Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 129
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] निधत्त-उदवर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, प्रग्रहो नियन्त्रणा व्यवस्थापि-तम्। प्रज्ञा०४०२आचा० २०६। निधत्तं- गुर्वाशेति यावत् निर्गतः प्रग्रहादिति निष्प्रग्रहः तस्य इह च विश्लिष्टानां परस्परतः पदगलानां निचयं कृत्वा भावो निष्प्रग्रहता गुर्वाज्ञाया अभावात् धारणं रूढि-शब्दत्वेन निधत्तमुच्यते, पाणिपादमुखधावनादि निःशकं करोती-त्यर्थः। बृह. उदवर्तनापवर्तनव्यतिरिक्तकरणाना-मविषयत्वेन १९२ आ। कर्मणोऽवस्थानमिति। भग. २५१ निप्पच्चक्खाणपोसहोववासेनिधाग-निक्षेपः। अनुयो० ५२| अविद्यमानपौरुष्यादिप्रत्यानिधानं-निधिः निक्षेपः न्यासः विरचना प्रस्तारः ख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः। ज्ञाता०२३८५ स्थापना च। अनुयो० ५२॥ निप्पट्ठ-निरस्तानि स्पष्टानि व्यक्तानि। उपा० ३९| निधान- चक्रवतिराज्योपयोगीद्रव्यम्। स्था० ४४९। निर्गतानि स्पष्टानि। ज्ञाता० ११०| भग० ६८४१ निधापालः-अर्थार्जनपरो दृष्टान्तः। आव. २७७। निप्पट्ठपसिणवागरणो- निस्पृष्टप्रश्नव्याकरणः। आव. निनाए- निनादः शब्दः। भग० ३२३। महाघोषः। भग० ३१९| ४७६| निप्पडिकम्मो-निष्प्रतिकर्मा। आव. २२७। निनादः- शब्दितः। ओघ०४८१ निप्पत्ती-निष्पत्तिः सिद्धिः। स्था० ४४९। निन्दनं- पश्चात्तापः। ज्ञाता० २०६। निप्पाण-निष्प्राणं उच्छवासादिरहितम्। ज्ञाता० ८५ निन्दा-कुष्ठी त्वमसीत्यादी। स्था० २६। आत्मसाक्षिका। निप्पावकुडो- निष्पावकुटः वल्लकुम्भः। आव० ३१० स्था० १३७। स्वप्रत्यक्षं जुगुप्सा। आव० ४८६) निप्पिट-निष्पिष्टः सुपेषितम्, पेषणपरिसमाप्तिः। निन्दितुं-अतिचारान् स्वसमक्षं जुगुप्सितुम्। स्था० ५७। पिण्ड. १६४१ निन्न-निम्नः नीचभूभागः। उत्त. ३६१। निम्नं- निप्पिवास-घोरहृदयः। व्यव० १४० आ। शुष्कसरः-प्रभृति। भग०६८३।। निप्पिवासा-निष्पिपासा निराकाङ्क्षा। प्रश्न. ३६| निन्नए-पुरिमताले अण्डकवणिक्। विपा० ५८॥ निप्पीलणा-निष्पीडना अत्यन्तमावलनमात्मिका। निन्नगरा-निर्नगराः-नगरनिष्क्रान्ताः। भग०६९१| उत्त०८1 निन्नगा-निम्नगा नदी। प्रश्न. १३५ निप्पीलिज्जइ-निष्पीड्यते। आव०६२१| निपच्चक्खाणपोसहोपवासा निप्पलाए-जम्बूदवीपे भरतक्षेत्रे उत्सर्पिण्यां निष्प्रत्याख्यानपौषधोपवासाः असत्पौरुष्यादिनियमाः | आगामिचतुर्विंश-तिकायां चतुर्दशो जिनः। सम० १५३। अविद्यमानाष्टम्यादिपर्वोपवासाश्च। भग० ३०९। निप्फज्जए- निष्पद्यते निष्पादयति। सूर्य. १७३। निपतनानि-प्रवाहरूपतया वहनानि। जम्बू. १२५ निप्फण्ण- सम्यक्सूत्रार्थकुशलः। बृह० २८४ अ। निपातस्थानं-तडागम्। नन्दी० ५८१ निप्फण्णायावणा- निष्पन्नातापना। औप०४०। निप्पंक-निष्पकं कलकविकलं कर्दमरहितं वा। जीवा. निप्फाइयनिप्फन्नं-निष्पादितनिष्पन्नं स्वार्थ १६११ प्रज्ञा० ८७। निष्पकः-आर्द्रमलरहितः। औप०१० निष्पाद्य पुनः साध्वर्थं निष्पादनम् निष्पादितेननिप्पंका-निष्पड़का आर्द्रमलाभावात् अकलकत्वाद्वा। गृहिणा स्वार्थं कृतेन निष्पन्नं यत् करम्बादि मोदकादि स्था० २३२॥ वा तन्निष्पादितनिष्पन्नम्। पिण्ड० ७९ निप्पगलो-निष्प्रगलः। ओघ० ३३। निप्फाईया-निष्पादिता योग्यतामापादिताः। आचा. निप्पग्गहया-यथा तया रश्म्या ३६४१ वल्गापरपर्याययोन्मार्गप्र-स्थितस्त्रङ्गमो | निप्फाव-निष्पावा (नः) वल्लाः। भग० २७४। निष्पावाः मार्गेऽवतार्यते तथा गुरूणामप्याज्ञावल्गया साधुः वल्लाः । दशवै० १९३। वल्लाः । भग० ८०२। दशवै० ९२ प्रमादत उत्पथप्रतिपन्नोऽपि सन्मार्गेऽवतार्यते इति आ। स्था० ३४४। सत्रिभागकाकण्या मुनि दीपरत्नसागरजी रचित [129] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272