसी - नीलकेशी तरुणी । व्यव० १३ अ । नीलगुडिया- नीलगुटिका-नील्या गुटिका जीवा० १६४ प्रज्ञा० ९१ | नीलगुहा- मुनिसुव्रतस्वामिनो दीक्षास्थानम् आव० १३७५ नीलपत्ता- चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ | नीलबंधुजीव नीलबंधुजीवः वृक्षविशेषः । प्रज्ञा० ३६० | नीलवंत नीलवान् पर्वतविशेषः आव० ३८५ नीलवंतदह हदविशेषः । स्था० ३२६| नीलवन्तः- वर्षधरपर्वतविशेषः । स्था० ७० | नीलवान्- वर्षधरपर्वतविशेषः । प्रश्र्न० ९६ । नीला - हरितं सस्यम् । ओघ० १५९| नदीविशेषः । स्था० ४७७ आचा० ३९१ | नीलाभास- नीलावभासः अष्टाशीत आगम - सागर- कोषः ( भाग :- ३) षड्विंशतितमोमहाग्रहः । जम्बू० ५३५ | नीलासोए सौगन्धिकायां नगयौ उद्यानम्। विपा. ९५| ज्ञाता० १०४ | नीलाशोकः वृक्षविशेषः । प्रज्ञा० ३६० | नीली नीलवर्णपरिणतः। प्रज्ञा. १०) नन्दी. १७०१ गुलिका ज्ञाता० २२२ नीलीगुलिया- नीलीगुलिका नीलीगुटिका जम्बू. २३ नीलीया आद्राः वनस्पतयः । आचा० ३९१ | नीलुप्पलं- नीलोत्पलं कुवलयम्। प्रज्ञा० ३६०। नील्या- नीलमया । प्रज्ञा० ९१ । नीवारं व्रीहि विशेषकणदानम्। सूत्र- ८७ आचा० २८पा नीवं उपरि ओघ० १६२१ नीव्वोदगं नीवोदकं गृहपटलान्तोत्तीर्णजलम्, वर्षासु गृहाच्छादनप्रान्तगलितं जलं नीव्रोदकम्। पिण्ड १५१ मुनि दीपरत्नसागरजी रचित [Type text] नन्दी० १६३ | निवोदकम् ओघ १३२३ नीसंदु- निरखन्दः ओघ० १००) नीसंदा- पुनाहाः। चतु० नीस- अत्यर्य । बृह• १९६ अ विनष्टं विश्वस्तं । आव ० ७०९ | नीसरणं निस्सरणं नाम फेलहसणं व्यव० ९आ। नीससंति निःश्वसन्ति बाह्यक्रियां कुर्वन्ति । प्रजा० २१९ | नीससिऊससियसमं निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद्गेयं तन्निःश्वसितोच्छवसितसमम् । स्था० ३९४ | नीससियं निःश्वसितं अधःश्वसितम् । आव• ७७९॥ नीसा पेषणी दशवै० १७२१ नीसापट्टए- शिलापेशणी । बृह० ९० अ नीसास- सङ्ख्येया आवलिका निश्वासो - बहिर्मुखपवनः । जम्बू. ९०१ नीसासविसा निःश्वासे विषं येषां ते निश्वासविषाः । प्रज्ञा० ४६ । नीसेस - निःश्रेयसः कल्याणकरत्वात् । सम० १२७ नीसेसा - निःशेषं समग्रम् । भग० १५१ । नीहडिया निहतिका- नीयमानं सागारिकद्रव्यं यद यत्र नीयते सा । बृह० १९८ अ । नीहम्मिए निर्गते। बृह० २२१ आ नीहारइ निहरति । ओघ० २१७८ । नीहरित्तए- निहर्तुं निष्काशयितुम् । भग० २१८ \ विपा० ८१ । नीहरिय निष्क्राम्य निशी. २७१ आ नीहार पुरीषोत्सर्गः आव• ५४११ नीहारि गिरिकन्दरादिगमनेन ग्रामाद्वहिर्गमनं तद् विद्यते यत्र तन्निर्हारि । उत्त० ६०३ | निर्हारि घोषवान् शब्दो घण्टादि शब्दवत्। पिण्डेन निर्वृतः स्था० ४७१% नीहारिम- निर्हारेण निर्वृत्तं यत्तन् निर्हारिमं निर्धारितंनिश्चितम्। भगः १२० | निहरिमा दूरं विनिर्गच्छन्ती । राज० ७ | निर्हारिमः दूरं निर्यायी प्रश्न० १६२ नीहारिमा निर्धारिमा दूरे विनिर्गच्छन्ती जीवा० १८८० नीहारी- निहरिमं ग्रामादिनामन्तः व्यव. ४३० अ निर्हरणं निर्हारः गिरिकन्दरादिगमनेन [145] "आगम- सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272