Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 234
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] १२४१ सततोपयोगप्रतिजागरणेन रक्षति। उपा०१५ | पावपरिक्खेवी- पापैः-कथञ्चित्समित्यादिषु पालेति- पालयति-असकृदुपयोगेन प्रतिजागरणात्। स्खलितलक्षणैः परिक्षिपति-तिरस्करुत इत्येववंशीलः ज्ञात०७२ पापपरिक्षेपी। उत्त० ३४५ पाव-पातं-पांशयत्तीति पापं, पिबति वा हितम, कर्म वा। । पावमण- पापमनाः-अवस्थितमना अनवस्थितमना वा। आव. ४०७ पापं-कर्म। आव० ७८२ पापं-पांशूलकरा- । आव० ३६६ कीर्णत्वादिभिरशोभनम्। उत्त. ११०| वल्लीविशेषः। । पावय- पुनातीति पापकः समयप्रसिद्ध्या त् पापहेतुत्वाप्रज्ञा० ३२ पापं-पापानुष्ठानम्। आचा. २६८ पातयति, त्पापकः। पावकः-लोकप्रसिदध्या अग्निः उत्त. १८६) पासय-तीति पापम्। आचा० ११५ पापम्। आव०७८२ प्राप्नहि। ज्ञाता० ५५ पापं-क्लिष्टं-ज्ञानावरणादि। दशवै. १५६। पापं- पावयणं- प्रवचन-शासनम्। स्था० २४६। प्रावचनं प्रकर्षेघातिकम। स्था० ५२६। पातयति नरकादाविति पापम्। णाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम्। आव० ८३०| पापः-कर्मः। उत्त० ५९२ पापः-अपण्यरूपः। प्रागतं। आव ७६०। प्रशस्तं प्रगतं प्रथमं वा वचनं ज्ञाता०२०५५ प्रवचनम्, आगमः। स्था० १७६। प्रवचन-जैनं शासनम्। पावए- पापकः-अमनोज्ञः। ज्ञाता० २३३। ज्ञाता०४७ पावकम्म-पापकर्म-ज्ञानावरणादि। औप० ८५। पापकर्म | पावयणि- प्रावचनी-आचार्यादिर्युगप्रधानः। आचा०४३८ प्राणातिपातादि। भग. ३६। पापकर्म-ज्ञानावरणादयशुभं | पावयणी- प्रावचनिका-प्रवचनार्थकथननियुक्ताः। नन्दी. कर्म। भग० ३६। पापकर्म-घातिकर्म सर्वमेव वा १४॥ ज्ञानावरणादि। स्था० १०१। पापकर्म-ज्ञानावरणादि। पावलोभो- पापलोभः-पाप-अपुण्यं लुभ्यति-प्राणिनि ज्ञाता० २२१। पापकर्म-ज्ञानावरणीयादि। दशवै०१५२१ स्न्नि-यति संश्लिष्यतीति यावत् यतः सः पापलोभः। पावकम्मकरण- पापकर्मकरणम्, अधर्मदवारस्य दवादशं पापंचासौ लोभश्चेति वा तत्कार्यत्वात्पापलोभः नाम। प्रश्न०४३। प्राणवधस्य विंशतितमः पर्यायः। प्रश्न. ५। पावकम्मनेम्म- पापकर्मणां-ज्ञानावरणादीनां मूलम्। पावरण- प्रावारः-प्रावरणविशेषः। ज्ञाता०२२९। वस्त्रम्। प्रश्न. ९६ आचा० ३९३ पापकम्मोवएस-पापकर्मोपदेशः- पापप्रधानकर्मण पावसमण- पापेन उक्तरूपेणोपलक्षितः श्रवणः पापश्रवणः उपदेशः। आव०८३० उत्त०४३२ पावकारी- पापकारी-पातकनिमित्तानुष्ठानसेवी। उत्त० | पावसमणिज्ज- पापश्रमणीयं, उत्तराध्ययनेषु २०७। सप्तदशममध्य-यनम्। सम०६४। पापश्रमणीयंपावकोव- पापं-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति- उत्तराध्ययनेषु सप्तदशम-मध्ययनम्। उत्त० ९। पुष्णात्ति यः सः पापकोपः, पापंचासौ कोपकार्यत्वात् पावसुतं- वागरणादि। निशी० १३अ। कोपश्चेति वा, प्राणवधस्यैकोनविंशतितमः पर्यायः। पावसुय- एकोनत्रिंशत् पापश्रुतप्रसङ्गः। प्रश्न. १४५ प्रश्न.५ पावसुयपसंगा- पापोपादानानि श्रुतानि पापश्रुतानि तेषु पावग- पावकं-शुभमनुष्ठानम्। उत्त०४८। पावकं- प्रसञ्जनानि प्रसङ्गाः-तथाविधासक्तिरूपाः अत्यन्त-महितम्। दशवै० १५७। पावकः-अग्निः । उत्त० पापश्रुतप्रसङ्गाः उत्त०६१७ १३५ पावकं-पापमेव पापकम्। उत्त०४८ पापकं- पावा- पापा-नगरीविशेषः। आव० २४०। पासयति पातयति अशुभम्। ज्ञाता० २०५१ वा भवावर्त इति पाप। उत्त०८८ भङ्गजनपदे पावजीवी- कोंटलाजीवी। व्यव० २५१। आर्यक्षेत्रम्। प्रज्ञा० ५५ पावण- प्लावनं-रल्लणम्। पिण्ड० ११| पावाइया- प्रावादिकाः-प्रकर्षेण मर्यादया वदितं शीलं येषां पावनुवण- प्राप्नुवन्-गृहन्। जम्बू० ४४६। ते प्रवादिनः त एव प्रावादिकाः यथावस्थितार्थस्य मुनि दीपरत्नसागरजी रचित [234] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272