Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 174
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] ३३॥ पडिवसभ- प्रतिवृषभग्रामः-यत्र ग्रामं भिक्षाचर्यायै | पडिसंसाहेहि- विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधयगमनम्। बृह० ७९ । अनुव्रज, अथवा संश्लाघय-प्रशंसां कुर्वित्यर्थः। ज्ञाता० पडिवसभा- भिक्खायरियगामादि। निशी. ३३५ आ। १८९ पडिवाडी- परिपाटी। आव ९९। पडिसंहरइ- प्रतिसंहरति। आव० १२४१ पडिवाती- प्रतिपतनशीलं प्रतिपाति-उत्कर्षेण लोकविषयं पडिसवत्त-प्रतिसपत्नः-परस्परविरोधी। दशवै. १९४ भूत्वा प्रतिपतति। स्था० ३७० पडिसामियं- प्रतिस्वामितं-स्वामिना प्रतिगृहीतम्। बृह. पडिवाय- प्रतिपद्यते पक्षस्यादयतयेति प्रतिपत्, प्रथमो २४ । दिवस इति। जम्बू०४९१। पडिसाहरति- प्रतिसंहरति-निरुणद्धि। स्था० ११२। ज्ञाता० पडिविद्धंसंति- प्रतिध्वंसन्ते-योनिदोषाद्पहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो पडिसाहरिए- प्रतिसंहरणं-शिलायाः शिलापुत्रकाञ्चसं हत्य विध्वंसन्ते इति। स्था० ३१४१ पडिकरणम्। भग०७६७ पडिविलइत्ता- प्रतिविलगिता। आव. ३५० पडिसीसगं- प्रतिशीर्षकं-दत्तस्वशीर्ष प्रतिरूपम्। प्रश्न पडिविशिटुं- प्रतिविशिष्टम्। सूर्य. २६८। ३९| पडिवुज्जणा- वासासु वा सिसिरेसु वा णिवातद्वा तेसिं चेव | पडिसुंडिओ- प्रतिसुंडितो-निषिद्धः। बृह. २८९आ। पडिवुज्जणा। निशी. २३२ आ। पडिसुई- आगामिन्यामुत्सर्पिण्यां जम्बू-ऐरवते नवम पडिवूह- प्रतिव्यूह-तत्प्रति द्वन्द्वगानां कुलै-गरः। सम० १५३। तद्भङ्गोपायप्रवृत्तानां व्यूहम्। जम्बू० १३९। पडिसुणइ- प्रतिशृणोति-अभ्युपगच्छति। जीवा० ३४३। पडिवेसिय- प्रतिवेसिकः-सीमान्तवर्ती-प्रत्यर्थी। व्यव. पडिसुणणा- प्रतिश्रवणा। आव० २६५ १७० । पडिसुणमाण-प्रतिशृण्वति। आव० ५७६। पडिसंखिविय- प्रतिसङ्खपणं-शिलायाः पततः संरक्षणम्। | पडिसुणेति- प्रतिशृण्वति-अभ्युपगच्छति, परस्परं भग०७६७ साक्षीकृत्य प्रतिज्ञातं कार्यं कर्तव्यमवश्यामिति दृढी पडिसंधए- पडिसंधत्ते। कर्मोदयात् त्रुटितमपि संघट्टयति। भवन्ति। जम्बू० २४० उत्त० ५५० पडिसुते- आगमिन्यामुत्सर्पिण्यां सप्तमकुलकरः। स्था० पंडिसंधाय- प्रतिसन्धाय-सह गन्तभावेनानुकल्यं ५१८ प्रतिपद्य वा। सूत्र. ३२१ पडिसुय- प्रतिश्रुतं-प्रतिशब्दः। प्रश्न० २० प्रतिश्रुतंपडिसलीण- प्रतिसंलीनः-वस्तु प्रति सम्यग्लीनो प्रतिज्ञानम्। स्था० ४७४। प्रतिश्रुतं-प्रतिशब्दः। राज० २५ निरोधवान-प्रतिसंलीनः, क्रोधं प्रति प्रतिश्रुतः-प्रतिशब्दः। भग० ४८३ उदयनिरोधेनोदयप्राप्तविफलीकरणेन च च पडिसुया- प्रतिश्रुता प्रतिशब्दका। ज्ञाता० १०१। प्रतिसंलीनः। स्था० २०७४ पडिसूयग-प्रतिसूचकःपडिसलीणपडिमा- प्रतिसंलीनप्रतिमास नगरद्वारसमीपेऽल्पव्यापारोऽवतिष्ठति। व्यव० १७० संलीनताऽभिग्रहः। औप० ३२ । पडिसंलीणया- षष्ठं बाह्य तपः। भग. ९२१५ पडिसूर- प्रतिसूर्यः-द्वितीयसूर्यः। भग० १९५। प्रतिसूर्यःपडिल्लीणा- आश्रयस्थिता। दशवै० ५२ उत्पातादिसूचको द्वितीयः सूर्यः। जीवा० २८३। पडिसंविक्खे- प्रतिसमीक्षतेऽदीनमनाः प्रतिसूर्यः- उत्पातादिसूचको द्वितीयः सूर्यः। अनुयो. अलाभमाश्रित्यालो-चयति। उत्त. ११८ पडिसंवेदेइ- प्रतिसंवेदयति-अनुभवति। आचा० २४१ पडिसेगा- प्रतिसेकाः नखाः। जम्बू०८१] पडिसंसाहणय-अन्व्रजनम्। भग०६३७। पडिसेवणा- प्रतिसेवना। ओघ. २२५१ १२११ मुनि दीपरत्नसागरजी रचित [174] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272