Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 188
________________ [Type text] पत्ता - प्रमत्ता विषयैः । आचा० १८३ | पमत्तायरिए - प्रमादो-मद्यादिस्तेनाचरितः प्रमादाचरितः आव० ८३०| पमदवणं प्रमदावनम्। आव. ४२५१ पमद्द - प्रमर्दं - नक्षत्रविमानानि विभिद्य मध्ये गमनरूपम् | जम्बू० ४९१| प्रमर्द्दः- चन्द्रेण स्पृश्यमानता । स्था॰ ४४२| प्रमर्द्दम् । सूर्य० १३७ पमद्दण- प्रमर्दनं-कठिनस्यापि वस्तुनश्चूर्णनकरणम् । जीवा० १२२ प्रमर्द्दनं कठिनस्यापि वस्तुनश्चूर्णनम् । जम्बू. ३८८ पमयकम्मं प्रमदाकर्म आगम- सागर-कोषः ( भाग :- ३) खंडनपेषणदलनपचनपरिवेषणादि। बृह० ९७ अ । पमयवण- गृहोद्यानम् । ज्ञाता० १४४१ तेतलिपुरनगरे उद्यानम् । ज्ञाता० १८४ | पमया - प्रमदा- स्त्री । प्रश्न० ८३ | पमाणगुल- प्रमाणाइगुलं उत्सेधाङ्गुलाद् साहस्रगुणम् । प्रज्ञा॰ २९९। सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातम्। परमप्र-कर्षरूपं प्रमाणं प्रातमङ्गलं वा । युगादिदेवस्य भरतस्य वा अङ्गुलं वा प्रमाणाङ्गुलम् । अनुयो० १७१ | प्रमाणाङ्गुलम्। अनुयो० १५६ । पमाण- प्रमाणं स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता। औप० १३) प्रमाणं प्रमाणराशिः । सूर्य १५८१ प्रमाणं नीतिर्बलं च। आव॰ ४६३। प्रमाणं- आदेयम् । आव० ५३४ | प्रमाणंयुक्तिः । सूत्र- ३४० प्रमाणआत्माङ्गुलेनाष्टोत्तरशताङ्गुलो-च्छ्रयता। प्रश्र्न० ७४। प्रमाणं- अन्तरमानम् । जम्बू० ३२९| प्रमाणकालःअद्धाकालविशेषो दिवसादिलक्षणः आव० २५७| प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणं असतिप्रसृत्यादि, इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रति-नियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत्प्रमाणं-यथोक्तमेव, धान्यद्रव्यादेरेव प्रमितिःपरिच्छेदः स्वरूपाव-गमः प्रमाणम् । अनुयो० १५२| प्रमाणं-शास्त्रीय उपक्रमः । आव० ३। प्रमाणं प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः । भग० २४७॥ प्रमाणशब्देन विष्कम्भायाम। जम्बू० ३२१| प्रमाणंआत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्यता स्था० ४६१। प्रमाण-भक्तपानाभ्यवहारोपध्यादेर्मानम् सम० १०७ | मुनि दीपरत्नसागरजी रचित - [Type text] प्रमाणं-वस्तुतत्त्वपरिच्छेदनम् । सम० ११५ | प्रमाणंस्वा-इगुलेनाष्टोत्तरशतोच्छ्रयता ज्ञाता० ११। पमाणकसिणं- दयादिपटं धर्म बृह० २२२आ। अधिकविस्तारायामं वस्त्रम्। बृह० २२६ अ पमाणकसिणा दोमादितलीजिए उवहणाए एसा पाणतो कसिणा पमाणकसिया । निशी० १३६ आ । पमाणकाल - प्रमाणकालः- अद्धाकालविशेषो दिवसादिलक्षणः । दशवै० ९। प्रमाणकालः- अद्धाकालः विशेषभूतो दिवसादि प्रमीयते परिच्छिद्यते येन वर्षशतादि तत् प्रमाणं स चासौ कालश्चेति प्रमाणकालः प्रमाणं वा परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थी वा कालः प्रमाणकाल :- अद्धाकालस्य विशेषो दिवसादिलक्षणः । भग० ५३३३ पमाणत्थो - प्रमाणस्थः मान्यः । व्यव० २० आ पमाणदोस द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रमाणदोषः । आचा० ३५१ । पमाणपत्ता- द्वात्रिंशता कवलैः प्राप्तप्रमाणो भव साधुर्न न्युनोदरः । औप० ३८ प्रमाणप्राप्ता आव० २२७ पमाणप्पत्त प्रमाणं मानं तत् परिमाणं मानं येषां ते तथा प्रमाणप्राप्तः । भग० २९२ पमाणवं पुरिसो- बारसंगुलपमाणाई समुहाई णवसमुस्सितो पमाणवं पुरिसो निशी० ८५आ पमाणसंवच्छर प्रमाणं परिमाणं दिवसादिनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः। स्था॰ ३४४ | युगस्य प्रमाणहेतुः संवत्सरः प्रमाणसंवत्सरः । सूर्य० १५३| पमाणाइकंत- प्रमाणातिक्रान्तःबुभुक्षापिपासामात्रानुचितः ज्ञाता० १११। प्रमाणातिक्रान्तः-प्रमाणातिक्रान्तः- द्वात्रिंशत् कवललक्षणमतिक्रान्तः भग० १९२१ पमाद - प्रमादः - मद्यविकथादिः । भग० ९१९ । अणाभोगो सहस्सकारो निशी० ९९आ। पमाय- प्रमादः परिहासविकथादिः कन्दर्पादिः । स्था. ४८४ प्रमादः तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् । असंप्राप्तकाम भेदः। दशवं. १९४१ प्रमाद:विषयक्रीडाभिष्वङ्गरूपः श्रेयस्यनुमात्मकः । आचा [188] - "आगम- सागर- कोषः " [३]

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272