Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम - सागर- कोषः ( भाग :- ३)
[Type text )
निहार- निर्गतः प्रमाणम्। स्था० ४३५|
निहाय– निधाय-त्यक्त्वा । आचा० ३११। क्षिप्त्वा त्यक्त्वा नीणिया-चतुरिन्द्रियजीवविशेषः । जीवा० ३२ आचा० २७४॥ निधाय परित्यज्य सूत्र. ४००| निणे - निष्काशयीत । औप० ६४ | नीतिः- बलं प्रमाणं च । आव० ४६३ । नीतिपथ नीतिमार्गः । नन्दी० १६४ नीतिशास्त्र धर्माधिकरणिकम व्यव० २०१अ नीती- नीतिः सामादिका | प्रश्न० ७९ |
निहारिम- दूरदेशगामिनी। जम्बू• 301 अन्यत्र नयनं तेन
निहरिमः । बृह० ३० आ
निहिय- निहितं न्यस्तम्। उत्तः ३४८| निहितं
नीमं- नीलफलम् । दशवै० १८५ |
नीय नीचं अनुद्धतम् । उत्त० ३४६ ॥ नीचं अनत्यर्थम् ।
स्थापितम् । आव ०६४७ ।
निहिसरिनाम निधिभिः सदृक् सदृशं नाम येषाम् । स्था०
-
४५० |
निही- निधि-लक्षादिप्रमाणद्रव्यस्थापनम् । भग० २०० | निहु- वनस्पतिजीवविशेषः आचा० १७ निहुअ- निभृतं
अन्तःकरणाशुभव्यापारचिन्तनपरित्यागात्। आव १५४) निभृतः स्थिरः । उत्तः ४७५, ४९५१ निहुआ- निभृताः-निर्व्यापाराः गृह० ५७ अ निहु - निभृतं स्तिमितम् । १३६ । निहुया स्निहुः स्निहूपुष्पं थोहरपुष्पं अनन्तकायिकम् । प्रज्ञा० २७॥ निभृता-निर्व्यापारा। बृह० ६१आ। निहुवणडिया निधुवनस्थिता । आक० ४२१ निहूय (देशी) अकिञ्चनकरायें। आव• ३२५| निहे गोपयेत्। आचा. १८० निहेल्लयं निहितं न्यस्तं च । उत्त० १३० | निहोडणं निहेठितम् । व्यव० २२३ आ । निहोडणा- निवारणम् । व्यव० २५३ आ । निहोडिहिंति - शिक्षयिष्यन्ति । बृह० ११९ अ । निहोडे - निहेठयति-वारयति। बृह० ६१अ । नीअ नीचं सम्यगवनतोत्तमाङ्गः। लघुतरम्। दशवै० २५०] नीचं - नमकायः। दशवे. २५० नीआं नीचां गतिम्। दशकै० २५०१ नीड़ नीति: हक्कारादिलक्षणा सामाद्युपायलक्षण वा । आव० १२९| नीतिः- नयनं परिच्छेद इत्यर्थः । दशवै० १६ । इकोविए नीतिकोविदः - न्यायाभिज्ञः । उत्त० ४८३ |
-
नई नीति: अपक्रमादिलक्षणा उत्त० १४४५
-
नीगालो - क्षरणम्। निशी. वि०३१ आ
नीर्णित निष्काशयन्ति। आव० २१७
नीणियं आनीतम् । आव• २७२, ७०१ चतुरिन्द्रिजन्तुवि.
शेषः । जीवा० ३१
मुनि दीपरत्नसागरजी रचित
भग० १६४। अपूज्यम् । भग० १६४ | नीयजुद्धं नीचयुद्धम् । आव०९८८
नीयपिंड नियतपिण्डः मयैवद्दातव्यं भवता त नित्यमेव ग्राहयमित्येवं नियततया यो गृहयते स स्था० ५१पा नीयल्लगा निजका आत्मायाः स्वजनाः । बृह० २४३ अ नयागो यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दां लभते हीनजात्यादिसम्भवं च तत् नीचैर्गोत्रम् । प्रज्ञा०
४७५|
नीयावासविहारो नित्यवासेन विहार नित्यावासकल्पः । आव० ५३५|
नीयावित्ती- नीचं अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्त्तत इत्येवं शीलो नीचवत्र्त्ती, गुरुषु न्यग्वृत्तिमान्। उत्त० ३४६ | नीचैर्वृत्तिः कायमनोवाग्भिरनुत्सिकः । उत्त० ६५६ | नीरए नीरजं निर्गतरजः कल्पसूक्ष्मतरवालायः । भग० २७७। निर्गतरजः-कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्। अनुयो० १८०| सच तद्भूमिगतरजसामप्यभावे नीरजाः । भग. ६७६ । निरजा:- बध्यमानकर्माभावात् । प्रज्ञा० ६१० | नीरओ नीरजाः सकलकर्मरजोविनिर्मुक्तः । दशके १५११ नीर- नीरजा - निर्मलः । व्यव० २१० अ । नीरजः स्वाभाविकरजोरहितत्वात् । प्रज्ञा० ८७ | नीरजाः-बध्यमान कर्मरहितः नीरयो निर्गतौत्सुक्यः । औप. १९४१ नोरजांसि आगन्तुकरजोविरहात्। सम १४०१ नीरजस्क:- अष्टविध कर्म विप्रमुक्तः दशवें. ११९ नीरया- नीरजसः रजोरहितत्वात्। स्था० २३२ नीरसं विगतरसम्। प्रश्न १६३।
नीराजितो निविटितः लब्धजय पारप्राप्तो वा बृह• ८४ आ । निर्घटितः । व्यव० २०३अ ।
[144]
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272