Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
नंदिणीपिय-उपासकदशांगे नवममध्ययनम्, | नंदिसेणा-नन्दिषणा पूर्वस्यां दिशि नन्दिनीपितृना-मकस्य श्रावस्तीवास्तव्यस्य भगवता पूर्वदिग्भाव्यञ्जनपर्वतस्य पुष्करिणी विशेषः। जीवा. बोधितस्य संलेखना-दिगतस्य
३६४। वक्तव्यतानिबन्धनान्नंदिनीपितृनामकमिति। स्था. नंदिसेन- शिष्यविशेषः। निशी० २०९ आ। ५०९।
नंदिस्सरो- नन्दिस्वरः दवादशतुर्यसङ्घातवत्स्वरो यस्य नंदिपडिग्गहि- रोधगट्ठाणगादिसु उववज्जति। निशी. स। जीवा. २०७४ १११ आ।
नंदी- प्रमोदः। आचा० १६३। नन्दी-गान्धारस्वरस्यप्रथमा नंदिपुर- नन्दिपुरं शाण्डिल्यजनपदे आर्यक्षेत्रम्। प्रज्ञा. मूर्छना। जीवा० १९३। द्वादशतूर्यसङ्घातः। उत्त० ३०५। ५५ नन्दिपुरं मित्रराजधानी। विपा० ७९।
नन्दी-दवादशतर्यसमुदायः। भग० ४८१। नन्दीवर्द्धनः नंदिफले- नन्दिवृक्षाभिधानतरुफलानि। ज्ञाता०१० राजकुमारविशेषः, अन्तकृद्दशासु दुःखविपाकानां ज्ञातायां पञ्चदशममध्ययनम्। सम० ३६। ज्ञाता०१० षष्ठमम-ध्ययनम्। विपा० ३५ नन्दीआव० ६५३)
महेश्वरलघुशिष्यः। आव० ६८६| नन्दीः समृद्धिः। आव० नंदिमुयंगसंठिय- नन्दीमृदङ्गसंस्थितः, आवलिका ७८९। समृद्धिः-हेतुः अकृ-शताहेतुः अदीनताहेतुः बाह्यस्य त्रयोदशं संस्थानम्। जीवा. १०४।
समृद्धताहेतुर्वा। बृह. १०५आ। येनाभ्यवहृतेन तवे नंदिमुयंगो- नन्दीमृदङ्गः द्वादशविधतूर्यान्तर्गतो संजमे वा नंदति स एव नंदी येनाभ्यव-हृतेन न द्रुतं मृदङ्गः। जीवा० १०५
यंति स नंदी, समयसण्णाए वा संथरणं णंदी। निशी. नंदिय-नन्दितः समृद्धितरताम्पगतः। भग० ३१७।
२१ । नंदियावत्त- वीन्द्रियजीवविशेषः। जीवा. ३१| प्रज्ञा. नंदीभाणं- नन्दीभाजनं नन्दीपात्रम्। ओघ. २१० ४१नन्द्यावतः-नवकोणः स्वस्तिकविशेषः। प्रश्न. | नंदीभायणं-नन्दीभाजनम्। बृह० २४४ आ। महत्पात्रम्। ७०| नन्द्या-वतः। राज०८ नन्द्यावतः
निशी. १८ आ। प्रतिदिग्नवकोणः स्वस्तिक-विशेषो रुढिगम्यः। औप. | नंदीभासणं- नंदीभाषणं ज्ञानपंचकोच्चारणम्। व्यव. २३ १०
नंदीमुह- नन्दीमुखः पक्षिविशेषः। प्रश्न. ८1 नंदिरागे-समृद्धौ सत्यां रागो-हर्षो नन्दिरागः। भग. ५७३। | नंदीसर- द्वीपविशेषः नन्दी समृद्धिस्तया ईश्वरो द्वीपो नंदिराय- नृपविशेषः। ज्ञाता० २०८१
नन्दी-श्वरः। अनुयो० ९०| अष्टमो द्वीपः। सम० ९० नंदिरुक्ख-वृक्षविशेषः। भग० ८०३।
ज्ञाता० १२७। प्रश्न. ९६। इक्षुवरसम्द्रानन्तरं । नंदिवद्धण- नन्दिवर्द्धनः एषणासमितिदृष्टान्ते आचार्यः। द्वीपस्तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७। नंदीश्वरः
आव०६१६ वर्धमानस्वामिनो ज्येष्ठभ्राता। आचा. महेश्वरज्येष्ठशिष्यः। आव० ६८६। नन्या४२
पर्वतपुष्करिणीप्रमुखपदार्थसार्थसमुद्भूतात्यद्भूतसमुद्ध्या नंदिवद्धणा- अञ्जनकपर्वते पुष्करिणीविशेषः। स्था० ईश्वरः-स्फातिमान्नन्दीश्वरः। जम्बू. १६३। २३०
नंदीसरवरो- नन्दीश्वरवरः दवीपविशेषः। जीवा० ३५८१ नंदिसेण- मथुरायां श्रीदामराजसुतः। स्था० ५०८ नन्दि- ज्ञाता० १२७ आव०८१५० षेणः ग्लानवैव्यावृत्त्ये श्रद्धावान् साविशेषः। आव० नंदीस्सरवरदीव- नन्दीश्वरवरद्वीपः। आव० २१६। ६१७। पार्वापत्यः स्थविरः। आव. २०७। नन्दिषेणः नंदुत्तरे- भूतानंदनागकुमारेन्द्रस्य रथानिकाधिपतिदेवः। पारिणा-मिकीबुद्धयैदृष्टान्तः। आव० ४३०। नन्दिषेण | स्था० ३०२
। श्रेणिक-पुत्रसाधुः। आव० ४३०| श्रेणिकपुत्रः। आव०६८२ | नंदोत्तरा- अन्तकद्दशानां सप्तमवर्गस्य जम्बूद्वीपे ऐरवते अवसर्पिण्यांच र्थो जिनः। सम. तृतीयमध्ययनम्। अन्त० २५५ १५३
नइ-नदी सरित्। आव० ५८११
मुनि दीपरत्नसागरजी रचित
[109]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272