Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 202
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] | وا तत्त्वस्वरूपादिपरि-ज्ञानात्प्रत्याख्यातः। सम. २० परिमित इति। उत्त०७०८1 परित्तः-प्रत्येकशरीरी परिणी-अणसणोवविट्ठो। निशी. ८६अ। शुक्लपाक्षिकञ्च। प्रज्ञा० १३। परीत्तं-नियतपरिमाणम्। परितंत-परितान्तः-सर्वतः खिन्नः। ज्ञाता०१३९। परि- भग. २४८। प्रत्येकम्। पिण्ड. १४९। परीत्तःश्रान्तः। दशवै. १०५ परिश्रान्तः। आव. १९२१ प्रत्येकशरीरी। जीवा० ४८ परीतः-भवकायभेदभिन्नः। परितान्तः -सर्वथा श्रान्तः। आव. ५३५। परिश्रान्तः- प्रज्ञा० १३९। परीतं-प्रदेशतः परिमितम्। भग० २४८। गुरुवैयावृत्य-करणादिना। आव० ७८४। परितान्तः- परीतः-परिः-समन्तादितो गतः प्रभष्ट इति। सूत्र० ३९३। खिन्नः। उत्त० १२९। रोगार्तः। ओघ० २००परितान्तः- परीत्तः- प्रत्येकशरीरी-आभिनिबोधिक-ज्ञानविचारे सर्वथा खिन्नः। ज्ञाता० २२७। उद्विग्नाः। बृह. ५९ आ। पञ्चदशमद्वारम्। आचा० २१। परीतः-पृथग् परितण- परिजनः-शिष्यवर्गः। स्था० ४४१। शरीराणामेकद्वित्रिअसंख्येयानां जीवानामाश्रयः। ओघ. परितलिय- परितलितं-सकमालिकादि। ओघ०४९। ३४। परिमितोपधिः। बृह. १९आ। निशी० ९५आ। परितात-पर्यायः जन्मकालः प्रव्रज्याकालो वा। स्था० एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमितः। भग. ३५८१ परिवारः-परिकरः। स्था० २७२। ५५९। परिताभाए-परिवेसयति। निशी. ३५ अ। परित्तजीव- प्रत्येकशरीरजीवात्मकम्। प्रज्ञा० ३६। परितायति-परिसमन्तात् पीडयती-तापयति। आचा. परित्तमिस्सय-परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अन-न्तकायलेशवति परित्तो परितायथेरा- पर्यायस्थविराः परीत्तोऽयमित्यभिदधतः। स्था० ४९१| विंशतिवर्षप्रमाणप्रव्रज्यापर्याय-वन्तः। स्था० ५१६। परित्तमिस्सियापरितारण-वेदोदयप्रतीकारः, तत्र स्त्रीसयोः कायेन प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह परिचा-रणा-मैथुनप्रवृत्तिः । स्था० ३०३। राशीकृतमवलोक्य प्रत्येकवनस्पतिरयं सर्वोऽपीति परिताव-निहरवायणतज्जियस्स जो महणं संतावो सो। वदता प्रत्येकमिश्रिता। प्रज्ञा. २५६) दशवै० १३६। परितापः-रविकिरणादिजनितस्तापः। परित्तमीसग-परीतमिश्रा-सत्यामषाभाषाभेदः। दशवै. उत्त० ८९। परितापः-पीडाकरणम्। भग० १८१। २०९। परितावणेअण्हओ-परितापनपूर्वक आश्रवः परित्तमीसय-सत्यामृषाभाषायां अष्टमीभाषा। स्था० परितापनाश्रवः प्राणवधस्य षड्वंशतितमः पर्यायः। ४९०१ प्रश्न.६ परित्तसंखेज्जय-परीत्तासङख्येकं, संख्याविशेषः। परितावणा-परितापना दुःखासिका। ओघ०६५ अनुयो० २३९ परिताविय-परितापितः क्वथितम्। बृह० २३४ आ। परित्तसंसारिता-परीत्तसंसारिकाः-संक्षिप्तभवाः। स्था. परितलितम्। ओघ०६७। ६०१ परितावेइ-परितापयति-समन्ततः पीडयति। भग० २३०५ | परित्तसंसारी-परीत्तसंसारीपरितावेति-परितापयति-पीडयती। प्रज्ञा०५९ कतिपयभवाभ्यन्तरमुक्तिभाग। उत्त०७०८ परितावेह-परितापयथ-समन्ताज्जातसन्तापां कुरुथ। परित्ता-परीत्ताः-प्रत्येकशरीराः। स्था० १३२ संख्येया भग० ३८११ आद्यन्तोपलब्धेर्नानन्ता। सम. १०८। परिमिता। परितासं-परित्रासम्। ज्ञाता० ३६। नन्दी० २१० परितिर्यक्कटनं-कटादिभिः समन्ततः परित्ताणतय-परीत्तानन्तकं सङ्ख्याविशेषः। अनयो० पार्वाणामाच्छादनम्। बृह० ९२ अ। ર૪રા. परित्त-परित्तः-परिमितः। राज०४७। परितः परित्तास-परित्रासः-आकस्मिकं भयम्। जम्बू. १५०| समस्तदेवा-दिभवाल्पतापादनेन समन्तात्खण्डितः, परित्तीकरेति-स्तोकं कर्वति। भग. ९५ मुनि दीपरत्नसागरजी रचित [202] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272